Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 335
________________ ५8 सप्तमाङ्गस्य विवरण एकार्थाश्चैते विशेषव्याख्यानमप्येषामस्ति, तदन्यतो ऽवसेयमित ॥ निकवेवश्री त्ति निगमनवाक्यं वाच्यम् । तच्चेदं “एवं खलु, जम्बू, समणेणं जाव सम्पत्तेणं दोच्चम्म अज्झयणस्म अयमढे पणत्ते त्ति बेमि"॥ ॥ इति उपासकदशानां द्वितीयाध्ययनविवरणं समाप्तम् ।। टतीयमध्ययनम् ॥ अथ हतीयं व्याख्यायते। तत्सगममेव ॥ नवरं उक्लेवो त्ति उपक्षेप उपोद्दातः हतीयाध्ययनस्य वाच्यः । स चायम् । “जदू णं, भन्ते, समणेणं भगवया जाव सम्पत्तेणं उवासगदसाणं दोच्चस्म अज्झयणस्स अयम परमत्ते, तच्चस्म णं, भन्ते, के अट्टे पसत्ते" इति कण्यश्चायम् ॥ ॥ १२६ ॥ तथा क्वचित्कोष्टकं चैत्यमधीतं, क्वचिन्महाकामवनमिति ॥ ॥ १२७ ॥ श्यामा' नाम भार्या ॥ - ॥१२८ ॥ तो मंसमोल्ले त्ति त्रीणि मांसशूल्यका।न, शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानौत्यर्थः ॥ आदाणभरि १ af उक्वे वउ, e उक्वेयो। २a f om. from तच्चस्स up to पणत्ते। ३e adds कोट्ठए ति । ४ aef धनम् ; the error is due to the great similarity of the old Nigari signs for dh and v. ५ e pretises सामा नाम ति । ६f सेलिए।

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363