SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ५8 सप्तमाङ्गस्य विवरण एकार्थाश्चैते विशेषव्याख्यानमप्येषामस्ति, तदन्यतो ऽवसेयमित ॥ निकवेवश्री त्ति निगमनवाक्यं वाच्यम् । तच्चेदं “एवं खलु, जम्बू, समणेणं जाव सम्पत्तेणं दोच्चम्म अज्झयणस्म अयमढे पणत्ते त्ति बेमि"॥ ॥ इति उपासकदशानां द्वितीयाध्ययनविवरणं समाप्तम् ।। टतीयमध्ययनम् ॥ अथ हतीयं व्याख्यायते। तत्सगममेव ॥ नवरं उक्लेवो त्ति उपक्षेप उपोद्दातः हतीयाध्ययनस्य वाच्यः । स चायम् । “जदू णं, भन्ते, समणेणं भगवया जाव सम्पत्तेणं उवासगदसाणं दोच्चस्म अज्झयणस्स अयम परमत्ते, तच्चस्म णं, भन्ते, के अट्टे पसत्ते" इति कण्यश्चायम् ॥ ॥ १२६ ॥ तथा क्वचित्कोष्टकं चैत्यमधीतं, क्वचिन्महाकामवनमिति ॥ ॥ १२७ ॥ श्यामा' नाम भार्या ॥ - ॥१२८ ॥ तो मंसमोल्ले त्ति त्रीणि मांसशूल्यका।न, शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानौत्यर्थः ॥ आदाणभरि १ af उक्वे वउ, e उक्वेयो। २a f om. from तच्चस्स up to पणत्ते। ३e adds कोट्ठए ति । ४ aef धनम् ; the error is due to the great similarity of the old Nigari signs for dh and v. ५ e pretises सामा नाम ति । ६f सेलिए।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy