Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
वाय
[ २३२ ]
विधा
वायस (वायस), "सं $ २१९ (” | २७४, २७५; अवि र पि इति
ट्र"। दू अवि इत्येते रूपे समास एव वारय ( वारक, गडुकार्थे ),”ए 6 १८४।। दृश्येते, वि इति रूपं स्वरात्परे, पि वाराह (दाराह), "हं $ १०१। इति त्वनुस्खारात्परे दृश्यते। वालिहाण ( वालिधान, पुच्छार्थे ), विक्कन्त (व्यतिक्रान्त), वइक्वन्त इति ट्र"। ."ण.5२०६।
विगिच्छा (विचिकित्सा), "च्छा वाम (वास) ०"स० ६ ४२ । ४४ ; "च्छ० ६ ८६ । वास (वर्ष), "स ० ( दृष्टयर्थे ) 5७४, विइज्जिया (विविदुषिका, क-प्रत्यययुक्तस्य
२५३;"साई ६६२, ८६, १२४, विविद्वस् इति शब्दस्य स्त्रीलिङ्गे), २६६, २७१, २७५; ०"स० "या २२७। प्राकृते विवस् इति ( वत्सरार्थे ) ६२५५, २५०; "से
विज्ज भवति ॥ ( देशार्थे ) 5 ६०, १ १ ३ (ट” ६.२), विद्म (विकीर्ण), "म० २४६ । १२५, १४ ४, १५४,१६२, २३०, विउल (विपुल), "ल० ६७६;"लं २६६, २७१,२७४।
5६६ (ट” २८, २९);"लेणं 5 वासधर (वर्षधर, मेघार्थे ), "र० % ६६ (Y" २९), ७२; "लाई । ७४ ; वासहर इति ट्र"।
२०० (ट” ११६, ११७)। वासहर (वर्षधर), "र० ६२५३ ।। Wविउव्व (वि-क, प्राकृत एव दृश्यते), वासि (वासिन्), "सौ ६ ७६ । "ब्वइ $ ८४ (ट” ४६), १० १ वाहण (वाहन),"ण ० २ १;"णेहिं १०७, ११२, ११८ । विकुर्वन्त
इत्यस्माद् विउव्व इति नामधातुः वाहि (व्याधि), "हि० ६ २७७; प्राकृत एवोत्पद्यते ॥
"हिणा २५५, २५७ । विकडमाण (विकर्षन्त ), "णी 6 २४६, वि (अपि), ६५, ५८ (२४), ६६ | २५४, २५६ (ट” १५५) । (ट" २८), ८३, ८८, ८४ (” | विकिवर (वि-क वा विस्-क),”रेज्जा ४७, ४८, ४६), १०४, १०८, 5२०० (ट” ११६) । ११८, १२७, १३८, १४ ० (ट” विगय (विकृत)."य56 ४ ("४७), ८१), १४३, १५१, १५३, १६ १, ५ (४” ४६) । २२०, २२८, २४८, २५०, २५६, विघाय (विघात), "एणं $ २३८ ।

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363