Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपां. विषयानुक्रमे | श्रीजीवा. विषयसूचिः १७१ लवणे गोतीर्थवर्णनम् ३२३/ १८४ नंदीश्वरोदवर्णनम् ३६५ १९७ चन्द्रादिसंस्थानायामादिवर्णनम् ३७८ १७२ लवणस्य विष्कम्भवर्णनम् । ____३२४ १८५ त्रिप्रत्यवताराः समुद्राः ३६६/ १९८ चन्द्रादिवाहनानि वर्णनम् ३८० १७३ लवणसमुद्राधिकारः ३२५ १८६ सदृग्नामानोऽसंख्यद्वीपवर्णनम् ३७०/ १९१ चन्द्रादीनां शीघ्रमन्दगतिमत्त्वं ३८२ १७४ धातकीखण्डवर्णनम् ३२७ १८७ लवणोदाधुदकवर्णनम् ३७१ | २०. चन्द्रा० अल्पमहर्द्धिकत्वं १७५ कालोदधिवर्णनम् ३२०. १८८ समुद्रषु मत्स्यकच्छपवर्णनम् ३७२/ २०१ जम्बूद्वीपे तारान्तरवर्णनम् १७६ पुष्करबरद्वीपवर्णनम् ३३११८९ द्वीपोदधिमानम् , २०२ चन्द्रम्यानमहिषीवर्णनम् १७७ समयक्षेत्रवर्णनम् ३३३ १९० द्वीपसमुद्रवर्णनम् ३७३ | २०३ चन्द्रस्य देव्यः १७८ मानुषोत्तरवर्णनम् ३४१ १९पुद्गलपरिणाम: " | २०४ सूर्यस्य देवीनां वर्णनम् १७. अन्तर्बहिश्चन्द्रादीनामूोप २०५ चन्द्रस्य स्थितिवर्णनम् । पन्नत्वादिभेदाः ३७४| २०६ चन्द्रसूर्याणामरूपबहुत्वं १८. पुष्करवरवरुणवरौ ३४७ १९३ चन्द्रादेरधःसमोपरिभागेषु ताराः३७५/ २०७ वैमानिकभेदाः १८१ क्षीरवरक्षीरोदयोर्वर्णनम् ३५२ ५९४ ग्रहादिपरिव रवर्णनम् १७६/२०८ वैमानिके शक्रस्य पर्पवर्णनम् ३८६ १८२ घृतवरघृतोदबरक्षोदोदाः ३.३ १.५ मेरुलोकान्तपरस्पराबाधावर्णनम् ,, | २०१ विमानाधारवर्णनम् १८३ नंदीश्वरवर्णनम् ३५७. १९६ अन्तबायोपर्यधस्तनास्ताराः ३७७ २१० विमानपृथ्वीबाहल्यवर्णनम् ॥१८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183