Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kcbarth.org Acharya Shri Kailassagarsur Gyanmandir श्रीउपां. विषयानुक्रमे 40 ॥१६॥ ८३ नरकावासानां वर्णमेदाः १०६/ ९७-१०२ तिर्यग्योनिभेदाः १३३ | भवनानि भेदश्वः १६६ श्रीजी वा. ८४ नरकावासानां महत्त्वं १०८ १०३-१०४ तिर्यस्त्रीपुभेदाः विषयसूचिः १४२ १२० नागादिकुमाराणां भवनभेदाः, ८५ नरकावासाधिकारः १०९ १०५ मनुष्यभेदाः १४३ १२१ वानमन्तराणां भवनभेदाः १७१। ८६ उपपातसंख्याऽवगाहनाभेदाः ११० १०६ संमूछिममनुष्यभेदाः १२२ ज्योतिष्काणां भवनभेदाः ८७ नारकाणां संहननसंस्थानगन्धाद्या १०७ गर्भजमनुष्यभेदाः १४४ १२३ तिर्यग्लोकद्वीपसमुद्रभेदाः १७६ भेदाः ११८१०८ अन्तरद्वीपभेदाः १२४ आकारभेदाः ८८ नारकाणां श्वासाहारलेश्यादृष्टिज्ञाना- १०९ एकोरुकमनुष्याणां भेदाः , १२५ पद्मवरवेदिका ज्ञानयोगोपयोगसमुद्घातभेदाः ११५ ११०-११३ मनुष्याधिकारः १२६-१२७ वनखण्डवर्णनम् ८९ नारकाणां क्षुत्पिपासभेदाः ११६ ११४ देवभेदाः १२८ विजयद्वारवर्णनम् ९. नैरयिकाणां स्थितिभेदाः १२६ ११५ भवनवासिभेदाः | १२९ जंबूद्वीपविजयद्वारवर्णनम् ९१ नारकाणामुद्वर्तनाभेदाः ११६ भवनवासिभवनभेदाः | १३. विजयद्वारवर्णनम् ९२-९५ नरकेषु पृथिव्यादिस्पर्शस्वरूप- ११७ असुरकुमाराणां भवनभेदाः १३१ विजयद्वारतोरणभेदाः भेदाः १२९ ११८ चमरस्य पर्षभेदाः १६४१३२ विजयद्वारचक्रध्वजभेदाः |९६ तिर्यगभेदाः १३१| ११९ उत्तरत्यानामसुरकुमाराणां | १३३ विजय० रत्नवर्णनम् २१६ २०८ २१५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183