Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
केवय्वादयः शब्दा sिदुप्रत्ययान्ता निपात्यन्ते । केवलपूर्वाद्यातेर्ल लोपश्च । केवलो यातीति केवयुः - ऋषिः । भूपूर्वाद्यातेर्दुरण्वादी, भुवं यातीति भुरण्युः अग्निः । अध्वरं 40 यातीति पूर्वपदान्तलोपे, अध्वर्युः - ऋत्विक् । आदिग्रहणात् चरन् याति, इति चरण्युः - वायुः । अभिपूर्वस्य चाभाते:, अभीशुः - रश्मिः ॥ ७४६ ।।
शः सन्वच्च ॥७४७ ॥
शोच् लक्षणे, इत्यस्माद् डिद् उः प्रत्ययो भवति, सच 45 पी- मृग - मित्र देव कुमार- लोक - धर्म - विश्व-सुस्ना- सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य च इत्वं 10 मावेभ्यो युः ॥७४१॥ भवतीत्यर्थः । शिशुः - बालः ।।७४७।।
तनेउः ॥७४८ ॥
लिच् आलिङ्गने, इत्यस्मात् किद् उः प्रत्ययो भवति, ककारश्चान्तादेशो भवति । श्लिकु:- मृगास्थि, सव्यवसाय:, राज्यं, ज्योतिषं सेवकच ||७३६||
रङ्घ लङ्घि-लिङ्गेलुक् च ॥७४० ॥
5
एम् उ : प्रत्ययो भवति, नकारस्य च लुग् भवति । रघु लघुङ् गतौ । रघुः - राजा । लघु-तुच्छं, शीघ्र च । लिगुण चित्रीकरणे, लिगुः - ऋषिः, सेवकः, मूर्ख, भूमिविशेषश्व ||७४० ॥
पी- मृग - मित्र - देव कुमार- लोक-धर्म विश्व-सुस्न- अश्मन्अव इत्येतेभ्यः परात् यांक प्रापणे, इत्यस्मात् किद् उः प्रत्ययो भवति । पीयुः - उलूकः, आदित्यः, सुवर्णं, कालश्च । मृगयु:व्याघः, मृगश्च । मित्रयुः - ऋषिः, मित्रवत्सला । देवयुः15 धार्मिकः । कुमारयुः - राजपुत्रः । लोकयुः - वाक्यकुशलः जनः । धर्मयुः-धार्मिकः । विश्वयुः - वायुः । सुस्नयुः - यजमानः । अश्मयु:- मूर्खः । अवयुः - काव्यम् ॥ ७४१ ॥
पराङ्भ्यां शृ-खनिभ्यां डित् ॥ ७४२ ||
पर - आङ्पूर्वाभ्यां यथासंख्यं शृ-खनिभ्यां डिद् उ: 20 प्रत्ययो भवति । शृश् हिंसायाम्, परान् शृणाति परशु :कुठारः । खनूग् अवदारणे, आखुः - मूषिकः ॥७४२ ।।
शुभेः स च वा ॥ ७४३॥
शुभ दीप्तौ इत्यस्माद् डिद उः प्रत्ययो भवति, अस्य च दन्त्यः सो वा भवति । सुः शुश्च पूजायाम्, सुपुरुषः । 25 शुनासीरः ॥ ७४३ ॥
द्यु-द्रुभ्याम् ।।७४४।
आभ्यां डिद् उः प्रत्ययो भवति । धुंक् अभिगमे, द्यु:स्वर्ग क्रीडा, स्वर्गश्च । दुं गतौ, दु: - वृक्षशाखा, वृक्षश्च
1198811
30
हरि-पीत - मित शत-वि-कु- क्रद्भूयो द्रुवः ॥७४५॥ हरि-पीत- मित शत-वि-कु- कद् इत्येतेभ्यः पराद् दुः गती इत्यस्माद् डिद् उः प्रत्ययो भवति । हरिदुः- वृक्षः, ऋषि:, पर्वतश्च । पीतद्रुः देवदारुः । मितद्रुः समुद्रः, तुरङ्गः, मितङ्गमश्च । शतद्रुर्नाम नदः, नदी च । विदुः - 35 दारुप्रकारः-वृक्षश्च । कुदुः - विकलपादः । कद्रुः- नागमाता, जातिः, गृहगोधा, वर्ण ॥ ७४५ ॥ hay - भुरण्य्वध्वर्थ्यादयः ॥ ७४६ ॥
तनूयी विस्तारे, इत्यस्माद् डिद् अउ : प्रत्ययो भवति । स च सन्वत् । तितउः - परिपवनम् ॥७४८ ।। 50
कै- शी-शमि- रमिभ्यः कुः ॥७४६ ॥
एभ्यः कुः प्रत्ययो भवति । के शब्दे, काकुः - स्वर - विशेष: । शी स्वप्ने, शेकुः उद्भिदुद्विशेषः । शमूच् उपशमे, शङ्कुः - कीलकः, बाणः, शूलम्, आयुधं, चिह्न, छलकच । रमि क्रीडायाम्, रङ्कुः - मृगः ।।७४६ ।।
हियः किद्रो लव वा ॥ ७५० ॥
ह्रीं लज्जायाम्, इत्यस्मात् कित् कुः प्रत्ययो भवति, रेफस्य च लकारो वा भवति । ह्रीकुः ह्लीकुश्व-त्रपु, जतुनी, लज्जावां । ह्रीकु: - वनमार्जारः ॥ ७५०।। किरः ष च ।। ७५१॥
कृत् विक्षेपे, इत्यस्मात् कित् कुः प्रत्ययो भवति, षकारवान्तादेशो भवति । किष्कुः - छायामानद्रव्यम् ।।७५१ ।। चटि कठि-पदिभ्यः आकुः ।।७५२ ||
55
60
एभ्य आकुः प्रत्ययो भवति । चटण् भेदे, चटाकु :ऋषिः शकुनिश्च । कट कृच्छ्रजीवने, कठाकुः- कुटुम्बपोषकः । 65 पदि कुत्सिते शब्दे पर्दाकुः - भेकः, वृश्चिकः, अजगरश्व
।।७५२॥
fafa - कुटि कुठि कुकुषि - कृषिभ्यः कित् ॥ ७५३॥ एम्य: किद् आकु: प्रत्ययो भवति । षिवच् उतौ, सिवाकुः ऋषिः । कुटत् कौटिल्ये, कुटाकु:-विटपः । कुठि: 70 सौत्रः, कुठाकुः श्वभ्रम् । कुंङ् शब्दे, कुवाकुः - पक्षी । कुषश् निष्कर्षो, कुषाकु:- मूषिकः अग्निः, परोपतापी च । कृषीत् विलेखने, कृषाकुः - कृषीवलः ॥७५३ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132