Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah

View full book text
Previous | Next

Page 220
________________ ॥ २॥ प० व्या. हिमार्थगत्वाधिकभावभक्तितोञ्जनादिशैलस्थेषुश्रीशाश्वतार्हचैत्येषुशाश्वताहत्य- • प० व्या० तिमानामष्टान्हिकामहोत्सवंकुर्वन्तिततःकृतकृत्याः सन्तस्तेसर्वस्वंस्वस्थानंगच्छन्तितथाशारदसुधांशूज्वलशुद्धश्रद्धालुभिःश्रावकैरपिविविधजन्मजरामृत्युप्रमु - ॥२॥ खदुःखप्रबन्धेनदुष्पापांनुभवादिसकलसामग्रीमवाप्यविशेषतोत्रपर्वणिश्रीजिनप्रणीतधर्मकर्मणिशीघमेवयत्नःकार्यः, यतः “ दुर्लभांसर्वसामग्रींप्राप्यमहँभवादिकाम् ॥ धर्मेयत्नःसदाकार्यःपर्वणितुविशेषतः ॥ १॥” ननुकथंधर्मकमणिशीघमेवयत्नःकार्यइत्युक्तमितिचेदुच्यतेनुभवादिसकलसामग्रीहिस्वभाव-- तएवचपलतराक्षणभंगुराचभवतीतिहेतोरित्युक्तम् यतः "आयुर्वारितरङ्गभंगुरतरंश्रीस्तूलतुल्यस्थितिस्तारुण्यंकरिकर्णचञ्चलतरंस्वप्नोपमाःसङ्गमाः ॥ यच्चान्यद्रमणीमणिप्रभृतिकंवस्त्वस्तितच्चास्थिरंविज्ञायेतिविधेयतामसुमताधर्मःसदाशी १ तूलमर्कतूलम् २ प्राणिना

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250