Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
प० व्या०
५० व्या०, भोगर्दिरत्नादिभिःसन्येतानिकिमद्भुतंशिवपदमाप्तिस्ततोदेहिनाम् ॥ १॥"
अत्रपूजाफलप्राप्तिविषयेबहवोदृष्टान्ताःसन्तितन्मध्यादेकंश्रीश्येनकमालिकदृष्टा ॥५॥
न्तमाह॥ “पूर्वनवाङ्गंनवभिःप्रेसूनैःपूजाकृताश्येनकमालिकेन ॥ ततोनवस्वेवभवेषुलक्ष्मीनवांनवांपापशिवर्द्धिमन्ते ॥ १॥” तदनन्तरंजङ्गमतीर्थनमस्यादिहेतवेप्रतिश्रयेसततंगन्तव्यंगुरुभक्त्यागुरूणांवंदनंदातव्यंततस्तबदनारविन्दात्सदुपदेशश्रवणकर्त्तव्यंसदुपदेशश्रवणात्प्राणीयथार्थशुभाशुभस्वरूपंजानातियदुक्तंश्रीदशवैकालिकसूत्रे “मुच्चाजाणईकल्लागंमुच्चाजाणईपावगं ॥ उभयंपिजाणईमुच्चाजसेयंतंसमायरे ॥१॥” ननुभावंविनायत्सदुपदेशश्रवणंक्रियतेतत्किंलाभायभवत्यपितुनेतिचेदुच्यतेतदपिलाभायभवतियदाहश्रीवज्रसेन-- सूरिशिष्यश्रीहरिमुनिः “ द्वेषेपिबोधकवचःश्रवणंविधायस्याद्रौहिणेयइवजन्तु१ पुष्पैः २ तत्वोपदेशकानाम्शुद्धमरूप कानामित्यर्थः ३ पुण्यम् ४ रौहिणेयइतिनाम्नाचौरः.
me
-
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250