Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्मयस्मेरलोलाक्षमवोचमथ तारकम्- "सखे ! सन्तानकादीनां पुष्पाणि, मधुरं जलम् , ॥ २१७ ॥ सानोरस्मात्समादत्स्व, शुचयो देवतार्चनम् । येनात्र कुर्महे" सोऽपि सस्मितं प्रत्यभाषत-|| ३१८ ॥ युग्मम् ।। "कुमार ! यदिदं द्वारं पुरतस्तुङ्ग तोरणम्, । तदप्रणव संरुद्धं शलोचकटकस्पृशा. ॥ ३१९ ॥ क्षुद्रद्वाराणि जानीहि, तान्यपि स्वच्छतागुणात् । प्राकारस्य नभस्तुल्यभित्तेर्यान्ति न लक्ष्यताम्. ।। ३२० ।। तदत्रैव स्थितास्तावदस्माद्देवनिकेतनात् । बहिः कश्चन निर्यान्तं पश्यामो द्वारसूचकम् . " ॥ ३२१ ॥ अथायतनवापीनां इंसर्वलितकन्धरम् । आकर्णितो, गतः पोषं रसनादामसिञ्जितैः, ॥ ३२२ ॥ गम्भीरो हाररणितैः, श्रव्यः कङ्कणनिकणैः, । झात्कारो नूपुरालीनामुच्चचार मनोहर:. ॥ ३२३ ॥ तमनुक्षिप्तचक्षुश्च प्राकारशिरसि स्थिताः । सपक्षशैलानन्वेष्टुं वज्रार्चिष इवागताः, ॥ ३२४ ॥ जाड्यादुच्चैःस्थिताः स्थाने देवता इव वारिधेः, । हैमीरायतने तत्र पताका इव निर्मिताः, ॥ ३२५ ॥ अद्राक्षं, नयनक्षेपर्नवनीलसरोरुहाम् । उपहारमिवाम्भोधेः कुर्वतीर्वरकन्यकाः ॥ २२६ ॥ तदन्तर्ललितोद्भुतचारुचामरवीजिताम् , । ददन्ती दुर्भगाभावं लावण्येन रतेरपि, ॥ ३२८ ॥ कलामिव विधेः सारां तारिकानिकराताम् , | द्विरष्टवर्षदेशीयां कन्यामकां व्यलोकयम्." ॥३२८ ॥ इति शंसति वृत्तान्तं सिंहलद्विपनन्दने । अलोलपक्ष्मलेखेषु जनेषु लिखितेष्विव, ॥ ३२९ ॥ स्मेरचक्षुः प्रतीहारी प्रविश्य हरिवाहनम् । व्यजिज्ञपत्-"कुमारेदमीक्ष्यतां नयनामृतम्." ॥ ३३० ॥ युग्मम् ॥ इत्युक्त्वा दौकयामास चेलाश्चलनियन्त्रितम् । दिव्यचित्रपट, सोऽपि वीक्षामासातिविस्मयात् ॥ ३३१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84