Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ विरुद्धं लक्षयति-साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्ध इति । यथा तुरंगोऽयं शृङ्गसंगित्वादिति । तृतीयमनकान्तिक प्रदर्शयति-यस्यान्यथानुपपत्तिः संदिह्यते स अनैकान्तिक इति-यथा पर्वतोऽग्निमान् प्रमेयत्वादिति इति हेत्वाभासाः॥ अथ क्रमप्राप्तं पश्चमभेदरूपमागमं निरूपयति-प्राप्तवचनादाविर्भूतमर्थसंवेदनमागम इति. यथा समस्त्यत्र प्रदेशे रत्ननिधानमिति । प्रसङ्गतोज बहुवक्तव्यमास्ति परं ग्रन्थगौरवभयान वितन्यते इति। एवं ज्ञानं निरूप्याऽज्ञानं निरूपयतिसदसतोरविशेषाद्यदृच्छोपलव्यात्मकमज्ञानम् ॥३०॥ सत् विद्यमानम् , असत् अविद्यमानम्-तयोरविशेषेणविशेषाभावेन यदृच्छया खैरवृत्त्या उपलब्धिः-साक्षात्कारः, तदात्मकमित्यर्थः । यावच्च देहाध्यासस्तावत् सर्वस्यापि प्राणिनो व्यवहारतो ज्ञानमपि एतत्सूत्रोक्तम् अज्ञानम् । तत् पुनस्त्रिविधम्-मति-श्रुत-विभङ्गभेदात् ।। उपयोगावान्तरभेदरूपं तायिक दर्शनं निरूपयतिसामान्यप्रधानमुपसर्जनीकृतविशेषार्थग्राहकं दर्शनम्॥३१॥ अत्र निखिलं पदकृत्यं केवल विशेष्य-विशेषणभावव्यत्यासेन ज्ञानलक्षणोक्तदिशाऽवसेयमिति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92