Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 14
________________ तत्त्वार्थाधिगमसूत्रम् । [य० ॥ सू०.२, ३] व्यभिचारिणौ सर्वेन्द्रियानिन्द्रियार्थप्राप्तिरेत त्सम्यग्दर्शनं । प्रशस्तं दर्शनं सम्यग्दर्शनी। मंगतं वा दर्शनं सम्यग्दर्शनम् । एवं ज्ञानचारित्रयोरपि ॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २॥ तत्त्वानामर्थानां श्रद्धानं तत्त्वेन वार्थानां श्रद्धानं तत्त्वार्थ- 5 श्रद्धानम् तत् सम्यग्दर्शनम् । तत्त्वेन भावतो निश्चितमित्यर्थः । तत्त्वानि जीवादीनि वक्ष्यन्ते । त एव चार्थास्तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तदेवंा प्रशमसंवेगनिदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शन मिति ॥ तन्निसर्गादधिगमाद्दा ॥३॥ तदेतत्सम्यग्दर्शनं विविधं भवति। निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं च। निमर्गादधिगमावोत्पद्यत इति दिइतकं द्विविधम् ॥ निसर्गः परिणामः स्वभावः अपरोपदेश*" इत्यनन्तरम् । ज्ञानदर्शनोपयोगलक्षणो जीव इति वक्ष्यते।। 15 तस्यानादौ संमारे परिभ्रमतः कर्मत एव कर्मणः स्वकृतस्य * K नत् for एतत् । + K omits प्रशस्त दशनं सम्यग्दर्शनं । " + K omits थपि। 6 B om. तत् सम्यग्दर्शनं। . || I. 4. I Bom. .. A om. B खपरो• perhaps S omits this. tt ef. II. 8. १ लक्षणं = चिहं।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 332