SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [य० ॥ सू०.२, ३] व्यभिचारिणौ सर्वेन्द्रियानिन्द्रियार्थप्राप्तिरेत त्सम्यग्दर्शनं । प्रशस्तं दर्शनं सम्यग्दर्शनी। मंगतं वा दर्शनं सम्यग्दर्शनम् । एवं ज्ञानचारित्रयोरपि ॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २॥ तत्त्वानामर्थानां श्रद्धानं तत्त्वेन वार्थानां श्रद्धानं तत्त्वार्थ- 5 श्रद्धानम् तत् सम्यग्दर्शनम् । तत्त्वेन भावतो निश्चितमित्यर्थः । तत्त्वानि जीवादीनि वक्ष्यन्ते । त एव चार्थास्तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तदेवंा प्रशमसंवेगनिदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शन मिति ॥ तन्निसर्गादधिगमाद्दा ॥३॥ तदेतत्सम्यग्दर्शनं विविधं भवति। निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं च। निमर्गादधिगमावोत्पद्यत इति दिइतकं द्विविधम् ॥ निसर्गः परिणामः स्वभावः अपरोपदेश*" इत्यनन्तरम् । ज्ञानदर्शनोपयोगलक्षणो जीव इति वक्ष्यते।। 15 तस्यानादौ संमारे परिभ्रमतः कर्मत एव कर्मणः स्वकृतस्य * K नत् for एतत् । + K omits प्रशस्त दशनं सम्यग्दर्शनं । " + K omits थपि। 6 B om. तत् सम्यग्दर्शनं। . || I. 4. I Bom. .. A om. B खपरो• perhaps S omits this. tt ef. II. 8. १ लक्षणं = चिहं।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy