Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 240
________________ 5 ] पयोध धातूनां गरणदशक रूपैरुपचितं, ङ्गिन्तं सन्नन्तं यङिलुपिगतं नामजनितम् । सकृद्भावव्याप्यं वसुमितविभागान् विदधतं, स्तुवे तं सूरीशं प्रगुरुवर लावण्यमुनिपम् ॥ ६ ॥ प्रकुर्वाणं श्लिष्टां विवृतिकलितामष्टकत त्रिसूत्री व्याख्याता शुभतिलकमञ्जर्यपि तथा । रतं न्यासोद्धारे स्वपरहित कारेऽतिरसिकं, स्तुवे तं सूरीशं प्रगुरुवर लावण्यमुनिपम् ।। ७ ।। ससुरगिरिसौराष्ट्रविषये, पुरे बोट दाख्ये यदीयं जन्माभूत् सुगुरणगरणभाग् 'जीवन' गृहे । सदा शीलाढ्यानां 'अमृत' जननीनां सदुदरे, स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ॥ ८ ॥ * वसन्ततिलका-वृत्तम् * विख्यात राजनगरे " जिनचैत्ययुक्ते नन्दग्रहांक शशिविक्रमवर्ष माघे शुक्ले दले च प्रतिपत् तिथिशुक्रवारे, श्री मिसूरिवरपट्टप्रभावकस्य [ अष्टक समुच्चय 1 11 लावण्यसूरिपमणेर्बु' धदक्षसाधु स्तस्यान्तिषत्कमुनिना सुशीलेन दृब्धम् । रम्यं किलाष्टकमिदं विबुधार्थमुच्चे 卐 पुष्पदन्तमनिशं पठतां मुदे स्तात् ॥ युग्मम् ।। २ ।। ॥ इति श्रीविजयलावण्यसूरीशाष्टकं समाप्तम् ॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264