Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 195
________________ ૧૭૮ तत्वार्थाधिगमसूत्र भाग-२ | अध्याय-3 | सूझ-6, 6 તેથી એ પ્રાપ્ત થાય કે જીવોમાં જે જે પ્રકારના અંતરંગ વિકારો હોય છે તે તે વિકારોને આપાદક સંક્લિષ્ટ કર્મ હોય છે. આ કર્મોને પરવશ થઈને તે તે પ્રકારની ક્રિયાને તે જીવો કરીને સુખનો અનુભવ કરે छ. ||४|| सवतरs: હવે દેવી વગરના સપ્રવીચારવાળા છે તેઓને કેવા પ્રકારની મૈથુનની ક્રિયા છે? તેને કહે છે – सूत्र: शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः ।।४/९।। सूत्रार्थ : શેષ ઈશાન દેવલોકથી ઉપરના શેષ, બે બે કલ્પમાં સ્પર્શ, રૂ૫, શબ્દ અને મન પ્રવીચારવાળા वो छ. Ild/ell माध्य: ऐशानादूर्ध्वं शेषाः कल्पोपपन्ना देवा द्वयोर्द्वयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् । तद्यथा - सनत्कुमारमाहेन्द्रयोर्देवान् मैथुनसुखप्रेप्सूनुत्पन्नास्थान् विदित्वा देव्य उपतिष्ठन्ते ताः स्पृष्ट्वैव च ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति, तथा ब्रह्मलोकलान्तकयोदेवान् एवंभूतोत्पन्नास्थान् विदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति, तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति । तथा महाशुक्रसहस्त्रारयोर्देवानुत्पन्नप्रवीचारास्थान् विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहरान् शृङ्गारोदाराभिजातविलासाभिलाषच्छेदतलतालाभरणरवमिश्रान् हसितकथितगीतशब्दानुदीरयन्ति तान् श्रुत्वैव प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति । आनतप्राणतारणाच्युतकल्पवासिनो देवाः प्रवीचारायोत्पन्नास्था देवीः संकल्पयन्ति, सङ्कल्पमात्रेणैव ते परां प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति । एभिश्च प्रवीचारैः(रादिभिः) परतः परतः प्रीतिप्रकर्षविशेषोऽनुपमगुणो भवति, प्रवीचारिणामल्पसङ्क्लेशत्वात्, ‘स्थितिप्रभावादिभिरधिका' (अ० ४, सू० २१) इति वक्ष्यते ।।४/९।। भाष्यार्थ :___ ऐशानादूर्ध्वं ..... वक्ष्यते ।। SAT tualsथी शेष अवा पो५५ पो= 5 छ, मा અમાત્ય છે ઈત્યાદિ આચારવાળા દેવો, બે બે કલ્પમાં સ્પર્શ, રૂપ, શબ્દ અને મત પ્રવીચારવાળા

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258