Book Title: Tattvartha Sutra
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 475
________________ तत्त्वार्थसूत्र-पाठ अल्पारम्भपरिग्रहत्वं मानुषस्य ॥१७॥ alpārambhaparigrahatvam mānuşasya स्वभावमार्दवं च ॥१८॥ svabhāvamārdavam ca निश्शीलव्रतत्वं च सर्वेषाम् ॥१९॥ niśśīlavratatuam ca sarveşām सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥२०॥ sarāgasamyamasamyamāsamyamākāmanirjarābālatapāmsi daivasya सम्यक्त्वं च ॥२१॥ samyaktuam ca योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥ yogavakratā visamvādanam cāśubhasya nāmnaḥ तद्विपरीतं शुभस्य ॥२३॥ tadviparītam śubhasya दर्शनविशुद्धिविनयसम्पन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥२४॥ darśanaviśuddhirvinayasampannatā śīlavrateşvanatīcāro abhīkşnajñānopayogasamvegau saktitastyāgatapasī sādhusamādhirvaiyāurttyakaraṇamarhadācāryabahuśrutapravacanabhaktirāvasyakāparihāņirmārgaprabhāvanā pravacanavatsalatvamiti tirthakaratvasya परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥२५॥ parātmanindāprasamse sadasadguņocchādanodbhāvane ca nīcairgotrasya . . . . . . . . . . . . . . . . . . . . . . . 443

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500