SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-पाठ अल्पारम्भपरिग्रहत्वं मानुषस्य ॥१७॥ alpārambhaparigrahatvam mānuşasya स्वभावमार्दवं च ॥१८॥ svabhāvamārdavam ca निश्शीलव्रतत्वं च सर्वेषाम् ॥१९॥ niśśīlavratatuam ca sarveşām सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥२०॥ sarāgasamyamasamyamāsamyamākāmanirjarābālatapāmsi daivasya सम्यक्त्वं च ॥२१॥ samyaktuam ca योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥ yogavakratā visamvādanam cāśubhasya nāmnaḥ तद्विपरीतं शुभस्य ॥२३॥ tadviparītam śubhasya दर्शनविशुद्धिविनयसम्पन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥२४॥ darśanaviśuddhirvinayasampannatā śīlavrateşvanatīcāro abhīkşnajñānopayogasamvegau saktitastyāgatapasī sādhusamādhirvaiyāurttyakaraṇamarhadācāryabahuśrutapravacanabhaktirāvasyakāparihāņirmārgaprabhāvanā pravacanavatsalatvamiti tirthakaratvasya परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥२५॥ parātmanindāprasamse sadasadguņocchādanodbhāvane ca nīcairgotrasya . . . . . . . . . . . . . . . . . . . . . . . 443
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy