Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
.२६
समापनकाशे
अत्र कुण्डलम्, कनकपदं कनकोपादाने लाक्षणिकम् कुण्डल- विकार्ये कर्मणि प्रकृतिद्विविधा, क्वचित् सती उपादेयपदसमानाधिकरणम् ।
तुल्यकालिकी, यथा वीरणं कटं करोति, कनकं कुण्डलं करोति, वेणुदलं चक्र' कसेतीत्यादौ । क्वचिदविद्यमाना
कार्यासहवृत्तिः, काष्ठं भस्म करोति, तण्डुलानोदनं पचति (विकार्यकर्मविचारः)
इत्यादौ । अत्र ध्वंस उत्पत्तिश्च फलविधया कृधात्वर्थः । अथ प्रतीयमानप्रकृतिभावकत्वे सति क्रियानिर्वाह्य
काष्ठध्वंसस्य भस्मोत्पत्तश्चानुकूलो व्यापारो वाक्यार्थः ।
पचतावपि तण्डुलविक्लेदिका ओदनोत्पादिका क्रिया विशिष्टासत्वोत्पत्त्यन्तरफलवत्त्वम् विकार्यकर्मलक्षणं बोध्यम्।
वाक्यार्थः । प्रकृतित्वं तु काष्ठादेावहारिकमिति तदर्थः। कटं करोतीत्यादिनिर्वत्य क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतिविकृतिभावाभानानातिप्रसङ्गः। प्रकृतिकर्मणस्ता
पक्षान्तरमपि हरिराहदेशविशिष्टासत्त्वाद् बिकृति कर्मणश्च तादशोत्पत्त्या
कश्चिदन्यथा। निर्वयञ्च विकार्यञ्च कम शास्त्रे प्रदर्शितम् । अयत्वाल्लक्षणसमन्वयः ।
यदसज्जायते सद्वेति" विकायंन्तु द्विधा कर्य व्यवस्थितम् ॥ अथवा उपादानत्वं साध्यता च कृषात्वर्थः । तत्रो
प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्मवत् । पादानत्वेन कनकस्य साध्यत्वेन च कुण्डलस्यान्वयः। तथा किञ्चिद्गुणान्तरोत्पत्या सुवर्णादिविकारवत् ॥” इति च कुण्डलोपादानकः कनकसाध्यकः प्रयत्नो न्यायमते पूर्वमसत एव सत्वम्, अध्वस्तसमयसम्बन्धस्य समयसम्बन्धवाक्यार्थः । तेन फलद्वयानुकूलव्यापारार्थकत्वं धातोः साधि- उत्पत्तिरिति वैशेषिकादयः। कालिकविशेषणतासामान्येन तम् । तदुक्तं भाष्ये व्यर्थः पचिरिति । अन्यथैकफलंक- न कोऽपि कुत्रापि संसृष्टः दैशिकसंसर्गभेदेन कालिकविशेव्यापारार्थकत्वस्याकर्म केष्वपि सत्वाद भाष्ये विशेषोक्तिर- षणतानां भेदावश्यकत्वात् । अत एवं गवावयवे संसर्गासङ्गताऽऽपद्यते। परेतु तण्डुलान् विश्लेदयन् ओदनं वलीढकालिकसंसर्गेणावलीठप्रतियोगिताकोऽभावो गोमत्यपि निर्वतयतीति विवरणात् तण्डुलानोदनं पचतीत्यत्र विक्लित्ति- काले वर्तते न तु समवायसंसर्गावली ढकालिकविशेषणतारुत्पत्तिश्च फलद्वयं पचेरर्थः । यत्त्वत्र तण्डुलवृत्तिविक्लित्त्य- संसर्गेण; इदानीमवयवेषु समवायसंसर्गेण गौतु संयोगेनैति नुकूलव्यापाराश्रयवृत्तिरोदननिष्ठोत्पत्त्यनुकूलो व्यापार प्रतीत्या काले गोरवयवे ( अवयवावच्छेदेनाक्यवस्वरूयेणेति इत्युक्तं तदसत्, व्यापारविशेषणकबोधे कारणत्वेन क्लृप्तायाः यावत् ) गवाभावस्य विषयीकरणात्, अवयवे संयोगकृत्प्रत्ययणत्वन्यतरजन्योपस्थितेः विशेष्यतासम्बन्धेन आख्या- सम्बन्धेन गवाभावस्य व्याप्यवत्तितया कालावच्छिन्नत्वातार्थे प्रकृतेऽसवानिरुक्तबोधासम्भवात् । एकयैव भावनया संभवात् । अतएव चिरान्तरितस्याप्यनुभवयागादेः भावनाफलद्धयोत्पत्तिसम्भवेन तादशवाक्यजन्यबोधस्य व्यापारलय- सकतादिसंसर्गावलीढकालिकविशेषणतया स्वर्ग-स्मरणाव्यविषयकत्वकल्पनानौचित्याद्, 'आख्यालशब्दानिवृत्तभेदाया वहितपूर्वक्षणवृत्तित्वेन तत्कारणत्वं सूपपदम् । तथा च एवं क्रियाया अवगमा दिति कैयतोक्लेटच। किञ्च, पचे वंसप्रागभावादिस्वरूपदैशिकसंसर्गावलीढकालिकेन सवव्यापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वान्वयाबाधेन स्मिन्नेव काले प्रत्यासीदत्येव सर्को भाव इति “नाभावो द्विवचनापत्तिनिर्बाधा स्यात् । तथा च फलद्वयानुकुल एक विद्यते सतः"। जन्म च प्रकाश एव, प्रकाशस्तु समवायएवं व्यापारो धास्वत्वेन भाष्यकारसम्मतः व्यापारदयार्थ- तादात्म्यादिसंसर्गावलीढकालिकविशेषणतया प्रथमसमयकस्कोक्तिस्तु भ्रमनिबन्धक केषाञ्चिदित्यवधेयम् ।
सम्बन्ध इति कापिलाः। यदाह हरिरेव

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216