Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्वाद्यर्थप्रकाशे
१७०
तत्र स्वत्वान्वय्याधेयत्वं तयोरर्थः । गवां गोषु वाऽधिपति - रित्यादी अधिपतिशब्दः स्वामिपर्यायस्तत्र स्वामिशब्दयोगवत्सर्वं बोध्यम् । गवां गोषु वा दायाद इत्यादी दायादशब्दस्य घनग्राहकोऽर्थः, तत्र धनान्वयि तादात्म्यं विभक्त्योरर्थः । गवां गोषु वा साक्षीत्यादो वृत्तनिश्चयप्रमावान् साक्षिशब्दार्थः तत्र वृत्तान्वयी सम्बन्धस्तयोरर्थः । गवां गोषु या प्रतिभूरित्यादौ अन्यकतृ कावधिकालिकधनदानाभावप्रयोज्यधनदानकर्ता प्रतिभूशब्दार्थः तत्र द्वितीयधनान्वयि तादात्म्यं तयोरर्थः । वादिनो वादिनि वा प्रतिभूरित्यादौ अधिकालिकदर्शनकर्ता प्रतिभूशब्दार्थः, तत्र दर्शनान्वयि विषयत्वं तयोरर्थः । गवां गोषु वा प्रसूत इत्यादी प्रसवकर्म प्रसूतशब्दार्थः तत्र प्रसवात्वयि विज्ञानानुगुणत्वं तयोः ( षष्ठी सप्तम्योः ) अर्थ:, अत एव गा एवानुभवितुं जात इत्यर्थं इति शाब्दिकाः । वस्तुतस्तु प्रसवान्वयि धर्मोपाकत्वं तयोरर्थः तथा च गोमर्मोपार्जक प्रसवकर्मत्यन्वयबोधः । गोधर्मी जाड्यादिः । अत एव " तदन्वये शुद्धिमति, प्रसूतः शुद्धिमत्तर:" इति दिलीपवर्णनं रघुवंशे प्रथमसगँ । तदन्वयधर्मः शुद्धिमत्वं तत्र प्रसूते दिलीपे युक्तमिति तदाशमात्इत्याद्याहुः ||२||१८||
व्याप्येक्तेनः || २२६६॥
क्तप्रत्ययान्तात् य इन् तदन्तस्य व्याप्यो सप्तमी विधोते प्रकृतसूत्रेण । क्तान्ताच्च इन् प्रत्ययः इष्टावे: ( ७|१|१६८ ) इति सूत्रेण कर्तरि विधीयते । अधीती व्याकरणे इति प्रयोगः । तत्र अधीतम् अनेन इति सामान्यविवक्षायां कर्तरि इन्प्रत्ययं विधाय ततः कर्मविशेषविवक्षायां व्याकरणपदार्थ योगे ततः कृतपूर्वी कटमित्या दाविव व्याकरणशब्दाद् द्वितीयायां प्राप्तायां सप्तम्यनेन विधीयते । क्तान्तद्विहितस्येनोऽर्थेन कर्त्रा स्वक्रियाऽध्ययनेन व्याप्यं हि व्याकरणमेवेत्यस्य कर्मत्वे सति ततो द्वितीयाया दुर्वारस्वात् । न चाधिकरणत्वविवक्षया सिद्धैव सप्तमीति
भणितव्यम् प्रकृत- सूत्रारम्भसामर्थ्यात् क्तेनो विषगे कर्मणि विवक्षान्तराभावस्यापि प्रत्यायनात् । विषयत्वं कर्मत्वमेव वा सप्तम्यर्थः- तच्च क्तान्तेन् - प्रत्ययान्तकदेशे धात्वर्थेवेति । व्याकरणकर्मकभूतकालिकाध्ययनकर्तेति वाक्यार्थबोधः । एवमन्यत्रापि वाक्यार्थो बोध्यः ||२||१९||
तद्युक्ते हेतौ || २|२|१००॥
तदिति पूर्वसूत्रोक्तं व्याप्यं परिगृह्यते, तथा च व्याप्ययुक्तहेतो वर्तमानानाम्नः सप्तमी विधीयते । तथा च सप्तम्या हेतुत्वमेवार्थः । हेत्वर्थे च तृतीया विहितेति तदपवादोऽयं योगः । वृत्तौ हेतुर्निमित्तं कारणमिति - कथनं हेतुपदस्थ - कतु प्रयोजकहेतुपरस्वव्युदासार्थम् । अनेकदेशस्थ - विनेयप्रतिबोधनार्थं वा शब्दप्रयोपादानं यत्र देशे येन शब्देन प्रसिद्धिस्तत्परिग्रहार्थमिति शब्दमहाणंवन्यासे । किं च हेतुशब्दोऽत्र विशिष्टनिमित्तवाची, यदर्थं तस्यां क्रियायां कर्ता प्रवर्तते तस्य प्रयोजनस्य परिग्रहार्थं इति यावत् तेन क्रियासाधकतमस्य करणादिनिमित्तस्य योगे न सप्तमी भवति, यथा दात्रेण लनवान् इत्यादी । न चात्र कारकविभक्त्या तृतीययोपपदविभक्तेः सप्तम्या बाध इति वाच्यम् व्याप्यसम्बन्धाद्धि विधीयमाना सप्तमी परम्परया क्रियासम्बद्धस्वात् कारकविभक्तिरेव सेव हि उपपदविभक्तियंत्र कारकसम्बन्धलेशोऽपि न स्यात् यथा शक्तार्थादियोगे चतुर्थी विधीयमाना न क्रियासम्बन्धभागिनीत्युपपदविभक्तिरेब तथा च क्रियारम्भप्रयोजकं प्रयोजनमेवेह निमित्तार्थ कहेतुशब्देनोच्यते इति विज्ञेयम् । चर्मणि द्वीपिनं हन्तीत्यादी कर्मभूतद्वीपिना सह चर्मणोऽवयवावयविभावः सम्बन्धः, एवमेव - दन्तयोर्हन्तिकुञ्जरमित्यादावपि विज्ञेयः । तथा च चर्मादिशब्देभ्यः सप्तमी भवति । तस्याश्च हेतुत्वमेवार्थ:, चर्म प्रयोजनकं द्वीपिकर्मकं हननम्, तत्कर्तेति बोधः । द्वीपी व्याधः । व्याघ्रचर्मण आसनादिप्रयोजनसत्वातदर्थं द्वीपिनं हन्तीति भावः । दन्तयोः कुञ्जरं हन्ति, अत्रापि दन्ति

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216