Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 14
________________ स्माद्यर्थवादे आदौ कारकत्वनिरुक्तिः॥ भवतीत्याह । हेत्वादेरिति-अत्रादिना दण्ड दधातीत्यादी तत्रेदमाचार्गीयसूत्रम्-क्रियाहेतुः कारकम् (२।२।१) धारणक्रियान्वयी यादृशोऽधिकरणादिद्वितीयार्थः तादृशस्यइति । तस्येयं भूमिका कारकाकारकभेदेन विभक्तिद्विविधा। बाधिकरणाद्वितीयार्थस्य-'अनुदण्ड जातिः' इत्यादौ तत्र कारकाणि षट् । यथा जात्यन्वयात्तत्परिग्रहः । तेन मन्दबुद्धीनामध्येतृणामनुग्रहाय "कर्ता फर्म च करणं च, सम्प्रदानं तथैव च । कारकसंज्ञासूत्रं प्रणयतापि वृत्तिकृता कारकशब्दस्य पङ्कअपादानाधिकरणे इत्याहः कारकाणि षट् जादिवद् योगरूडित्वमेव सूचितम् । "इति प्राचामाचार्याणां विभाजनश्लोकः । ननु श्लोका अपि प्रमाणम् ? किञ्चातः ? यदि श्लोका अपि प्रमाणा- __अथोच्यते-किन्नाम' कारकत्वम् ? न तावत् क्रियान्व. येरन् तहि अयमपि श्लोकः प्रमाणार्यत यित्वं तत्त्वम् ; “कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति 'यदुदुम्बरवर्णानां, घटीनां मण्डलं महत् । च" इत्यादौ त्रासहेतोः शेषषष्ठ्यर्थस्यापि कारकत्वापत्तेः, पीतं न गमयेत् स्वर्ग, किन्तत् ऋतुगतं नयेत्" इति। वासस्पृहयोः क्रिययोः तदर्थस्यान्वयात् । यदि चैतदर्थ नैष दोषः। प्रमत्तगीत एषः। यत्स्त्वप्रमत्ताप्त- षष्ठ्र्थभिन्नत्वमपि निवेश्येत, तदा तण्डुलस्य पाक इत्यादी गीतस्तत्प्रमाणम् । पूर्वोदाहृतश्ल कस्य तथाभूतत्वात् प्रामा- षष्ठ्यर्थस्य कारकत्वानापत्तेः । यदि च कृयुक्तान्यष्ठ्यर्थण्यमक्षतमेव । सम्बोधनविभक्तेर्यथायथभत्रैवान्तर्भाव इति भिन्नत्वे सति क्रियान्वयित्वं कारकत्वमिति परिष्कुर्यात्तदपि शास्त्रविदः । लौकिकभाषासु तु सम्बोधनमपि पृथक्कारक- न, सुराणां पातार्हन्नित्यत्र कृयुक्तशेषषष्ठ्या अर्थेऽतिव्याप्तेः, मिति तत्र सप्त कारकाणीत्यन्यदेतत् । तत्र निरुक्तकारकत्वस्य सत्त्वात् । न च धात्वतरान्वयाअकारकविभक्तिरुपपदविभक्तिपदेन प्राचीनार्वाचीन योग्यत्वेन क्रियान्वयित्वं विशेष्यताम्, ( सुराणां पातेत्यत्र व्याकरणाचायः पदमुपादाय या विभक्तिरिति व्युत्पत्ति च धात्वर्यान्वययोग्यत्वस्य सत्त्वेऽपि तदितरान्वययोग्यताया माश्रित्यान्वाख्यायते । पदश्चात्र क्रियापदभिन्नं बोध्यम् । अपि सत्त्वाददोषः इति हृदयम् ) ततश्च धात्वर्थतरस्मिन् राजः पुरुष इत्यादी पुरुषादावन्वयान्नातिव्याप्तिरिति अन्यथा सर्वासां स्यादित्यादिविभक्तीनां साक्षात्परम्परया वाच्यम; धात्वतरान्वययोग्यत्वमविज्ञाय तदन्वयायीग्यवा क्रियामाश्रित्य जायमानत्वेनोपपदविभक्तित्वमेव स्यात् । त्वस्य दुर्ग्रहत्वात् । तच्चान्वययोग्यत्वं कारकान्यत्वमेव; कारकमित्यन्वर्था संज्ञा, करोति स्वस्वव्यापारद्वारा तथासत्यन्योन्याश्रयापत्तेः । तादृशान्वयायोग्यत्वस्वरूपकारप्रधानाप्रधानन्यायानुगृहीतप्रधानक्रियां निवर्तयतीति योगा कत्वज्ञानस्य तादृशान्वययोग्यत्वरूपकारकान्यत्वज्ञानस्य च श्रयणात् । अत एव प्राचीनपाणिन्यादितन्त्रेषु कारकसंज्ञा. पपस्परसापेक्षत्वात्; अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वसूत्रमनन्वाख्यायापादानादि-कारकषटकाभिधानम् । कारकशब्दस्य निरुक्तषट् के नित्यसङ्केतभावात् । अनित्यसङ्केत मित्याशयात् । एतेन धात्वर्थान्वयायोग्यत्वं शेषत्वम्, शेष भिन्नत्वं कारकत्वमित्यपि प्रत्युक्तम्, धात्वर्थान्वयायोग्यभावे हि कारकसंज्ञाग्राहकसूत्रं विना कर्मादिकारकादीनाम त्वस्य कारकत्वस्वरूपाग्रहे-दुहत्वेनान्योन्याश्रयतादवस्थ्यात् । भिधानमसङ्गतं स्यात् । वृत्तिकारोऽपि कारकसंज्ञासूत्रमिदं प्रणीय "करोतीति कारकमिति अन्वर्थसंज्ञासमाश्रय- एतेन धात्वान्वितस्याद्यर्थत्वं कारकत्वं विभक्त्यर्थस्य, णाच्च चोहेती, समाश्रणाद्धेतोः । अनाश्रितव्यापारस्य विभक्त्यर्थद्वारकक्रियान्वयित्वं कारकत्वं विभक्तिप्रकृत्यर्थस्येअध्ययनेन वसतीत्यादिष्वध्ययनस्य निमित्तत्वमात्रेण त्यपि परास्तम् ; दर्शितषष्ठ्या अर्थे तत्प्रकृत्यर्थं चातिकारणत्वमात्रेण, हत्यादेः हेतुतृतीयार्थस्य कारकसंज्ञा म व्याप्तेः ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 216