Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A0 BHAVASAPTATIKA अथोऽन्नते दशमभावसाधनं यथा-- इष्टं प्रकल्प्योऽनतमेव तावत् षडाशियुक्ते किल सायनेऽर्के। लंकोदयलंग्नवदेव साध्यम् भवेत्तदानी दशमं विलग्नम् ।। ४२ ।। इत्युनते दशमभावसाधनम् ।। अथ नतं विनंव दशमभावसाधनम् । नतं विनैव दशमं विलग्नम् प्रसान्यते वापि मतान्तरेण । लग्नं प्रकल्प्यैव रवि ततोऽपि चरं समानीय निशार्द्धमानम् ।। ४३ ।। निशार्द्धमानेऽष्टमिव प्रकल्प्य .. लग्नं प्रकल्प्यैव रवि पुरस्तात् । लंकोदयैर्लग्नवदेव साध्यं भवेच्चतुर्थं दशमं सषड्भम् ॥४४॥ इति दशमभावसाधनम् । अथान्ये भावा अन्य संघयस्तत्साधनं यथा--0 लग्नं सषड्भं हि कलत्रभाव: मध्यं सषड्मं च चतुर्थ भावः। लग्नं चतुर्थात् किल शोधनीयं शेषस्य कार्यस्तु लवोऽपि षष्टः ॥ ४५ ॥ 2. ८: LDI : इष्टः b: LDI : षड्रारशियुक्ते LD2 : सायनाकें _M: BORI : दशमसाधनम् 4. : LD1 : लंकोदायर्लग्नवदेव LD2 : लकोदर्लग्नवदेव N: BORI, LD2 : दशमसाधन O: LD1 omits अन्ये after भावा: LD2 : भावो LDI : संधयश्च 5. b: LD1 : सषभ६ d: LD2: पष्ट For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50