Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AA BHAVASAPTATIKA यथा यथा भावमभिप्रयाति संघि समुल्लंघ्य खगाधिराजः। तत्रैव भावे हि फलप्रवृत्ति तदा ग्रहाणां विबुधा वदन्ति ।। ६७॥ उल्लंघ्य भावं निजकं स्वसंधि यथा(दा) ग्रहो याति फलस्य तस्य । ह्रासो भवेत्संघिसमानभागे ग्रहे फलं नैव वदन्ति विज्ञाः ।। ६८।। भावसप्ततिका चैषा यशस्वत्सागरोदिता । तां विलोक्य सदा कार्य भावचक्रमिदं स्फुटम् ।। ६९ ।। भावचके भावलग्नं तत्रापि ग्रहसंभवम् । फलं विशेषतो ज्ञेयं तत्रस्थैरेव खेचरैः ।। ७० ।। इति भावचक्रम् । संवत्सरे विक्रमतो भवेद मुनींदुसंख्ये बहुलेषपक्षे । वृषे विधौ पंचमिकांसिताह्नि विचारसत्सागरवाचनार्थम् ।। ७१ ।। इति श्रीभावसप्ततिका समाप्ता। 68. : LDI, LD2 : स्वसंधि c: LDI adds भावविरामकाले after भवेत् d: LDI reads नै for नैव LD2 : विज्ञा 69. d: BORI, LD2 : भावचक्रमिदं 70. d: LD1 : खेचरं 71. b: LDI adds १७४० after मुनींदु Q. BORI : इति श्रीभावचक्रसाधनार्थ द्वासप्ततिका ॥श्री॥ संवत् १७५१ वर्षे माह सुदि ६ दिने लीषतं मथेन चुतरारूपनगरमध्ये । वाच्यमान चीरं जीत्र्यात् ।। श्री ग. पिरविजयजी LDI : इति श्री भावसप्ततिका समाप्ता सं. १७६२ मा. सु. ७ LD 2 : इति श्रीभाव चक्रसाधनार्थ द्वादशप्तिका पं. जसवंतसागरेगविहितामिदम् . .. Also read Introduction. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50