Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ सु. ८ ]
स्याद्वादरत्नाकर सहितः
1
न्तरायक्षयोपशम विशेष संगतस्थात्मन एव कारणत्वनिर्णयात् । उत्पन्ना एव मी मनः सापेक्षसमुत्पन्नसंवेदनेन वेद्यन्त इति । प्रयत्नस्य चैतेषु परिस्पन्दरूपत्वेन कर्मतैव युज्यते न गुणत्वम् । न चात्मनो व्यापकत्वात्कथं परिस्पन्द इति वक्तव्यम् । व्यापकत्वस्यात्मनि प्रागेव प्रतिक्षेपात्परिस्पन्दस्य च साधनात् । किं च यथात्मन्यमी गुणास्तथा भयमपि किं न गुणत्वेन निजगदे । अथ कुतोऽपि स्वस्यापार्यत्वंता भय ( स्वस्थावार्यत्वं तद्भयम् ) मिति बुद्धिविशेष एव भयं तर्हि - 'अप्राप्तप्राप्तिचिन्ता इच्छा । परापकारचिन्ता द्वेषः इत्येतावपि बुद्धिविशेषाचेव किं न स्याताम् । अथाप्राप्तप्रार्थनेच्छाप्रज्वलनात्मको द्वेष इति कथमनयोर्बुद्धिरूपता स्यादिति चेत् । तर्हि उद्रेकस्वरूपं १० भयमपि कथं तद्रूपं स्यात् । अथ बुद्धिरनयोः कारणं न तु तद्रूपावेवाम् । तथा हि--प्रथमं प्रमाता वस्तु जानाति, तत इच्छति, द्वेष्टि वा । तदितरत्रापि तुल्यम् । प्रथमं हि पाटच्चरादीञ्जानाति ततो विमेतीति । अथास्तु तज्ज्ञानपूर्वकता भवस्य न तु तावन्मात्रेणास्य बुद्धेर्भेदो युक्तः । पाटच्चरादिबुद्धितो बुद्धधन्तररूपस्यैवास्योत्पादिति चेत् । तदखिलं १५ तदितरत्राप्यन्यूनातिरिक्तमेव । अथ कथमिच्छाद्वेषयोर्बुद्धिरूपतां भवन्तो वर्णयन्ति । ततो भिन्नकारणजन्यत्वेनानयोर्युष्मन्मते वर्णनात् । ज्ञानवृत्तिक्षयक्षयोपशम जन्या हि बुद्धिमहनीयोदय कार्यों पुनरिच्छाद्वेषौ । न वा कारणभेदेऽपि कार्यस्याभेदो युज्यते । घटपटयोरप्यभेदापत्तेरिति चेत् । एवमेतत् । अत एव प्रसंगरूपतयैतदुपन्यासो मोहनीयकार- २०णकमपि चेद्भयं बुद्धिरूपतया प्रकञ्चते तदानीमिच्छाद्वेषौ वराकौ केनापराधेन परिभूयेते । तावपि हि बुद्धिरूपतया वण्यताम् । न चैवम् । ततस्तद्भयमपि गुणान्तरमेवेति स्थितम् । एवं शोकजुगुप्सादयोऽपि । सौगतं प्रति पुनरमीषां विज्ञानाभिन्नहेतुजत्वस्य हेतोः प्राक्पराकृतत्वात्कथंचिदतिरेकिणां सिद्धिः कृतैव । गुरुत्वमपि पदार्थानां पतन- २५. शक्तिरतीन्द्रियेति केचित् । सोऽपि यदि गुणो गण्यते तर्हि स्फोट
"Aho Shrut Gyanam".
९३७

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284