Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti
View full book text
________________
३३
श्लो० ५]
तमोद्रव्यत्ववादः
एतेन - 'द्रव्यत्वं कार्याऽकार्यवृत्ति न कार्यतावच्छेदकं जन्यद्रव्यत्वस्य जन्यमात्रवृत्तित्वेऽपि तदवच्छिन्नजनकतावच्छेदकजातेरनंगोकारो जलत्वादिना सांकर्यादिति वर्धमानोक्तिः - अपास्ता । मूर्त्तत्वेनैव द्रव्यारंभकत्वम्, न च मनसोपि मूर्त्तत्वात्तदा रंभकत्वापत्तिर्मनोन्यमूर्त्तत्वेनैव तथात्वादित्येके । मूर्त्तत्वेनैव तथात्वं, मनसि द्रव्यानुत्पत्तिस्तु विजातीयसंयोग रूप हेत्वंतराभावादित्यपरे । यत्तु -'द्रव्यारं भकतावच्छेदकतया पृथिव्यादिचतुर्खेव भूतत्वाख्यो जातिविशेषः कल्प्यते स एव च भूतपदशक्यतावच्छेदकः, आकाशे भृतत्वव्यवहारस्तु भाक्त इति तमोवयवानां न द्रव्यारंभकत्वमिति मतं'- तदपमतम्, तनःसाधारणस्यापि तस्य कल्पयितुं शक्यत्वात् । मनसोSनतिरिक्तत्वनये भृत-मूर्त्तपदयोः पर्यायत्वापत्तेश्च । आकाशे वेदादिप्रयुक्तभूतपदस्य मुख्यस्वाय वहिरिन्द्रियग्राह्यविशेषगुणजातोयगुणवत्त्वस्य गुरोरपिभूतपदशक्यतावच्छेदकत्वादन्यथा पशुपदादेरपि गोत्वादिविशिष्ट एव शक्त्यापत्तेः ।
स्वतन्त्रास्तु — एकत्वनिष्ट एव द्रव्यारंभकतावच्छेदकजातिविशेषः कल्प्यते स चान्त्यावयव्येकत्वव्यतिरिक्त एवेति न तत्तदंत्यावयवित्वेनानं तप्रतिबध्यप्रतिबंधकभावकल्पनागौरव मित्याहुः, तन्न, तादृशजातेर्जन्यैकत्वत्वेन समं सांकर्यादित्यपरे । यदि तु - ' जन्यैकत्वत्वं तादृशजातिव्याप्यं भिन्नमेवाभ्युपेयते, न च तादृशजातेरेव नानात्वेन तद्वयाप्यत्वे विनिगमकाभावो, यततज्जार्नानात्वे व्यभिचारभिया तदवच्छिन्नजन्यतावच्छेदिकापि नाना जातिः कल्प्या, सापि च जलत्वादिना संकीर्यमाणा जलत्वादिव्याप्या नाना स्वीकार्येति बहुतरजातिकल्पनागौरवम्, एकत्वनिष्टजातेस्तद्वयाप्यत्वे त्वेकत्वजन्यतावच्छेदक जातिद्वयमेव स्वीक्रियते इति लाघवम् इति - ' विभाव्यते तदा स्वतंन्त्रमतमपि सम्यगिति तु नव्याः । एतन्मते विजातीयसंयोगस्यापि जन्यद्रव्यं प्रति पृथक्कारणताऽकल्पनाल्लाघवम् । जन्यभावमात्रस्य समवायिकारणकत्व नियमस्त्वसिद्धः, सिद्धौ वा तत्र द्रव्यत्वेनैव तथात्वमस्विति न तदनुरोधेन द्रव्यनिष्टजातिविशेषकल्पनमिति विभाव्यम् ।
[तमसः पृथिवीत्वापत्तिनिरासः ]
इत्थं च तमसो भावत्वेऽनुमानमप्याहुः - 'तमो भावरूपं, निकरलहरी प्रमुखशब्दैर्व्यपदिश्यमानत्वादालोकवदि त्यादि । ननु-तमसो नीलरूपवत्त्वे पृथिवीत्वमेव स्यान्नातिरेक इति चेत् ? न, रूपपरावृत्तिप्रयोजक पृथिवीत्वाभावस्य तेजसीव तमस्यपि तवापि दुरपह्नवत्वात् । नन्वेवं नीलसमवायिकारणतावच्छेदकपृथिवीत्वाभाववति तमसि नीलमाकस्किं स्यादिति चेत् ? न, उभयसाधारणजातिविशेषस्यैव नीलसमवायिकारणतावच्छेदकत्वात् । विजातीयानुष्णाशीतस्पर्शस्येव विजातीयनीलस्यैव पृथिवीत्वं जनकतावच्छेदकमिव्यप्याहुः । अवयवनीलादिनैवा वयविनीलोपपत्तौ पृथि
५

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182