Book Title: Swar Bhasha Ke Swaro Me
Author(s): Chandanmuni, Mohanlalmuni
Publisher: Pukhraj Khemraj Aacha

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुष्टुब्-वृत्तम् लभतेऽनेकधा दुःखं, परभावे निरन्तरम् । स्वभावे रमतां तावदधुना ज्ञानमन्दिरे । एकादशी गीतिः (जिधर देखता हूं-इति रागण गीयते) रमतां रमतां रमतां निजभावे । ॥ध्रुवपदमिदम् । अवतरितोऽत्र समं किमु नीत्वा ! यास्यत्यग्रे किमु सह कृत्वा ? किमपि न, किं नु दहति भवदावे ? रमतां....॥ १॥ कुत आयातोऽस्तीति न वेत्ति, गम्यं कुत्रास्तीति न वेत्ति। मध्ये मौढ्यमिति विभावे । रमतां....।। २ ।। गर्वोचितमिह किमपि न मन्ये, विभवयौवने अपि च न गण्ये । स्थैर्य किमपि न देहशरावे। रमतां....॥ ३ ॥ ज्ञानधनाढ्यं भवनं भवतः, किमन्वेषयति 'चन्दन' परत: ? स्वाय नमो भवतोयधिनावे । रमतां....।। ४ ।। १ स्वाय-आत्मघनाय 'स्वमज्ञातिधनाच्यायां' इति न सर्वादिकार्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50