________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थषोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम् 'ठाणेहि स्थानाम्याम्, 'अणायारं' अनाचारम् 'जाणर' जानीयादिति। अनयोरे. कतरस्य स्त्रोकारे अनाचारो मौनीन्द्रागमबाह्य रूपो भातीति ३ ।
टंका---एकान्तनिस्यानित्यपक्षे व्यवहारो न भविष्यतीति सूत्रकारः स्वय. मेव दर्शयति-'एएहि' इत्यादि । 'एएहि एताभ्याम् 'दोहि' द्वाभ्याम् 'ठाणेहि' स्थानाभ्याम्-पक्षाभ्याम्-सर्व वस्तु एकान्ततो नित्यमेकान्ततोऽनित्यमित्याकाराभ्यामितियावत् , 'ववहारो' व्यवहारः-लौकिको लोकोत्तरी चा ऐहिकामुष्मिक रूपो यः प्रवृत्तिनिवृत्तिलक्षणः 'ण विज्जई' न विद्यते न भवति एकान्तनित्य : पक्षाऽभ्युपगमे एकान्ताऽनित्यतापक्षाऽभ्युपगमे वा, व्यवहारः शास्त्रीयो वा लौकिको वा न संभवेत्, 'एएहिं' एताभ्याम् 'दोहि' द्वाभ्याम् 'ठाणेहि' स्थाना. भाम्-एकान्तनित्याऽनित्याभ्याम् 'भगायारं तु जाणए' अनाचारं-मौनीन्द्रागम बाथरूमं जानीयात्, एकान्तनित्यपक्षाऽभ्युपगमे एकान्तानित्यपक्षाऽभ्युपगमे च अनाचारो भाति । अन एताभ्यामेवाऽनाचारं जानीयात् । किन्तु-एतव्य. तिरिक्त उमयात्मक एव पक्षः स्वीकर्तव्य इति । सामान्यसमन्मयिनमंशं द्रव्या
और एकान्त अनित्य पक्ष में से किसी एक पक्ष को स्वीकार करना अनाचार है। यह सर्वज्ञ के आगम से बाहर है ॥३॥
टीकार्थ-सूत्रकार स्वयं दिखलाते हैं कि एकान्त नित्य और एकान्त अनित्य पक्ष में व्यवहार नहीं बन सकता। सब वस्तुएं एकान्ततः नित्य ही हैं अथवा अनित्य ही हैं, इन दोनों पक्षों में से किसी भी एक पक्ष से लौकिक या लोकोत्तर, इहलोक संबंधी या परलोक संबंधी प्रवृत्ति निवृत्ति रूप व्यवहार नहीं होता है । अतएव इन दोनों एकान्त पक्षों के द्वारा अनाचार जानना चाहिए अर्थात् यह दोनों एकान्त पक्ष जिनागम से बाह्य हैं। इन दोनों से भिन्न कथंचित् नित्य कथंचित् થાનેથી અનાચાર સમજવો જોઇએ. અર્થાત્ એકાન્ત નિત્ય અને એકાન્ત અનિત્ય એ બે પક્ષ પૈકી કોઈ એક પક્ષને સ્વીકાર કરે તે અનાચાર છે. આ સર્વજ્ઞના આગમથી બહાર છે પારા
ટીકાર્થ–સૂત્રકાર પિતે બતાવે છે કે–એકાન્ત નિત્ય અને એકાત અનિત્ય પક્ષમાં વ્યવહાર થઈ શક નથી સઘળી વસ્તુઓ એકાન્તતઃ ! નિત્ય જ છે. અથવા અનિત્ય જ છે. આ બન્ને પક્ષોમાંથી કઈ પણ પક્ષથી લૌકિક અથવા લોકોત્તર આલેક સંબંધી અથવા પરલેક સંબંધી પ્રવૃત્તિ નિવૃત્તિ રૂ૫ વ્યવહાર થતું નથી. તેથી જ આ બને એકાન્ત પક્ષો દ્વારા અનાચાર સમજે જોઈએ, અર્થાત્ આ ને એકાન્ત પક્ષ જીનાગમથી બહાર છે.
For Private And Personal Use Only