________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०७
समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम् केचन दुःखिनो भवन्ति । एतादृशं वैचित्र्यं धर्माऽधर्मयोः सत्त्वे सत्येव समर्थयितुं शक्येत, नाऽन्यथा । यद्यपि कारणं कालादिरपि भवति, तथापि-धर्माऽधर्मसहकृतानामेव कालादीनां कारणत्वस्वीकारात । तदुक्तं शास्त्रे--
'न हि कालादिहितो केवळएहितो जायए किंचि वि।
इह मुग्गरंधणाइविता सव्वे समुदिया हेऊ' ॥इति।। अतो धर्माऽधी न स्तः, इति कथमपि विवेकिभिः स्वीकर्तुं न शक्यते । अतः'धम्मे धर्मः-श्रुनचारित्राख्य आत्मपरिणामः । 'अधम्मे' अधर्मः मिथ्यात्वाऽविरतिप्रमादकषाययोगाः आत्मपरिणामाः अधर्मपदवाच्याः। 'अत्थि' सन्ति एवं सन्नं णिवेसए' इति संज्ञां निवेशयेत्-कुर्यात् । अर्थात्-कुशास्त्रपरिशीलनजनितमति परित्यज्य शास्त्र ननितमति धारयेत् 'धर्माऽधौं स्तः' एतादृशीमिति ॥१४॥ होने वाले मनुष्यों में कोई भाग्यवान् या कोई बहुत सुन्दर होते हैं और कोई अभागे या कुरूप होते हैं, कोई सुखी और कोई दुःखी होते हैं। इस प्रकार की विसदृशता धर्म अधर्म के होने पर ही सिद्ध हो सकती है, अन्यथा नहीं यद्यपि काल आदि भी यथायोग्य कारण होते हैं, तथापि धर्म और अधर्म से सहकृत हो कर ही वे कारण हो सकते हैं। शास्त्र में कहा है-'न हि कालादिहितो' इत्यादि ।
अकेले काल आदि से कोई भी कार्य उत्पन्न नहीं हो सकता। मूंगका पकना भी अकेले काल आदि को कारण मानने पर सिद्ध नहीं हो सकता। अतएव धर्म अधर्म काल आदि सब मिलकर ही कारण होते हैं।
इस प्रकार विवेकी जन किसी भी प्रकार स्वीकार नहीं कर सकते कि धर्म और अधर्म का अस्तित्व नहीं है अतएव धर्म अर्थात् श्रुत કઈ ભાગ્યવાનું અને સુંદર હોય છે. તથા કેઈ અભાગીયા અને કદરૂપા ઠેય છે. કોઈ સુખી અને કઈ દુઃખી હોય છે. આવા પ્રકારનું વિષમપણું ધમ અને અધર્મ હોય તેજ સિદ્ધ થાય છે. અન્યથા નહીં. જોકે-કાલ વિગેરે પણ યથાયોગ્ય કારણ હોય છે. તે પણ ધર્મ અને અધર્મથી સહેકૃત થઈને त २५ । २ टे. शासभा छ --'न हि कालादिहितो' त्यादि
એકલા કાલ વિગેરેથી કોઈ પણ કાર્ય સિદ્ધ થઈ શકતું નથી. “મગ પકવવાનું પણ એકલા કાળ વિગેરે માનવાથી સિદ્ધ થતું નથી. તેથી જ ધમ અધર્મ કાલ વિગેરે બધા મળીને જ કારણ બને છે.
- આ રીતે વિવેકી મનુષ્ય કઈ પણ એક પ્રકારને સ્વીકાર કરી શકતા નથી. કે-ધર્મ અને અધર્મનું અસ્તિત્વ નથી. તેથી જ ધર્મનું અસ્તિત્વ અર્થાત
For Private And Personal Use Only