Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 581
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७० सूत्रकृतास्त्रे माचरति तदायरन् स 'विरए सब पावकम्मेह' विरतः सर्वपापकर्मभ्यः, विरतो निवतः सर्वपापकर्मभ्यः सर्वसावद्यानुष्ठानेभ्यः यः कर्मभिः पाणिनां-अतिपातो भवेत्-ताशेभ्यो निवृत्तः । तथा 'पिज्जदोस' इत्यादि । यः प्रेमद्वेषकलहादिविरतः, तत्र 'पिज्ज' प्रेम-रागः-मियपदार्येषु आप्तक्तिः, 'दोस' द्वेषः-अप्रीतिः, 'कलह' कलहो-वागयुद्धम् 'अभक्खाण' अभ्याख्यानम्- गुणेषु दोषारोपणम् 'पेसुन्न' शुन्यम्-कणे जपत्वम् 'परपरिवाय' परपरीवादः-परेषां निन्दा। 'अरइरई' अरतिरति:-अरतिः संयमे चित्तोद्वेगः, रतिः-विषयाभिरुचिः। तयोः समाहारे परतिरति, 'मायामोस' मायामृषा-कपटेन सह मिथ्याभाषणम् । 'मिच्छादसणसल्ल' मिथ्यादर्शनशल्यम्-मिथ्यादर्शनम् कुगुरुकुदेवकुधर्मेष्वभिरुचिः तद्रूपं शल्यं मिथ्यादर्शनशल्यम्। एभिर्विरत: निवृत्तः तथा 'सहिए' सहितः सम्यग्दर्शनशानचारित्रैर्युक्तः, अथवा सहित:-हितेन आत्महितेन सह विद्यते यः स सहितः, तथा 'समिए' समितः ईर्यादि पञ्चसमितिभियुक्तः उपलक्षणात् त्रिगुप्तिगुप्तः टीकार्थ-पूर्वोक्त अध्ययनों के अनुसार आचरण करता हुआ जो मुनि समस्त पापकर्मों से अर्थात् सावध अनुष्ठानों से प्राणातिपात जनक कृत्यों से निवृत्त हो जाता है, तथा राग अर्थात् प्रिय पदार्थों की मासक्ति से, द्वेष से, कलह (वागयुद्ध) से अभ्याख्यान से अर्थात् परकीय गुणों में दोषों का आरोप करने से (आल चढाने से) चुगली से परनिन्दा से संयम के प्रति अरति और विषयों के प्रति रति से माया मृषा (कपट के साथ असत्य भाषण) से तथा मिथ्यादर्शन शल्य से जो सर्वथा पिरत है, जो सम्यग्दर्शन ज्ञानचारित्र और तप से सहित है। अथवा आत्महित से युक्त है, ईर्या आदि पांच समितियों और उपल1 ટીકાર્થ–પૂર્વોક્ત અધ્યયને અનુસાર આચરણ કરતા થકા મુનિ સઘળા પાપકર્મોથી અર્થાત્ સાવધ અનુષ્ઠાનેથી પ્રાણાતિપાત જનક કૃત્યોથી નિવૃત્ત થઈ જાય છે. તથા રાગ અર્થાત્ પ્રિય પદાર્થોની આસક્તિથી શ્રેષથી કલહ વાગ્યુદ્ધ) થી અભ્યાખ્યાન અર્થાત પારકાના ગુણોમાં દેને આક્ષેપ કરવાથી, (બાળચઢાવવાથી) ચાડીથી, પારકાની નિંદાથી, સંયમને પ્રત્યે અરતિ અને વિષ ને પ્રત્યે રતિ–પ્રીતીથી, માયામૃષા (કપટયુક્ત અસત્ય ભાષણ) થી તથા મિથ્યાદર્શન શલ્યથી, જે સર્વથા વિરત છે, જે સમ્યગ્દર્શન, સમ્યફજ્ઞાન, સમ્યકચારિત્ર અને સમ્યક્તપથી યુક્ત છે. અથવા આત્મહિતથી યુક્ત છે, ઈર્ષા સમિતિ વિગેરે પાંચ સમિતિ અને ઉપલક્ષણથી ત્રણ ગુણિયોથી યુક્ત For Private And Personal Use Only

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596