Book Title: Sudansana Chariyam
Author(s): Umangvijay Gani
Publisher: Pushpchandra Kshemchandra Shah

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठम् सुदंसणाचरियम्मि विषयानुक्रमः HASSASSISESEISO406 विषयः .. पत्रम् पृष्टम् । ५५ धर्मोपकरणदानमहिमवर्णनम् । ५६ विशुद्धदानविषये वीरभद्रश्रेष्ठिदृष्टान्तः। ४१ २ ५७ वीरभद्रपूर्वभववर्णनम् । ... ... ४५ ५८ शीलवतप्रभाववर्णनं तद्विषये कलावतीकथा नकश्च । ... ५९ भुजच्छेदविषये कलावत्याः प्रशस्तन्निरूपणं च । ५३ ६. सोदाहरणं तपःस्वरूपवर्णनम् । ... ५५ २ ६१ तपःप्रभावविषये विष्णुकुमारदृष्टान्तः। ५६ ६२ भावनाधर्मनिरूपणम् । ... ... ५९ २ ६३ तद्विषये नरविक्रमदृष्टान्तः। ... ६०१ ६४ विमलगिरौ मुनिसुव्रतस्वामिनः प्रासादनिर्माणोपदेशः। ... ... ७४ ६५ विजयकुमारनिर्वाणप्राप्तिः। विषयः पत्रम् नवमोद्देशः ६६ ऋषभदत्तकृतजितशत्रुनृपवर्णनम्। ... ७५ ६७ मुनिदर्शनेन सुदर्शनाया वैराग्यभावना। ७६ दशमोद्देशः ६८ नमस्कार (नवकार) मननियमप्रभाववर्णनम् । ७८ ६९ सभेदं मत्यादिज्ञाननिरूपणम्। ... ७० श्रुतज्ञानविषये श्रेयांसकुमारकथानकम्। ७९ ७१ प्रभुपारणके पञ्चदिव्यप्रकटनम् । ... ७२ श्रेयांसकृतस्तपूर्वभववर्णनम् । ... ८. ७३ द्वितीयदर्शनरत्नस्य सभेदस्य निरूपणम्। ८३ ७४ बरज्ञानचारित्रविषये श्रीमरुदेवीदृष्टान्तः। ८४ ७५ आषाडबहुलचतुर्थ्यां वृषभादिचतुर्दशस्वप्नसूचितः प्रथमजिनेन्द्रो मरुदेव्याः कुक्षौ समवतीर्णः । ८८ ॥ ५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 296