SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठम् सुदंसणाचरियम्मि विषयानुक्रमः HASSASSISESEISO406 विषयः .. पत्रम् पृष्टम् । ५५ धर्मोपकरणदानमहिमवर्णनम् । ५६ विशुद्धदानविषये वीरभद्रश्रेष्ठिदृष्टान्तः। ४१ २ ५७ वीरभद्रपूर्वभववर्णनम् । ... ... ४५ ५८ शीलवतप्रभाववर्णनं तद्विषये कलावतीकथा नकश्च । ... ५९ भुजच्छेदविषये कलावत्याः प्रशस्तन्निरूपणं च । ५३ ६. सोदाहरणं तपःस्वरूपवर्णनम् । ... ५५ २ ६१ तपःप्रभावविषये विष्णुकुमारदृष्टान्तः। ५६ ६२ भावनाधर्मनिरूपणम् । ... ... ५९ २ ६३ तद्विषये नरविक्रमदृष्टान्तः। ... ६०१ ६४ विमलगिरौ मुनिसुव्रतस्वामिनः प्रासादनिर्माणोपदेशः। ... ... ७४ ६५ विजयकुमारनिर्वाणप्राप्तिः। विषयः पत्रम् नवमोद्देशः ६६ ऋषभदत्तकृतजितशत्रुनृपवर्णनम्। ... ७५ ६७ मुनिदर्शनेन सुदर्शनाया वैराग्यभावना। ७६ दशमोद्देशः ६८ नमस्कार (नवकार) मननियमप्रभाववर्णनम् । ७८ ६९ सभेदं मत्यादिज्ञाननिरूपणम्। ... ७० श्रुतज्ञानविषये श्रेयांसकुमारकथानकम्। ७९ ७१ प्रभुपारणके पञ्चदिव्यप्रकटनम् । ... ७२ श्रेयांसकृतस्तपूर्वभववर्णनम् । ... ८. ७३ द्वितीयदर्शनरत्नस्य सभेदस्य निरूपणम्। ८३ ७४ बरज्ञानचारित्रविषये श्रीमरुदेवीदृष्टान्तः। ८४ ७५ आषाडबहुलचतुर्थ्यां वृषभादिचतुर्दशस्वप्नसूचितः प्रथमजिनेन्द्रो मरुदेव्याः कुक्षौ समवतीर्णः । ८८ ॥ ५ ॥ For Private and Personal Use Only
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy