Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie ** * ****** सिद्धंतसत्थपुत्थय-कारावणरक्खणच्चणाईहिं । सज्झायभावणाइहिं, नाणपयाराहणं कुणइ ॥ ११७६ ॥ वयनिअमपालणेणं, विरइक्कपराण भत्तिकरणेणं । जइधम्मणुरागेणं, चारित्ताराहणं कुणइ ॥ ११७७॥ आसंसाइविरहिअं, बाहिरभिंतरं तवोकम्मं । जहसत्तीइ कुणंतो, सुद्धतवाराहणं कुणइ ॥ ११७८ ॥ एमेयाई उत्तमपयाई सो दब्वभावभत्तीए । आराहतो सिरिसिद्धचक्कमच्चेइ निच्चंपि ॥ ११७९ ॥ सिद्धान्तशास्त्राणां ये पुस्तकास्तेषां कारणं-निर्मापणं पुनर्यत्नतो रक्षणं तथाऽर्चनं-धूपचन्दनवस्त्रादिभिः पूजनं इत्यादिस्तथा स्वाध्यायेन-वाचादिपञ्चप्रकारेण तथा भावनाभिर्ज्ञानस्वरूपचिन्तनरूपाभिर्ज्ञानपदस्याराधनां करोति ॥ ११७६ ॥ व्रतानाम्-अणुव्रतानाम् नियमानां-अभिग्रहादीनां पालनेन तथा विरतिः-सावधव्यापारनिवृत्तिःसा एव एका पराप्रकृष्टा येषां ते तेषां विरत्येकपराणांसाध्वादीनां भक्तिकरणेन तथा यतिधर्मे-दशविधसाधुधर्मेऽनुरागेण चारित्रपदस्याराधनां करोति ॥ ११७७ ॥ आशंसा-इहपरभवसुखादिवाञ्छा तया विशेषेण रहितं बाह्यमुपवासादि आभ्यन्तरं च प्रायश्चित्तादि तपःकर्म यथाशक्ति-स्वशक्त्यनुसारेण कुर्वन् शुद्धतपसो-निर्मलतपस आराधनां करोति ॥११७८ ॥ एवम्-अमुना प्रकारेण स श्रीपाल एतानि उत्तमपदानि द्रव्यभावभक्त्या आराधयन् नित्यं-निरन्तरमपि श्रीसिद्धचक्रमर्चयति-पूजयति ॥११७९ ॥ ** मैं . . . . . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312