Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 278
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir इगसोलसपंचसु सीइ दोसु चउसट्ठि सरसदखाओ । कणयकच्चोलिआई, मंडावइ अट्ठवग्गेसु ॥११९४॥ मणिकणगनिम्मिआई, नरनाहो अट्ठ बीअपूराई । वग्गंतरगयपढमे, परमिट्ठिपयंमि ठावेइ ॥११९५॥ खारिक्कपुंजयाई, ठावइ अडयाललद्धिठाणेसु । गुरुपाउआसु अट्ठसु, नाणाविहदाडिमफलाणि ॥११९६॥ नारिंगाइफलाई, जयाइठाणेसु अट्ठसु ठवेइ । चत्तारि उ कोहलए, चक्काहिट्ठायगपएसु ॥११९७॥ अष्टसु वर्गेषु एकस्मिन्प्रथमे वर्गे अवर्गाख्ये षोडश सरसद्राक्षाः, ततः पञ्चसु वर्गेषु प्रत्येकं षोडश षोडश विन्यासादशीतिमा॑क्षाः, तयोर्द्वयोर्वर्गयोः-यवर्गशवर्गयोः प्रत्येकं द्वात्रिंशद्वात्रिंशद्विन्यासात् चतुष्षष्टिः सरसद्राक्षाः कनककच्चोलिकाभिर्मण्डयति ॥ ११९४ ॥ नरनाथो-राजा श्रीपालो मणिकनकाभ्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणाम् अन्तरेषु मध्येषु गते-प्राप्ते प्रथमे-आद्ये परमेछिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति ॥ ११९५ ॥ अष्टचत्वारिंशत्लब्धिस्थानेषु खारिकफलपुजानि स्थापयति, तथा अष्टसु गुरुपादुकासु नानाविधानिबहुप्रकाराणि दाडिमफलानि स्थापयति ॥ ११९६ ॥ तथाऽष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च - पुनः चक्रस्य-सिद्धचक्रस्य अधिष्ठायकपदेषु विमलस्वामिचक्रेश्वरीक्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति ॥ ११९७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312