Book Title: Sindur Prakar
Author(s): 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 386
________________ ( ३८४ ) श्रेष्ठ तेमना जे राजा एवा सूरीश्वर तेमणें ( इयं ho ) श्रा ( सूक्तमुक्तावली के० ) सु नाम शोजायमान प्रस्ताववालां उक्त एटले काव्य ते रूप मुक्ता जे मोतियो तेनी श्रावली जे पंक्ति ते ( व्यरचि के० ) विरचित करी. ते कया सोमप्रजाचार्य ? तो के ( यः के० ) जे अजितदेवा चार्यपट्टोदया जि अजितदेवनामा श्राचार्यना पट्टरूप उदयाचलने विषे ( घुमणि के ० ) सूर्यसमान एवा जे ( विजयसिंहाचार्य के० ) विजय सिंहाचार्य तेना ( पादारविंदे के० ) चरणारविंदने विषे ( मधुकर समतां के० ) भ्रमरनी समानताने ( अजत् के० ) नजता दवा ॥ १०० ॥ ए प्रशस्ति कही ॥ इति सिंदूरप्रकरस्य बालावबोधः समाप्तः ॥ टीकाः श्रथ प्रशस्तिमाह || अमजद जितदेवेति ॥ तेन सोमप्रभेण मुनि पराज्ञा मुनिपाः मुनिश्रेष्ठास्तेषां राजा सूरीश्वरस्तेन मुनिपराज्ञा सूरीश्वरे इयं सूक्तमुक्तावलिः सूक्तान्येव सुनूषितान्येव शोजन प्रस्तावकाव्यान्येव मुक्तामौक्तिकानि मुक्ताफलानि तेषामावलिः श्रेणिः व्यरचि चिरचिता । तेन केन ? यः सोमप्रजः श्रजितदेवनामाचार्यस्य पट्टएव

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390