Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 27
________________ सिद्धान्तलक्षणतत्वालोकः । णायातिरिक्तसम्बन्धावच्छिन्नावच्छेदकतायां साधतावच्छेदकनिष्ठत्वस्य वाच्यतया महानसीयवह्नयभावमादायाव्यतिसम्भव इति वाच्यमुक्तावच्छेदकतानिरूपितत्वस्वनिरूपितावच्छेदकतावत्त्वसम्बन्धावच्छिन्नलाध्यतावच्छेदकवृत्तित्वाभयाभावस्यैव तद्वारणाय वा. च्यत्वादिति चेन्मैवं तत्सम्बन्धावच्छिम्नवृतितायास्तत्सम्वन्धरूपतयावह्निनिष्ठमहानसीयत्वस्य वह्निनिष्ठतत्संयोगरूपत्वे तदवच्छेदकतायाः साध्यतावच्छेदकताघटकसम्बन्धावच्छिनत्वादुक्ततत्परिष्कारेऽपि दो. षसम्भवादेवञ्च साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वस्य प्र. तियोगिताविशेषणत्वऽवच्छदकताधर्मिकसाध्यतावच्छेदकताघटक. सम्बन्धावच्छिन्नत्वम्वक्ष्यमाणरीत्या परिष्कृतमपि साध्वव नच ता. दात्स्येन जलसाध्यकाव्यतिरनुपदोक्ता तत्र दोष इति वाच्यमुभयानवच्छिन्नत्वनिवेश एव हि तदोषवारणम्यक्तीभविष्यति ॥ अव्याप्तितादवस्थ्यमिति यद्यपि सर्वत्र सद्धताबुभयाभावादिकमादायाव्या तिसम्भवेनाव्याप्स्यभिधानमनुचितं तत्तथापि यथाश्रुते तादात्म्येन तद्रूपसाध्यकसद्धेतावन्याप्त्यभावात्समाधेयम् ॥ केचित्तु घटत्वाव. च्छिन्नाप्रतियोगिकस्ववृत्तिवाच्यत्ववत्तासम्बन्धेन सद्धतौ घटाभावान्याभावस्य प्रतिगिवैयधिकरण्यविरहेणाव्याप्त्यसंभवादव्या. प्यभिधानमेवोचितमित्याहुः नच तादृशावच्छेदकतेत्यादि अयमाशका साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोमिलापकरूपावच्छेदेन ताशप्रतियोगितावक्छेदकतात्वावच्छिनामावोविवक्षणीयः तथाच महानसीयवह्मभावप्रतियोगितावच्छेदकतायाःप्रत्येकमव्यासज्यवृत्तित्वेऽपि तादृशावच्छेदकतात्वेन व्यासज्यवृत्सितया तदवच्छिन्नाभावस्यैकत्वावच्छेदेन वह्नित्वे सत्त्वेनाव्याप्तिः महामसीयवह्यभावप्रतियोगितावच्छेदकता त्वावच्छिन्नाभावस्यकत्वा. वच्छेदेन वहिवादी सत्वेऽपि स्वप्रतियोगितावच्छेदकावच्छिन्नपात्यनुयोगितावच्छेदकधविच्छेदेन सत्त्वायागात् महानसीयवह्निमान्धूमादित्यत्र नातिव्याप्तिरिति ॥ * ॥ प्रत्येकमुभयन्नति एतञ्चाव. च्छेदकत्वनिरुक्ती विवेचयिष्यामः तथाचैकत्वावच्छेदेनापि तादृशाभावस्य वह्नित्वादावसत्त्वेनाव्याप्तितादवस्थ्यमितिभावानन्वेवं ताशा. वच्छेदकतात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेद एव निवेश्यः व्यासज्यवृत्तिधमावच्छिन्नप्रतियोगिताकभेदस्य केवलात्वयित्वात्क "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202