Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 156
________________ १४८ सिद्धान्तलक्षणतत्वालोकः । थंकत्वे प्रतियोग्यनधिकरणनिरूपितं यद्धत्वधिकरणनिरूपितवृत्तित्वं सदभावे हेत्यधिकरणयुत्तित्व म्प्रतियोगिव्याधिकरणहेतुस माना. धिकरणत्वान्तस्य यथाश्रुतमेवार्थ स्तन्त्र व्याप्यवृत्तरवच्छेदकत्या. भावेऽपि नदोषइत्यरुचराह गुरुतरंचति, तस्यकेवलान्वयितयेति, घटादीनांकालोपाधित्वकालवदेवाभावसत्वं तस्यानुपाधित्वे नित्यवदेबतन्त्रताहशाभावइति भावः ।। दीधितोप्रतियोगितावच्छेदकावच्छिन्नस्य यस्यकस्यचिदित्या. दि, प्रतियोगितावच्छेदकसमानाधिकरणनिरूपकत्वनिष्ठावच्छेद। कताभित्राधिकरणतात्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपिता. धिकरणत्वनिष्ठावच्छेदकताभिनावच्छेदकत्वानिरूपितप्रतियोगिता. कभेदयत्वं निरूपितत्वसम्बन्धावच्छिनप्रतियोगित्वनिष्ठावच्छच्दक. कताभित्रा वच्छेदकत्वानिरूपितावच्छेदकत्वनिष्ठावच्छेदकताभित्रा बच्छेदकत्वानिरूपितधर्मनिष्ठांधयत्वसम्बन्धावच्छिन्नावच्छदकताभिनावच्छेदकत्वानिरूपितावच्छेदकत्वनिष्ठावच्छेदकत्वभित्रावच्छेदक स्वानिरूपितनिरूपकत्वनिष्ठावच्छेदताभित्रावच्छेदकत्वानिरूपिताधि. करणत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपितप्रतियोगिताकभे. दधत्वं प्रतियोगितावच्छे दकतासमानाधिकरणाधेयत्वसम्बन्धावच्छिजावच्छेदकताभिन्नावच्छेदकत्वानिरूपितावच्छेदकत्वनिष्टावच्छेदक- . ताभित्रावच्छदकत्वानहीपतीनरूपकत्वीनष्ठावच्छदकताभिन्नावच्छेद कत्वानिरूपिताधिकरणत्वनिष्ठावच्छेदकत्वभित्रावच्छेदकत्वानिरूपि. सप्रतियोगिताकभेदवत्वम्बोक्तमित्यर्थः । अनतिरिक्ततयेति, अयमाशयःविशिष्टसत्तावावान् गुणइतिहाना नन्तरं सत्वानामीत्यनुव्यवसायादर्शनात्सत्वस्यद्विधाभानाननुभवा द्विशिष्टसत्वंसत्वादनतिरिच्यते नचतत्रसत्वस्यविशेष्यत्वमात्रं प्रका. रत्वन्तुविशिष्टस्येत्यभ्युपगमेप्युक्तानुव्यवसायोपपत्तिरिति वाच्यम् । सारशविशेष्यत्वस्यप्रकारतानात्मकत्वे तज्ज्ञानस्यसमूहालम्बनत्वापत सत्तानास्तीतिबुद्धिप्रतिबध्यत्वाचनुपपत्तेश्च नचविशिष्टमात्रस्यप्रकार रत्वेपिप्रकारतावच्छेदकत्वस्यवैशिष्टयसत्तात्वोभयवृत्तितयासत्तात्वा. वच्छिन्नप्रकारताशालिबुद्धित्वरूपप्रतिवध्यतावच्छेदकसत्वानानुपप. तिरिति वाच्यम् प्रकारेभासमानस्यैवप्रकारतावच्छेदक्कतया सत्ता स्वस्यविशिष्टावृत्तित्वे तज्ज्ञानस्यभ्रमत्वापातात् वृत्तिवेधनतिरिक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202