SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४८ सिद्धान्तलक्षणतत्वालोकः । थंकत्वे प्रतियोग्यनधिकरणनिरूपितं यद्धत्वधिकरणनिरूपितवृत्तित्वं सदभावे हेत्यधिकरणयुत्तित्व म्प्रतियोगिव्याधिकरणहेतुस माना. धिकरणत्वान्तस्य यथाश्रुतमेवार्थ स्तन्त्र व्याप्यवृत्तरवच्छेदकत्या. भावेऽपि नदोषइत्यरुचराह गुरुतरंचति, तस्यकेवलान्वयितयेति, घटादीनांकालोपाधित्वकालवदेवाभावसत्वं तस्यानुपाधित्वे नित्यवदेबतन्त्रताहशाभावइति भावः ।। दीधितोप्रतियोगितावच्छेदकावच्छिन्नस्य यस्यकस्यचिदित्या. दि, प्रतियोगितावच्छेदकसमानाधिकरणनिरूपकत्वनिष्ठावच्छेद। कताभित्राधिकरणतात्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपिता. धिकरणत्वनिष्ठावच्छेदकताभिनावच्छेदकत्वानिरूपितप्रतियोगिता. कभेदयत्वं निरूपितत्वसम्बन्धावच्छिनप्रतियोगित्वनिष्ठावच्छच्दक. कताभित्रा वच्छेदकत्वानिरूपितावच्छेदकत्वनिष्ठावच्छेदकताभित्रा बच्छेदकत्वानिरूपितधर्मनिष्ठांधयत्वसम्बन्धावच्छिन्नावच्छदकताभिनावच्छेदकत्वानिरूपितावच्छेदकत्वनिष्ठावच्छेदकत्वभित्रावच्छेदक स्वानिरूपितनिरूपकत्वनिष्ठावच्छेदताभित्रावच्छेदकत्वानिरूपिताधि. करणत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपितप्रतियोगिताकभे. दधत्वं प्रतियोगितावच्छे दकतासमानाधिकरणाधेयत्वसम्बन्धावच्छिजावच्छेदकताभिन्नावच्छेदकत्वानिरूपितावच्छेदकत्वनिष्टावच्छेदक- . ताभित्रावच्छदकत्वानहीपतीनरूपकत्वीनष्ठावच्छदकताभिन्नावच्छेद कत्वानिरूपिताधिकरणत्वनिष्ठावच्छेदकत्वभित्रावच्छेदकत्वानिरूपि. सप्रतियोगिताकभेदवत्वम्बोक्तमित्यर्थः । अनतिरिक्ततयेति, अयमाशयःविशिष्टसत्तावावान् गुणइतिहाना नन्तरं सत्वानामीत्यनुव्यवसायादर्शनात्सत्वस्यद्विधाभानाननुभवा द्विशिष्टसत्वंसत्वादनतिरिच्यते नचतत्रसत्वस्यविशेष्यत्वमात्रं प्रका. रत्वन्तुविशिष्टस्येत्यभ्युपगमेप्युक्तानुव्यवसायोपपत्तिरिति वाच्यम् । सारशविशेष्यत्वस्यप्रकारतानात्मकत्वे तज्ज्ञानस्यसमूहालम्बनत्वापत सत्तानास्तीतिबुद्धिप्रतिबध्यत्वाचनुपपत्तेश्च नचविशिष्टमात्रस्यप्रकार रत्वेपिप्रकारतावच्छेदकत्वस्यवैशिष्टयसत्तात्वोभयवृत्तितयासत्तात्वा. वच्छिन्नप्रकारताशालिबुद्धित्वरूपप्रतिवध्यतावच्छेदकसत्वानानुपप. तिरिति वाच्यम् प्रकारेभासमानस्यैवप्रकारतावच्छेदक्कतया सत्ता स्वस्यविशिष्टावृत्तित्वे तज्ज्ञानस्यभ्रमत्वापातात् वृत्तिवेधनतिरिक "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy