________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। कायाः, तन्त्रका पटः । ८६३-माह्मणका, उष्णिकायवागः, शीतकोऽलसा, उष्णकः शीघकारी, मनुका, अभिकः, ममीका, पापर्वका, मायःशुलिकः, साहसिका, दाण्डाजिनिका, द्वितीयकं विकं वा ग्रहणं देवदत्तस्य । ८६३-षट्को देवदत्तः, पञ्चकः, देवदत्तकाः, त्वत्काः, मत्का, लकः करमा, सत्कः उत्कण्ठितः, द्वितीयको ज्वरः, विषपुष्पकः, उष्णकः, रोगे किम् । द्वितीयो दिवसोऽस्य । ८६४-गुदापूपिका पौर्णमासी वकिनी, कौल्माषी, श्रोत्रिया, श्राद्धी, श्रालिका, पूर्वी, कृतपर्वी, इष्टी, अधीती । ८६५-साक्षी, क्षेत्रियो व्याधिः, चिकित्स्या, इन्द्रियम् , गोमान् । ८६६-सवान् , रूपवान् , स्ववान् , विदुष्मान् , शुक्लः पटः, कृष्णः, किंवान्, ज्ञानवान्, विद्यावान, लक्ष्मीवान् , यशस्वान् , मास्वान् । ८६७-यवमान् , भूमिमान् , विद्युत्मन् , अहीवती, मुनीवती, आसन्दीधान मामः, अन्यत्रासनवान् , अष्ठीवान् , अस्थिमान, चक्रीवान्ताम राजा, चक्रवान् , कक्षीवान्नाम ऋषिः कक्ष्यावानन्यत्र, रुमण्वान्नाम पर्वता, लवणवानन्यत्र, धर्मण्यतीनाम नदी, चर्मण्वत्यन्यत्र उदन्वान् समुद्रः ऋषिश्च राजन्नती भूः, राजवानन्यन्न,चूदाला, चूतावान् , प्रणिस्थातिक, शिखावान्दीपः, आत: किम् , हस्तवान् । ८३८-मेधावान् . सिमलः, सिध्मवान्, वातूलः, वत्सलः, अंसला, फेनिला, फेनलः, फेनवान् । ८६९-लोमशः,-लोमवान् , रोमशः, रोमवान् , पामना, अङ्गना, लक्ष्मणः, विषुणः, पिच्छिलः, पिच्छवान , उरसिला, उरस्वान् प्राज्ञा, श्राद्धः, आर्ची, वातः । ८७०-तपस्वी, सहनी, तापसः, साहन, ज्योत्स्ना, तामिनः, सैकतो. घटः, कारः, सिकताः, सिकतिलः, सैकतः, सिकतावान् , एवं शरेत्यादि। ८०१दन्तरः, ऊपरः, सुषिरः, मुष्कोडा, मुष्करः, माधुर्यम् , मधुरः, खस, मुखाः, कुञ्जरा, नगर, पांसुर, पाण्डुस, कच्छुरः, धुमः, दुमा, केशवः, केशी, केशिकः । ८७२-केशवान्, मणिवो मागविशेषः, हिरण्ययो निधिविशेषः, अर्णवः, गाण्डिवम, अजग पिनाकः,का. ण्डीरा, माण्डीरः, रजस्वला बी. कृषीवला मासुतीवला, कौण्डिकः,परिषद्वलः, पर्षद्वलं, भ्रातृवला, पुत्रवला, शवलः, दन्तावलो हस्ती शिखावलः केकी , ८७३-ज्योत्स्ना. तमित्रा, तमित्रम् शृङ्गिणः, उर्जस्वी, उर्जस्वलः, गोमो, मलिन, मलीमसः, दण्डी, दण्डिकः, बीही, प्रीहिकः । ८७४-तुन्दिल:-तुन्दी-तुन्दिकः,-तुन्दवान् , उदर, पिच.
, यव, श्रीहि, कणिला, की, कणिका, कर्णवान् , ऐकशतिका, ऐकसहस्त्रिका गौश. तिका, गौसहस्निकः, नैष्कशतिका, नैष्कसहस्निका, रूप्या, कार्षापणः, रूप्यो गौः, आ. हतेति किम् । रूपवान , हिम्याः, पर्वताः, गुण्या ब्राह्मणाः, यशस्वी, यशस्वान् मायावी । ८७५-मायी, मायिकः, सग्वी, मामयावी, शृङ्गारका, वृन्दारकः, फलिना, बहिणा हृदयालुः, हृदयो, हृदयिकः हृदयवान्, शीतालुः, उष्णालुः, तृप्रालुः, हिमेलु, बला, वातूलः, पर्वतः, मरुत्तः, ऊर्णायुः । ८७६-वाग्मी, वाचाला, वाचारः, स्वामी. मर्शसः, कटकवलयिनी, शहनपुरिणी, कुष्ठी, किलासी, ककुदावर्ती, काकतालुकीनी, प्राणिस्थापकिम् । पुष्पफलवान्धटः, पाणिपादवती, चित्रकललाटिकावती। ८७७-वात
For Private and Personal Use Only