Book Title: Siddhachakra Mmahapujan Vidhi
Author(s): Arvindsagar
Publisher: Arunoday Foundation

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री सिद्धचक्र महापजन विधि एतदेव परं तत्त्वमेतदेव परं पदम्। एतदाराध्यमेतच्च, रहस्यं जिनशासने ।।१६।। सुगन्धैः कुसुमैः शालि-तन्दुलैर्वाऽस्य साधकाः। शुचिशीला ध्रुवं सिद्धिं, लभन्ते लक्षजापतः।।१७।। सिद्धे चास्मिन् महामन्त्रे, देवो विमलवाहनः । अधिष्ठाताऽस्य चक्रस्य, पूरयत्येव वाञ्छितम् ।।१८।। शान्तिके पौष्टिके शुक्लं, वश्ये चाकर्षणेऽरुणम् । पीतं स्तम्भेऽसितं द्वेष्ये, ध्येयमेतच्च साधकैः ।।१९।। अर्हमात्मानमोअग्नि-शुद्धं मायाऽमृतप्लुतम्। सुधाकुम्भस्थमाकण्ठं, ध्यायेच्छान्तिककर्मणि ।।२०।। आह्वानं स्थापनं चैव, सन्निधानं च रोधनम् । अर्चनं च विधायात्र, ततः कार्यं विसर्जनम् ।।२१।। लेखनं पूजनं चैव, कुम्भकेनैव कारयेत् । आह्वानं पूरकेणैव, रेचकेन विसर्जनम् ।।२२ ।। एक-द्वि-त्रि-चतुः-पञ्च-शतैरष्टोत्तरैः क्रमात् । स्याच्छिवास्याक्षिभूसङ्ख्य-वर्णजापो महाफलः ।।२३।।। दिक्कालासनमुद्रादि-विधिपीयूषसेकतः । श्रीसिद्धचक्रकल्पद्रु-र्वाञ्छितं फलति ध्रुवम् ।।२४ ।। ।।इति श्रीसिद्धचक्रयन्त्रोद्धारे विधिचतुर्विंशतिका समाप्ता ।। * शिवारयाक्षि-३ भू-१ १३ वर्णना मंत्रना जाप १०८ । शिव ११ वर्णना मंत्रनो जाप२०८ शिवास्य-५ वर्णना मंत्रनोजाप ३०८ । शिवास्याक्षि अथवा अक्षि-२) वर्णना मंत्रनो जाप-४०८ । भू-१ वर्णना मंत्रना जाप ५०८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125