Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 210
________________ २०६ [सिद्धहेम पेक्खेविणु मुहु जिण-वरहो दीहर-नयण सलो । नावइ गुरु-मच्छरे-भरिउँ जलणि पवीसइ लोणु'। जणि। चम्पय-कुसुमहो मज्झि सहि भसलु पइट्टर । सोहइ इन्दनील जणि कणइ वइट्टउ'। जणु । निरुवम-रसु पिएं पिरवि जणु॥ लिङ्गमतत्रम् ॥ ४४५ ॥ अपभ्रंशै लिङ्गमतनं व्यभिचारि प्रायो भवति । गय-कुम्भई दारन्तु । अत्र पुल्लिङ्गस्य नपुंसकत्वम्। अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ। जो एहां गिरि-गिलण-मणु सो किं धणहे धणाइ । अत्र अभी इति नपुंसकस्य पुंस्त्वम् ॥ पाइ विलग्गी अत्रैडी सिरु व्हेसिङ खन्धस्तु । तोवि कटारइ हत्थडउ बलि किजउं कन्तस्सु ॥ अत्र अन्डी इति नपुंसकस्य स्त्रीत्वम् । सिरि चडिआ खन्ति'फलई पुणु डालई मोडन्ति । तोवि महदुम सउणाहं अवराहिउ न करन्ति । अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ।। शौरसेनीवत् ॥ ४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ॥ सीसि सेहरु खणु वि १A महु. २ A वरह. ३ A सलोण. ४ B मच्छरि. ५ A °रिओ. ६ P 'नील B°नीलुमणिन. ७ A °वमु. ८P पिअवि. १. A डॉगरिहिं. B ढुंगरेहिं. १० A अना ११ A अंतडी. १२ A सिअउं. १३ Bखंधस्स. १४ B°तस्स. १५ A अंतडी १६ B फल'. १७ A °हदुम. १८ A करेंति. १९ A शेप शौ. २० B सासिसेहर.

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221