Page #1
--------------------------------------------------------------------------
________________
APPENDIX,
BEING
THE EIGHTH ADHYÂYA ( CHAPTER )
OF
SIDDHA-HEMACHANDRA
(HEMACHANDRA'S GRAMMAR)
WITH
HIS OWN COMMENTARY, PRAKASIKA.
परिशिष्टम्।
आचार्यश्रीहेमचन्द्रविरचितस्य सिद्धहेमचन्द्राभिधस्य शब्दानुशासनस्य
प्रकाशिकानामखोपज्ञवृत्तिसहितस्याष्टमोध्यायः ॥
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
मना
नशााका
ॐ॥ अथ प्राकृतम् ॥१॥ अथशब्द आनन्तर्यार्थोधिकारार्थश्च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वाप्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते ॥ संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य । लक्षण न देश्यस्य इति ज्ञापनार्थम्। संस्कृतसमें तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृत-ज वद् वेदितव्याः ॥ लोकाद् इति च वर्तते । तेन ऋ--ल-ल-ऐ-औङब-श-ष-विसर्जनीय-प्लुत-वों वर्णसमानायो लोकाद् अवगन्तव्यः। ङ-नौ स्ववर्यसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवम् । कैअवं ॥ सौन्दर्यम् । सौंअरिअं ॥ कौरवाः । कौरवा ॥ ती अस्वरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं च न भवति ।
बहुलम् ॥ २॥ बहुलम् इत्यधिकृतं वेदितव्यम् आशाखपरिसमाप्तेः ॥ ततश्च । कचित् प्रवृत्तिः कचिद् अप्रवृत्तिः क्वचिद् विभाषा कचिद् अन्यदेव भवति । तच्च यथास्थानं दर्शयिष्यामः ॥
आर्षम् ॥ ३॥ । ऋषीणाम् इदम् आर्षम् । आर्षे प्राकृतं बहुलं भवति । तदपि । यथास्थानं दर्शयिष्यामः । आर्षे हिं सर्वे विधयो विकल्प्यन्ते ॥
दीर्घ-इसौ मिथो वृत्तौ ॥४॥ वृत्तौ समासे स्वराणां दीर्घहवौ बहुलं भवतः मिथः परस्परम् ॥ तत्र इस्वस्य..दीर्घः । अन्तर्वेदिः । अन्ता-वेई ॥ सप्तविंशतिः । सत्ता-1
Page #4
--------------------------------------------------------------------------
________________
कजुवा
= [सिद्धहेम"]
व्यवास धिषम आतपः
343
कासात
वीसा ॥ कृचिन्न भवति । जुवइ-अणो ॥ क्वचिद् विकल्पः । वारी-मई
वारि-मई ॥ भुजयन्त्रम् । भुआ-यन्तं भुअ-यन्तं ॥ पतिगृहम् । पई-हर जि.पइ-हरं ॥ वेलू-वणं वेलु-वणं । दीर्घस्य हवः । निअम्वसिल खलिअ
वीइ-मालस्स। क्वचिद् विकल्पः । अँउण-यडं अँउणा-यडं। नइ-सोत्तं " नई-सोत्तं । गौरि-हरे गोरी-हरं । वहु-मुहं वहू-मुहं ॥ ___ पदयोः संधिर्वा ॥५॥ र संस्कृतोक्तः संधिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवति ।
वासेसी वास-इसी । विसमायवो विसम-आयवो । दहि-ईसरो " दहीसरो। साऊअयं साउ-उअयं ॥ पदयोरिति किम् । पाओ। पई। तर वेत्थाओ। मुद्धाइ । मुद्धाए'। महामहए ॥ बहुलाधिकारात्
वचिद् एकपदेपि । काहि काही । विइओ वीओ।।
न युवर्णस्याँखे ॥६॥ इवर्णस्य उवर्णस्य च'अखे वर्णे परे संधिर्न भवति ॥ न वेरि-वग्गेवि
अवयासो। वन्दामि अज-वरं। : २ .५, अपनी दुशावश्चय नवे नाम नो दण्इन्द-रुहिर-लित्ता सहइ उइन्दा नह-प्पहावाल-अरुणा संझा-वहु-अवऊंढो णव-वारिहरोव्व विजुला-पडिभिन्नो ॥
आतिजनक रेख युवर्णस्येति किम् ।
र तामरसान मारिए आमर पंक्तिश्वि गूढोअर-तामरसाणुसारिणी भमर-पन्तिव्व ॥ अस्व इति किम् । पुहवीसो।
एदोतोः स्वरे ॥ ७॥ एकारओकारयोः स्वरे परे संधिर्न भवति ॥ - वहुआइ नहुल्लिहणे आवन्धन्तीएँ कञ्चुअं अङ्गे।
मयरद्धय-सर-धोरणि-धारा-छेअव्व दीसन्ति । १B° । वेणुवन । वेलू. २ A °ल अख' ३ B गौरिहरं ४ गौरीहरं ५P वच्छा. ६ Bछेउन्न
अवकाश
राजते।
नवप्रभावल्याए:
पालदेखि
श्चामी
7वधा नखोलेरखने भाबधन्त्याःकंचुक में
मवर धज र थोरसिधारा राइव दृश्य
Page #5
--------------------------------------------------------------------------
________________
म
.
.
.
.
.
-
सन्त
तिच, कु-साजनाः
तंचेव मलिअ-विस-दण्ड-विरसमालक्खिमो एण्हि ॥ संभोग उतर अहो अच्छरिअं । एदोतोरिति किम् ।
विचार चचस इनर का ना। ..॥ अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओं। "प्रियन
एका कवीन्द्राणा "अत्यैच्चे निरारम्भमेन्ति हिअयं कइन्दाणं ॥
खरस्योवृत्ते ॥ ८॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योवशिष्यते स उदृत्त इहोच्यते। स्वरस्य'उदृत्ते स्वरे परे संधिर्न भवति॥
-पायिगे विशस्य मान महापसुदर्शन सत्रम परसराम विससिजन्त-महा-पसु-दंसण-संभम-परोप्परारूढा।
गयणेच्चिय गन्ध-उडि कुणन्ति तुह' कउल-णारीओ। निसा-अरो। निसि-अरो। रयणी-अरो । मणुअत्तं । बहुलाधिकारात् क्वचिद् विकल्पः'। कुम्भ-आरो कुम्भारो । सु-डरिसो सूरिसो। क्वचित् संधिरेव । सालाहणों । चकाओं ॥ अत एव प्रतिषेधात् समासेपि स्वरस्य संधौ भिन्नपदनम् ।।
त्यादेः ॥९॥ तिबादीनां स्वरस्य स्वरे परे संधिर्न भवति ॥ भवति इह। होइ इह॥
लुक् ॥ १०॥ स्वरस्य' स्वरे पर बहुलं लुम् भवति ॥ त्रिदशेशः । तिअसीस्त निःश्वासोच्छासौ । नीसासूसासा॥ ११ ८3 - ११२ __ अन्त्यव्यञ्जनस्य ॥ ११ ॥
। थावत् १ शब्दानां यदु अन्त्यव्यञ्जनं तस्य लुम् भवति ॥ जाव था।
जसो। तमो। जम्मा । समासे तु वाक्यविभक्त्यपेक्षायाम् छीई ।। - अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः । संभिक्ख चक्खूजर
सशस.. तमस जन्म
Page #6
--------------------------------------------------------------------------
________________
-
[सिद्धहम ]
तत
न श्रदुदोः ॥ १२ ॥ यात श्रद् उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सद्दहि । सद्धा। उग्गयं । उन्नयं॥
निर्दुरोर्वा ॥ १३ ॥ • निर् दुर् इत्येतयोरेन्त्यव्यञ्जनस्य वा लुगू न भवति ॥ निस्सहं 3- नीसह । दुस्सहो दूसहो। दुक्खिओ दुहिओ।
- पा.-.99% खरेन्तरश्च ॥ १४ ॥ अन्तरो निर्दोश्चान्त्यव्यञ्जनस्य स्वरे परे लुग् न भवति' ॥ अन्त
॥ दुरुत्तरं । दुरवगाहं' ॥ क्वचिद् भवत्यपि । अन्तोवैरि उखेननशक्य
स्त्रियामादविद्युतः॥ १५॥ . स्त्रियां वर्तमानस्य शब्दस्यान्त्यव्यञ्जनस्य' आलं भवति विद्युच्छब्द
वर्जयित्वा'। लुगपवादः । सरित् । सरिआ। प्रतिपद् । पाडिवआ। शुपाल संपद् । संपआ। बहुलाधिकाराद् ईषत्स्पृष्टतरयश्रुतिरपि । सरिया। स्वामीडिवया । संपया ॥ अविद्युत इति किम्'। विजू॥ ।
रोरा ॥ १६ ॥ ग्यां वर्तमानस्यान्त्यस्य रेफस्य' रा इत्यादेशो भवति'। आत्त्वादः ॥ गिरा। धुरा । पुरा
यो हा॥ १७॥ सदस्यान्त्यव्यञ्जनस्य हादेशो भवति ॥ हा ॥ - बहुगदेरत् ॥ १८॥
मयरत्यव्यञ्जनस्य अत् भवति ॥ शरद् । सरओ ॥ भिषक् ।
मा.
.
१BI ६ B छेउच्च व्य.२ P वालग्भ'. ३ B°वरि । ४ Pातं व.A पडि.६ A रा..
वया मकर
Page #7
--------------------------------------------------------------------------
________________
:
-
संढो।
दिक्-प्रावृषोः सः ॥ १९ ॥ र एतयोरन्त्यव्यञ्जनस्य'सो भवति । दिसा पाउसो॥ भारत __ . आयुरप्सरसोर्वा ॥ २०॥
' पुडिंग, मो. एतयोरन्त्यव्यञ्जनस्य सो वा भवति ॥ दीहाउसो दीहाऊ । अझा। रसा अच्छरा॥ ककुभो हः॥ २१॥
कम्प ककुभ्शब्दस्यान्त्यव्यञ्जनस्य हो भवति ॥ कउहा॥ तो॥ वर्ग..
धनुषो वा ॥ २२॥ धनुःशब्दस्यॉन्त्यव्यञ्जनस्य हो वा भवति ॥ धणुहं धण। मोनस्वारः॥ २३ ॥ .
सं या पाउसो। अन्त्यमकारस्यानुस्वारो भवति ॥ जलं फलं वच्छ,' नियमामपा. कचिद् अनन्त्यस्यापि । वणम्मि । वर्णमि ॥
वा स्वरे मश्च ।। २४॥ - अन्त्यमकारस्य' स्वरे परेनुस्वारो वा भवति ।
मकारश्च भवति ॥ वन्दे उसमें अजिअं । उन्तं च शब्दरूपं पुसि बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकामो । तेओ । उरो॥
यत ।। ततोतं । विष्वकावीसं ॥ मिशिरोमभ इति किम् । » सम्म ॥ इहु.। इहय । आले? । इत्यादि सम्म चम्ममिति दृश्यते'
"मनसशर्मन् चर्मन् ___ङ-अ-ण-नो व्यञ्जने ॥ २५॥ ' ऊ अ ण न इत्येतेषां स्थाने व्यञ्जने । पतिः। पंती ॥ पराङ्मुखः । परंमुहासे वात प्रयोक्तव्याः अर्थाः । लान्छनम् । लंछणं ॥ण। षण्मुख नचावियाई तेणम्ह अच्छीई ।। नए सन्ध्या। संझा। विन्ध्यः। लिङ्गेपि'। एसा अच्छी । चक्ख'
वक्रादावन्तः ॥ २६ ॥ लोअणा लोअणाई ॥ वचनादि। वक्रादिषु यथादर्शनं प्रथम
" विजूए ।'कुलो' कुलं । छन्दो'छन्द
. ३ A नान्तः। 8 A अक्ष्यर्थ । ५ B नादि.. १P लेडुअं. २ B °सेषां. २
ऋधकधक ६-१७
Page #8
--------------------------------------------------------------------------
________________
दि.८१
कमज९.६
धणिमा
६७
गरान
त
[सिद्धहेम ] माहप्पो माहप्पं । दुक्खा दुक्खाई"॥ भायणा भायणाई । इत्यादि। इति वचनादयः नेत्ता नेत्ताई। कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ॥ "गुणाधा 'क्लीबेवा ॥ ३४॥
विजयः, गुए गुणादयः कोबे वा प्रयोक्तव्याः' ॥ गुणाई गुणा । विहवेहि गुणाई ति मग्गन्ति । देवाणि देवा। बिन्दूई बिन्दुणो। खग्गं खग्गो । मण्डलग्गं मण्डलग्गो । कररुई कररुहो । रुक्खाई रुक्खा'। इत्यादि । इति गुणादयः ।।
वैमाञ्जल्याद्या स्त्रियाम् ॥ ३५॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्रयोक्तव्याः॥ एसा गरि-घर १ मा एस गरिमा । एसा महिमा एस महिमा । एसा निल्लजिमा
.एस निल्लजिमा । एसा धुत्तिमा एस धुत्तिमा ॥ अञ्जल्यादि-। एसा
अञ्जली एस अञ्जली पिट्ठी पिटुं। पृष्टमित्वे कृते स्त्रियामेवेत्यन्ये । - अच्छी अच्छि । पण्हा पण्हो' बोरिआ चोरिअं । एवं कुच्छी। C-होली बेली। निही । विही । रस्सी । गण्ठी । इत्यञ्जल्यादयः ॥"गडा गड्डो त्या इति तु संस्कृतवदेव सिद्धम्॥ इमेति तन्त्रेण लादेशस्य डिमा इत्यस्य पृथ्वादीनश्च' संग्रहः । त्वादेशस्य खीलमेवैच्छन्त्येके ।
वाहोरात् ॥ ३६॥ बाहुशब्दस्य' स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओ एकाए। स्त्रियामित्येव । वामेअरो बाहू॥
अतो डो विसर्गस्य ॥ ३७॥ संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य' स्थाने 'डो इत्यादेशो भ- . वति ॥ सर्वतः । सव्वओ। पुरतः । पुरओ ॥ अग्रतः । अग्गओं। मार्गतः । मग्गओ ॥ एवं सिद्धावस्थापेक्षया। भवतः । भवओ॥ भवन्तः । भवन्तो ॥ सन्तः । सन्तो॥ कुतः । कुदो ॥६" १BP °सादि व. २ दि सं° ३ P °वाइ दे'. ४ P वली. ५ B°च्छन्त्यन्ये.
८
।015
यम्
Page #9
--------------------------------------------------------------------------
________________
M
यामा
जइ अहं। वयं अभ
निष्पती औत्परी माल्य-स्थोः ॥ ३८॥ निर् प्रति इत्येतौ' माल्यशब्दे स्थाधातौ च परे' यथासंख्यम्' ओत् ... परि इत्येवंरूपौ'या भवतः। अभेदनिर्देशः सर्वादेशार्थः ओमालं। निम्मल्लं । ओमालयं वहइ । परिट्ठा पइट्ठा । परिट्ठिों पइढिअं॥ बन्ने आदेः॥ ३९॥ प्रति प्रतिवृतं ""
- मा आदेरित्यधिकारः कगचज [१.१७७] इत्यादिसूत्रात् प्रागविशेषे धान
वेदितव्यः । ____ त्यदायव्ययात् तत्स्वरस्य लुक् ॥ ४० ॥
त्यदादेरव्ययाच्च परस्य' तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग् भवति । अम्हेत्थ अम्हे एत्थ'। जइमा . जइ इमा । जइहं ___ पदादपेः ॥ ४॥
तप - पदात् परस्य अपव्ययस्यादेखेंग् वा भवति ॥ तंपि तमवि । किंपि
किमवि । केणवि केणावि । कहंपि कहमवि । ___इतेः' स्वरात् तश्च द्विः ॥ ४२ ॥
पदात् पुरस्य इतेरादे ग भवति' स्वरात् परश्च तकारो द्विर्भवति ॥ - किंति । जति । दिट्ठति । न जुत्तंति ॥ स्वरात् । तहत्ति । हात्ति झा
पिओत्ति । पुरिसोत्ति । पदादित्येव । इअ विज्झ-गुहा-निलयाए । नयां ___ लुप्त-य-र-च-श-ष-सांश-ष-सा दीर्घः ॥ ४३ ॥ प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वायेषां शकारषकारसकाराणां' तेषामादेः स्वरस्य दी| भवति ॥ शस्य-यलोपे । पश्यति । पासइ ॥ २३ कश्यपः । कासवो ॥ आवश्यकं । आवासयं । लोपे । विश्राम्यति । वीसमई ॥ विश्रामः। वीसामो। मिश्रम्। मीसं ॥ संस्पर्शः संफासो॥ वलोपे। अश्वः । आसो ॥ विश्वसिति । वीससइ ॥ विश्वासः। वी१ A निम. २ B उत्प.. ३ B प्राय वि. ४ A तदा'. ५ A °इ अह. ॥
कान्त-ईत्याला
६ A तमवि । केणवि कहंपि. ७ B परस्य.८ B पिउनि.९ A संफास. १. A विश्वसति
Page #10
--------------------------------------------------------------------------
________________
अना
1.बस
[सिद्धहेम] सासो ॥ शलोपे । दुश्शासनः। दूसासणो॥मनःशिला । मासिला॥ षस्य--यलोपे। शिष्यः ।, सीसो ॥ पुष्यः । पूसो ॥ मनुष्यः । मणूसो ॥
लोपे कर्षकः । कासओ.। वर्षाः । वासा ॥ वर्षः। वासो ॥ वलोपे। - विष्वाणः । वीसाणो । विष्वक् । वीसुं । षलोपे । निष्क्तिः । नी
सित्तो ॥ सस्य यलोपे । सस्यम् । सासं ॥ कस्यचित् । कासइ ॥ रलोपे । उसः । ऊसो ॥ विसंम्भः । वीसम्भो ॥ वलोपे। विकस्वरः। विकासरो ॥ निःस्वः । नीसो ॥ सलोपे। निस्सहः । नीसहोनि दी
Cनुस्वारात् [२.९२] इति प्रतिषेधात् सर्वत्र' अनादौ शेषादेशयोद्वित्वम् [२.८९] इति द्वित्वॉभावः ॥
अतः समृद्ध्यादौ वा ॥४४॥ समृद्धि इत्येवमादिषु शव्देषु आदेरकारस्य दीर्घा वा भवति॥सामिद्धी समिद्धी । पासिद्धी पसिद्धी । पायडं पयर्ड । पाडिवओं पडिवआ। पासुत्तो पसुत्तो। पाडिसिद्धी पडिसिद्धी । सारिच्छो सरिच्छो। माणंसी मणंसी । माणंसिणी मणंसिणी आहिआई अहिआई । पारोहो परोहो। पावासू पवासू। पांडिप्फद्धी पडिप्फद्धी समृद्धि। प्रसिद्धि । प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिद्धि । सहक्ष । मनस्विन् । मनस्विनी। अभियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्खिन्न आकृतिगणोयम् । तेन । अस्पर्शः । आफंसो । परकीयम् । पारकेरंपारकं ॥ प्रवचनम् । पावयणं ॥ चतुरन्तम् । चाउरन्तम् इत्याद्यपि भवति ।।
दक्षिणे हे ॥४५॥ . दक्षिणशब्दे आदेरतो हे परे दी| भवति ॥ दाहिणो । ह इति किम् । दक्खिणो ।
HTRA इ. स्वप्नादौ ॥ ४६॥ स्वप्न इत्येवमादिषु' आदेरस्य इलं भवति ॥ सिविणो । सिमिणो॥ आर्षे उकारोपि । सुमिणो । ईसि । वेडिसो। विलिअं। विअणं ।
, A °सन २ B मणसिला. ३ A वर्षा ५ A उस. ५A भो । विक.६ A निस्वः. ७ B°? म. ८ A द्धी । प्रसि. ९ A स्विन् । अभिजाति. १० B चउरन्तं. A चतुरन्त चातुरन्तम्
६.१.८
23-
५
Page #11
--------------------------------------------------------------------------
________________
१39
26Y
कनमः
कइमो॥
वृक्षविशेष
[७°४. प१ि.] .. ११ का 29820 मुइङ्गो । किविणो ! उत्तिमो। मिरिअं दिणे। बहुलाधिकाराण-2/ वाभावे न भवति । दत्तं । देवदत्तो ।। स्वप्ना ईषत् वेतस व्य/ लीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच दन्त पदमादि। पकाङ्गार-ललाटे वा॥ ४७ ॥
249.2825 एष्वादेरत'इलं वा भवति ॥ पिकं पक्कं । इङ्गालो अङ्गारो । णिडालं गडालं ॥ .. मध्यम-कतमे द्वितीयस्य ॥४८॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात' इत्वं भवति ॥ मज्झिमो।
सप्तपणे वा ॥ ४९ ॥ सप्तपणे द्वितीयस्यांत' इत्वं वा भवति ॥ छत्तिवण्णो । छत्तवण्णो॥
मयदइर्वा ॥५०॥ मयट्प्रत्यये आदेरतः स्थाने अइ इत्यादेशो भवति वा ॥ विषमयः । विसमइओ विसमओ।
ईहरे वा ॥५१॥ • हरशब्दे आदेरत ईर्वा भवति ॥ हीरो हो।
ध्वनि-विष्वचोरुः ॥५२॥ . अनयोरादेरस्य उत्वं भवति ॥ झुणी । वीसुं॥ कथं सुणओ। शुनके इति प्रकृत्यन्तरस्य । श्वनशब्दस्य तुसा साणो इति प्रयोगौ भवतः। . “वेन्द्र-खण्डिते णावा॥ ५३॥ अनयोरादेरस्य'णकारेण सहितस्य उत्वं वा भवति ॥ (न्द्रं चन्द्र। खुडिओ खण्डिओ।
गवये वः ॥ ५४॥ गवयशब्द बैंकाराकारस्य'उत्वं भवति । गउओ। गउआ। १ छत्तिपण्णो. २ Pबन्द्र B चण्ड. ३ P बुद्रं बन्द्रं चुडं चण्डं. ४ A वकारस्य उ.
3राजे
Page #12
--------------------------------------------------------------------------
________________
' [सिद्धहेम] प्रथमे प-थोर्वा ॥५॥ प्रथमशब्दे पकारथकारयोरकारस्य' युगपत् क्रमेण च 'उकारो वा भवति ॥ पुढुमं पुढमं पढुमं पढमं ॥
ज्ञो णत्वेभिज्ञादौ ॥ ५६ ॥ अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिण्णू । सव्वण्णू । कयण्णू । आगमण्णू ।। णव इति किम् । अहिजो। सव्वजो ॥ अभिज्ञादाविति किम् । प्राज्ञः। पण्णो॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अभिज्ञादयः। एच्छय्यादौ ॥ ५७॥
१६० र शय्यादिषु आदेरस्य एवं भवति ॥ सेजा । सुन्देरं । गेन्दुअं। मृत्य ।। शय्या । सौन्दर्य । कन्दुक । अत्र'" आर्षे पुरेकम्म ।
वल्युत्कर-पर्यन्ताश्चर्ये वा॥५८॥ पुराक एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । उकेरो उकरो। पेरन्तो पज्जन्तो।अच्छेरं अच्छरिअं अच्छअरं अच्छरिजं अच्छरी। __ ब्रह्मचर्ये 'चः ॥ ५९॥ . (६५3 . ब्रह्मचर्यशब्दे'चस्य अत एत्वं भवति । बम्हेचेरं'।
तोन्तरि ॥६०॥ . अन्तर्शब्दे तस्य अत'एत्वं भवति । अन्तःपुरम् । अन्तेउरं। अन्त# श्वारी । अन्तेआरी ।। क्वचिन्न भवति । अन्तग्गयं'। अन्तो-वीस- म्भ-निवेसिआणं ॥
अन्तर्गत अंतःविभंज निवे
शतामा ओत्पझे ॥ ६१ ॥ पद्मशब्दे आदेरत ओवं भवति ॥ पोम्मं । पद्म-छद्म० [२. ११२] इति विश्लेषे न भवति । पउमं॥
. स्यव्यनस्य
. A अभिण्णू. २ A अहिज्जो । अभि. ३ B°वं वा भ. B एत्थं. ५ B बम्भचेरं.
Page #13
--------------------------------------------------------------------------
________________
स्चसयो"
म
राजन्त.
।
पित
[अ°८. पा°१.] 8. १३
नमस्कार-परस्परे द्वितीयस्य ॥ १२॥ 'अनयोद्वितीयस्य अत' ओल्वं भवति ॥ नमोकारो। परोप्परं ॥ नमुकार
वापौ ।। ६३ ॥ अर्पयतौ धातौ आदेरस्य ओवं वा भवति ॥ ओप्पेइ अप्पेइ । ओप्पि अप्पिसं॥ स्वपावुच ॥६४॥
स्वपिन स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ ।
'नात्पुनर्यादाई वा॥ ६५ ॥ नमः परे'पुनःशब्दे आदेरस्य आ आइ इत्यादेशौ वा भवतः ॥ न उणा। न उणाइ । पक्षे । न उण । न उणों ।। केवलस्यापि दृश्यते ।
पुणाइ ।
641
· वालाबरण्ये लुक् ॥ ६६ ।।
तुब विलिनुबनी वेली अलाव्वरण्यशब्दयोरादेरस्य लुग् वा भवति ॥ लाउं अलाउं । लाऊ बाद अलाऊ। रणं अरणं ।। अत इत्येव । आरण-कुञ्जरोव्व वेल्लन्तो॥
वाव्ययोत्खातादादातः॥६७ जिरे व उपमान" अव्ययेषु' उत्खातादिषु'च' शब्देषु आदेरफारस्य'अद् वा भवति । अव्यये । जह जहा । तह तहा । अहव अहवा । व वा। ह हा। सो इत्यादि ।। उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ " कालओ। ठविओ ठाविओ। परिढविओ परिठ्ठाविओ। संठविओ.१-११ संठाविओ। पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिओ। नराओ नाराओ। वलया वलाया। कुमरो कुमारो। खइरं खाइरं। उत्खात। चामर। कालक । स्थापित । प्राकृत। तालवृन्त । हालिक । नाराच । बलाका । कुमार खिादि। इत्यादि । केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । बम्हणो वाम्हणो । १ A °इवी. २ P अव्ययम्. B अव्यये. ३ B तलविण्टं तालविण्ट.
SAलोमय.
Page #14
--------------------------------------------------------------------------
________________
प्रवाह
प्रस्ताव
[सिद्धहेम] पुव्वण्हो पुव्वाण्हो॥ दवग्गी। दावग्गी । चडू । चाडू । इति शब्दभेदात् सिद्धम् ॥ __ घञ्वृद्धा ॥६॥ घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद् वा भवति ॥ पवहो पवाहो । पहरो पहारो । पयरो पयारो। प्रकारः प्रचारो वा। प्रपत्थवो पत्थावो॥ कचिन्न भवति । रागः । राओ। महाराष्ट्रे ॥ ६९ ॥
दि २१५ महाराष्ट्रशब्दे आदेरीकारस्य अद् भवति ॥ मरहट्ठ । मरहट्ठो॥ ___ मांसादिष्वनुस्वारे ॥ ७० ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ॥ मंसं । पंसू । पंसणो । कसी कंसिओ । वंसिओ। पंडवो । संसिद्धिओ। संजमोतिओ।। अनुस्वार इति किम् । मासं । पासू । मांस । पांसु । पां
सन। कांस्य । कांसिक । वांशिकं । पाण्डव । सांसिद्धिक । सांयाला त्रिको इत्यादि । "
श्यामाके मः॥१॥ " श्यामाके मैस्य आत: १६ भवति । सामओ॥
इ. सदादौ वा ॥ १२ ॥ ४सदादिषु शब्देषु आत इत्वं वा भवति ॥ सइ'सया'। निसि-अरो' निसा-अरो। कुप्पिसो'कुप्पासो॥
आचार्य चोच्च ॥ ७३ ॥ आचार्यशब्दे चस्य आत' इत्वम् अत्वं च भवति ॥ आइरिओ। आयरिओ॥
ई.स्त्यान-खल्वाटे ॥ ७४ ॥ Bam Eng स्त्यानखेल्वाटयोरादेरीत ईर्भवति ॥ ठीणं। थीणं । थिण्णं । खल्लीडो 'संखायम्' इति तु समः स्यः खा [४.१५] इति खादेशे सिद्धम् ॥
१ B राष्ट्रे श.२ B °अदू वा भ° ३ B मारहट्ठो. ४ A संजित्तिओ. ५ B °मस्याद्भवः.
पर...।
सारा वांशणीवानार
स्वभावs.
209
5य:
-
Page #15
--------------------------------------------------------------------------
________________
[अ८. पा..]
१५
मोकनसकिरमा
वेगवावाहि
उ: सास्ता-स्तावके ॥ ७५॥
14५. अनयोरादेरात उत्वं भवति । सुण्हा । धुवओ॥ ___ ऊद्वासारे ॥ ७६ ॥ आसारशब्दे आदेरात कैद वा भवति ॥ ऊसारो। आसारो ।।
आर्यायां यः श्वश्वाम् ।। ७७ ॥ आर्याशब्देश्वश्वांवाच्यायो यस्थात ऊर्भवति ।। अज्जू॥ श्वश्वामिति 'किम् । अजा।
एगा ॥ ७॥ ग्राह्यशब्दे आदेरात एद् भवति ।। गेज्झं ॥
द्वारे वा ॥ ७९ ॥ द्वारंशब्दे'आत ऐन वा भवति ॥ देरं । पक्षे। दुआर दारं वारं ।। कथं नेरइओ नारइओ । नैरयिकनारकिशब्दयोभविष्यति ॥ आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज देवासुरी ।।
. . मस शय्या व असरयोःसमार सम्हा पारापते रोवा॥ ८॥ पारापतशब्दे रस्थस्यात एंट् वा भवति ॥ पारेवओ पारावओ मात्रटि वा॥१॥
. एतावन्मात्र .. - मात्रट्प्रत्यये आत एद्वा भवति ॥ एत्तिअमेत्तं । एत्तिअमत्तं ॥ बहुलाधिकारात् क्वचिन्मात्रशब्देपि । भोअण-मेत्तं ।।
उदोहा।। ८२॥ .. हरियार आईशब्दे आदेरात उद ओच्च वा भवतः॥ उल्लं । ओल्लं । पक्षे। अल्लं। . अई बाह-सलिल-पवहेण उल्लेइ ॥ ॥
बोपेशलिलमंवा रेए मायान
A B आसारे आ. P°तउद्ध.३ A यां यः श्व. A यस्याः .५A द्वारे श. ६ A एवं. ७B वारं. B नारयिक. ९ B°सुर. १० A पवाहेण.
40
AR
Page #16
--------------------------------------------------------------------------
________________
[सिद्धहेम]
ओदाल्या पकौ ॥ ८३॥ __ आलीशब्दे पशिवाचिनि आत ओत्वं भवति ॥ ओली ।। पताविति किम् । आली सखी
ह्रस्वः संयोगे ।। ८४ ॥ ...दीर्घस्य, यथादर्शनं 'संयोगे परे ह्रस्वो भवति ॥ आत् । आम्रम् । १ अम्बं । ताम्रम् । तम्बं ॥ विरहाग्निः । विरहग्गी ॥आस्यम्। अस्सं ॥ __ ईत् । मुनीन्द्रः । मुणिन्दो ।। तीर्थम् । तित्थं ॥ उत्। गुरूलीपा:।
गुरुल्लावा, चूर्णः । चुण्णो ॥ एत् । नरेन्द्रः । नरिन्दो ॥ म्लेच्छः । न मिलिच्छो । दिटिक-थण-वढें ॥ ओत् । अधरोष्ठः । अहरुटुं । नीलो त्पलम् । नीलुप्पलं ॥ संयोग इति किम्। आयासं। ईसरो। ऊसवो।'
प्रयास ईश्वर सनइत एद्वा ॥ ५॥ संयोग इति वर्तते । आदेरिकारस्य संयोगे परे एकारो वा भवति । पेण्डं पिण्डं धम्मेलं धम्मिल्लं । सेन्दूरं सिन्दूरं । वेण्ड विण्हू । पेढे पिढे । बेल्लं बिल्लं । चिन्न भवति । चिन्ता - 13
किंशुके वा ॥८६॥ रेवणकिशुकशब्दे आदेरित एकारो वा भवति ॥ केसुअं किंसुअं॥
मिरायाम् ॥ ८७॥ · मिराशब्दे इत एका भवति ॥ मेरा
प्रतिक्षा-चोर पथि-पृथिवी प्रतिश्रुन्मूषिक हरिद्रा-विभीतकेष्वत् ॥ ४॥ एषु आदेरितोकारो भवति ॥ पहो। पुहई । पुवा, पडसुआ। मूस
ओ। हलद्दी। हलहा। बहेडओ i पन्थं किर देसित्तेति तु पर्थिशब्दसमानार्थस्य पैन्थशब्दस्य भविष्यति ॥ हरिद्रायां विकल्प इत्यन्ये । हलिही हलिहा।
१ B°गे दीर्घस्य ॥ ८४ ॥ य. २ A°रो वा भ'. ३ B पथिशब्दार्थसमा . A पथिश.
Page #17
--------------------------------------------------------------------------
________________
रा
न
प्रिय,
कामदेव
___°६. पा°१.] -वृक्षविशेषः ।
शिथिलङ्गदे वा ॥ ४९ ॥ १५ प्रसिमित अनयोरादेरितोद पति ॥ सढिलं । पसढिलं। सिढिलं । पसिढिलं । अङ्गुरं । इङ्गु । निर्मितशब्दे तुवा आलं न विधेयम् । निर्मातनिर्मितशब्दाभ्यामेव सिद्ध नाथ · निमिस:
तित्तिरौ र ॥९॥ तित्तिरिशब्द रस्येतोद्भवति ॥ तित्तिरो॥ ___ इतौ तो वाक्यादौ ॥ ९१॥ वाक्यादिभूते इतिशब्दे यस्तस्तत्संवन्धिन इकारस्य अकारो भवति । इस जम्पिआसाणे । ईअ विअसिब-कुसुम-सरो॥ वाक्यादाविति किम् । पिओत्ति । पुरिसोति॥ ___ इंजिंबा-सिंह-त्रिंशद्विशतौ त्या ॥ ९१ ॥ १५७ जिहादिषु' इकारस्य तिशब्देन सह ईर्भवति ॥ जीहा। सीहो। तीसा। वीसा ।। बहुलाधिकारात् कचिन्न भवति'। सिंह-दत्तो'। सिंह-राओ। ___ लकि निरः ॥ ९३ ॥
नि:सति: निउपसर्गस्य रेफलोपे सति' इत ईकारो भवति ॥ नीसरह । नीसासो ॥ लुकीति किम् । निष्णो । निस्सहाई अङ्गाई ॥
को निर्णय विसयानि अंगनिद्विन्योरुत् ॥ ९४ ॥
मात्र बजानिक द्विशब्दे नावुपसर्गेच' इत उद् भवति ॥ द्धि । दु-मत्तो। दु-आई। दु-विहो । दु-रेहो। दु-वयणं । बहुलाधिकारात् कचिद् विकल्पः। "दु-उणो बि-उणो । दुइओ बिइओ ॥ कचिन्न भवति । द्विजः। दिओ। द्विरदः । दिरओ । कचिद् ओत्वमपि दो-वयणं । नि। णुमजइ । णुमन्नो। कचिन्न भवति । निवडइ ।।
तर
-
नपातः ॥
--
१ A अवं. २ Aथे । निर्मि'. ३ P° ति । इअवि., ४ A सरे...६A ईद. ७ B लुकीति. ८ B निन्नओ. ९ A दुआई. १० Pणपु.
Page #18
--------------------------------------------------------------------------
________________
२०
[सिद्धहेम'
सिद्हेम?
इ कुटौ ॥ ११०॥ भृकुटावादेरुत इर्भवति ॥ भिउडी। ___ पुरुषे रोः॥ १११॥ पुरुषशब्द रोरुत ईर्भवति ॥ पुरिसो। पउरिस ॥
पौरुषं:
क्षुते ॥ ११२॥
क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं॥ ___ उत्सुभग-मुसले वा ॥ ११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ। मूसलं मुसलं ॥ __ अनुत्साहोत्सन्ने त्सच्छे ॥ ११४ ॥ . उत्साहोत्सूनवर्जिते शब्दे यौ सच्छौ त्यो परयोरादेरुत ऊद् भवृत्ति।
साँसुओ । उसको उसिनो । उसरइ छ उद्गताः शुका जल हो । उच्छन्नी लिन नमिता." यस्मात् सः असुओ। ऊससई। अनुत्साहोत्सन्न इति किम् । उच्छा
लुकि दुरो वा ॥ ११५॥ - दुर्लपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥ दूसहो दुसहो। " दुहवो दुहओ ॥ लुकीति किम् । दुस्सहो विरहो। ओसंयोगे ॥ ११६ ॥ .
रुत ओत्वं भवति । तोण्डं । मोण्डं । पोक्खरं।
लोद्धोमोत्था। मोग्गरो। पोग्गलं । कोण्ढो । कोन्तो। वोकन्तं ॥
कुतूहले वा इखश्च ॥ ११७ ॥ कुतूहलशब्दें उत ओद् वा भवति तत्संनियोगे ह्रस्वञ्च वा कोऊहलं कुऊहलं कोउहलं ॥
Bइवं भ. २ Bई क्षुते. A होउने ४P तयोरा?.५Bअसओ. ६A उत्साहो. PB रेफलो. ८P B दुहवो. ९ A B कोठहल.
पध्य असा
भूल नसा
सोनम-नागरमोथ सुरः
Page #19
--------------------------------------------------------------------------
________________
२१
[म°८. पा°१.] अतः सूक्ष्मे वा ॥ ११८॥
१.१, सूक्ष्मशब्दे ऊतोट् वा भवति ॥ सण्हं सुण्हं ।। आर्षे । सुहुमं ।
दुकूले वालश्च द्विः ॥ ११९॥ दुकूलशब्दे ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विभवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं ।
ईर्वोत्र्यढे ॥ १२०॥ उद्यूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उब्बूढं ॥ ___उर्दू-हनूमत्कण्डूय-वातूले ॥ १२१॥ . एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो ।
यते पोका
मधूके वा ॥ १२२ ॥
र मधूकशब्दे ऊत उद् वा भवति ।। महुअं महूअं । - . इदेतौ नूपुरे वा ॥ १२३ ॥
नूपुरशब्दे ऊत हुन् एत्' इत्येतौ वा भवतः॥ निउर नेउर। पक्षे नूउँरे । • ओत्कूष्माण्डी-तूणीर-पर-स्थूल-ताम्बूल-गुडूची-मूल्ये १२४ एषु ऊत ओद् भवति । कोहण्डी कोहली । तोणीरं। कोप्परं। थोरं।
तम्बोल गलोई । मोल्लं । ____ स्थूणा-तूणे वा ॥ १२५ ॥ . सापुर । अनयोरूंत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥ . ऋतोत् ॥ १२६ ॥
आदेकारस्य अत्वं भवति ॥ घृतम् । घयं ॥ तृणम् । तणं॥ कृतम् । कयं ।। वृषभः । वसहो । मृगः।मओ ॥ धृष्टः। घट्ठो। दुहाइअमिति कृपादिपाठात् ॥
Lधाकृतम् १ P उत्त्वं. २ B नूपुर ।
-
-
Page #20
--------------------------------------------------------------------------
________________
[सिद्धहेम]
प्रवासीक्षौ ॥ ९५ ॥ w. १ अनयोरादेरित उत्वं भवति ॥ पावासुओ। उच्छू ॥
युधिष्ठिरे' वा ॥ ९६ ॥ युधिष्ठिरशब्दे आदेरित उत्वं वा भवति ॥ जहुट्ठिलो । जहिडिलो।
ओच्च विधाकृर्गः ॥९७॥ द्विधाशब्दै कृगंधातोः प्रयोगें'इत ओत्वं चकारादुत्वं च भवति॥ दोहा-किज्जइ । दुहा-किज्जइ ॥ दोहा-इ। दुहा-इअं । कृर्गे इति " किम् । दिहा-गयं । कचित् केवलस्यापि दुहावि सो सुर-वहू-सत्यो।
विधापिस सुर वधू सार्थः __ वा निर्झरे ना ॥ ९८॥ निर्झरशब्दे नकारेण सह इत ओकारो वा भवति ॥ ओझरो
पाकत
रए,
निज्झरो'॥
..।
स्था
__ हरीतक्यामीतोत् ॥ ९९।। हरीतकीशब्दे आदेरीकारस्य' अद् भवति ॥ हरडई ॥
आत्कश्मीरे'॥ १०० ॥ कश्मीरशब्दे ईत आद् भवति ॥ कम्हारों ॥
पानीयादिवित् ॥ १०१॥ पानीयादिपु शब्देषु ईत इद् भवति ॥ पाणि । अलिअं । जिअइ। जिअउ । विलि। करिसो। सिरिसो । दुइअं । तइ । गहिरं।
उवणिों । आणिों । पलिविअं। ओसिअन्तं । पसिअ । गहिरं। ..वम्मिओ। तयाणि पानीय । अलीक ॥ जीवति । जीवतु । श्रीडित । करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीता प्रदीपित । अवसीदत्। प्रसीद । गृहीत। वल्मीक । तदानीम्। इति पानीयादयः॥ बहुलाधिकारादेषु कचिन्नित्यं क्वचिद् विकल्पः। हा पाणीआअलीजीआइ । करीसो। उवणीओ। इत्यादि सिद्धम्।। १B°गे दोघश. २ P कृजः. ३P कृ. ४ P कुन. ५ A कम्हारो. ६ A fण !
८पाल
Page #21
--------------------------------------------------------------------------
________________
दो [अ°८.पा १.]
उजीर्णे॥१०२॥ पवार
नाका
जापान जीर्णशब्दे ईत उद् भवति ॥ जुण्ण-सुरा ।। क्वचिन्न भवति । जिणे ___भोगणमत्ते। जो ऊौन-विहीने वा ॥ १०३ ॥ __ अनयोरीत ऊत्वं वा भवति ॥ हूणो हीणो । विहूणो विहीणो। विसे हीन इति किम् । पहीण-जर-मरणा॥ ही नजर मरा;
• तीर्थे हे ॥ १०४ ॥३.१२ यो तीर्थशब्दे हे सति ईत ऊत्वं भवति ॥ तूहं ॥ ह इति किम् । तित्थं ।
! एत्पीयूषांपीड;बिभीतक कीदृशेदृशे ॥ १०५॥ , on मां एषु'ईत एत्वं भवति ॥ पेऊसं । आमेलो। बहेडओ। केरिसो। । एरिसो । इल
"नीड-पीठे वा ॥ १०६ ॥ ६ce, अनयोरीत एत्वं वा भवति ॥ ने नीडं । पेढं पीढं ॥
उतो मुकुलादिष्वत् ॥ १०७॥ मुकुल इत्येवमादिषु शब्देषु आदेरुतोत्वं भवति ॥ मउलं । मडलो। मउर ५ मउडं । अगरुं । गरुई । बहुट्ठिलो। जहिट्ठिलो । सोअमल। गलोई । मुकुल । मुकुर। मुकुट । अगुरु । गुर्वी युधिष्ठिर । सौर। कुमार्य । गुडूची । इति मुकुलादयः ॥ क्वचिदाकारोपि'। विद्रुतः। विदाओ।
वोपरौ ॥ १०८॥ त उपरावुतौ वा भवति ।। अवरि । उवरि । मा गुरौ के वा॥ १०९॥
गुरौ स्वार्थ के सति आदेरुतोद् वा भवति ॥ गरुओ गुरुओ।
कं इति किम् । गुरु॥ जा १ A B °मत्तेओ. २ Bऊ हीन. १P नेई. / A इत्यादि मु.
FT
२६
KEE
-
-
Page #22
--------------------------------------------------------------------------
________________
[सिद्धहेम]
असन
मत्सर्वस । ऊसुओ। ऊसवो। ऊसित्तो । ऊ
पजकच्छवासनि.
5.:
इधुंकुटौ ॥ ११०॥ भृकुटावादेरुत इर्भवति ॥ भिउडी॥
पुरुषे रोः॥ १११॥ १५३ , पुरुषशब्द रोरुत ईर्भवति ॥ पुरिसो। परिसं॥
पौरुषं: ईक्षुते ॥ ११२॥ . 29 क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं॥ __ ऊत्सुभग-मुसले वा ॥ ११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ । मूसलं मुसलं !
अनुत्साहोत्सन्ने त्सच्छे ॥ ११४ ॥ उत्साहोत्सन्न
छौ तयोः परयोरादेरुत ऊद् भवति।
इ॥छ। उद्गताः शुका यस्मात् सः ऊसुओ। उससई। अनुत्साहोत्सन्न इति किम् । उच्छान हो। उच्छन्नो निमि-तामवे.
लुकि दुरो वा ॥ ११५॥ दुइपसुर्गस्य रेफैस्य लोपे सति उत ऊत्वं वा भवति॥ दूसहो दुसहो। " दूहवो दुहओ॥ लुकीति किम् । दुस्सहो विरहो।
ओत्संयोगे ॥ ११६ ॥ ५ संयोगे परे आदेरुत ओत्वं भवति ॥ तोण्डं । मोण्डं । पोक्खरं ।
। लोद्धओ मोत्था। मोग्गरो। पोग्गलं । पूर्वकोण्ढो। कोन्तो। वोकन्तोनार
मोर कुतूहले वाइखश्च ॥ ११७॥ कुतूहलशब्द उत ओद् वा भवति तत्संनियोगे ह्रस्वञ्च वा॥ कोऊहलं कुऊहलं कोउहल्लं ॥ १B इत्वं भ. २ Bई क्षुते. ३°होछन्ने. ४ Pतयोरा'.५Bउसओ. ६ A उत्साहो. P 0 B रेफलो'.८P B दुहवो. ९ A B कोउहल.
पघ्न जलाश
के मस्ती
Page #23
--------------------------------------------------------------------------
________________
८. पा°१.] ___ अतः सूक्ष्मे वा ॥ ११८॥ . 2१,
सूक्ष्मशब्दे उतोद वा भवति ॥ सण्हं सुण्हं । आर्षे । सुहुमं । ___ दुकूले वा लश्च द्विः ॥ ११९॥ दुकूलशब्दे'ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विभवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं । सर्वोद्व्यूढे ॥ १२० ॥ उद्व्यूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उव्यूढं । ___ उर्भू-हनूमत्कण्डूय-वातूले ॥ १२१॥ मन प र एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो ।। ४) मधूके वा ।। १२२ ॥ मधूकशब्दे ऊत उद् वा भवति । महुभं मङ्कअं । ___ इदेतौ नूपुरे वा ॥ १२३ ॥
नूपुरशब्दे ऊत इत् एत्' इत्येतो वा भवतः॥ निउरं नेउर। पक्षे नूर । ___ ओत्कूष्माण्डी-तूणीर-कूपर-स्थूल-ताम्बूल-गुडूची-मूल्ये १२४
एषु ऊत ओद् भवति ॥ कोहण्डी कोहली । तोणीरं। कोप्परं। थोरं। तम्बोलं । गलोई । मोल्लं । ___ स्थूणा-तूणे वा ॥ १२५ ॥ . ला ।
अनयोरूत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ।। ____ ऋतोत् ॥ १२६ ॥
आदेकारस्य अत्वं भवति ॥ धृतम् । घयं ॥ तृणम् । तणं ॥ कृतम् । कयं ।। वृषभः । वसहो । मृगः।मओ ॥ धृष्टः। घट्ठो। दुहाइअमिति कृपादिपाठात् ॥
मा
-
P उत्वं. २ B नूपुरं. .
Page #24
--------------------------------------------------------------------------
________________
[सिद्धहेम]
સમા
कधितर
आत्कृशा-मृदुक-मृदुत्वे वा ॥ १२७ ॥ ar एषु आदेत आद् वा भवति ॥ कासा किसा । माउक मउभं। माउक मउत्तणं॥
इत्कृपादौ ॥ १२८॥ कृपा इत्यादिषु शब्देषु आदेत इत्वं भवति ॥ किवा । हिययं । मिटुं रसे एव । अन्यत्र मटुं । दिटुं । दिट्ठी। सिटुं । सिट्ठी। गिण्ठी। पिच्छी। भिऊ । भिङ्गो। भिङ्गारो। सिङ्गारो । सिआलो। धिणा। घुसिणं । विद्ध-कई । समिद्धी । इद्धी । गिद्धी । किसो। किसाणू । किसरा । किच्छं । तिप्पं । किसिओ। निवो । किच्चा । किई । थिई । किवो। किविणो । किवाणं । विशुंओ । वित्तं । वित्ती। हि । वाहितं । बिहिओ'। विसी । इसी । विइण्हो। छिहा।'
सइ । उकिट्ठ । निसंसो ॥ कचिन्न भवति । रिद्धी ॥ कृपा । हृदय । रस मृष्ट । दृष्ट । दृष्टि । सृष्ट । सृष्टि । गृष्टि । पृथ्वी। भृगु । भृङ्ग।
भृङ्गार । शृङ्गार । शृगाल । घृणा । घुमृण । वृद्धकवि । समृद्धि । ऋद्धि । गृद्धि । कृश । कृशानु । कृसरा । कुछु । तृप्त । कृषित। नृप । कृत्या । कृति । धृति । कृप। कृपण । कृपाण । वृश्चिक । वृत्त । वृत्ति । हृत । व्याहृत । बृंहित। वृसी । ऋषि । वितृष्ण । स्पृहा । सकृत् । उत्कृष्ट । नृशंस॥ शास
पृष्ठे वानुत्तरपदे ॥ १२९ ॥ . पृष्ठशब्देनुत्तरपदे ऋत इद् भवति वा ॥ पिट्ठी पट्ठी । पिट्टि-परिटविरं। अनुत्तरपद इति किम् । महि-वटुं ।पृ8 निग्ध चx मसूण-मुंगाङ्क-मृत्यु-शृङ्ग-धृष्टे वा ॥ १३० ॥
६१3 एषु ऋत इद् वा भवति ॥ मसिणं मसणं । मिअङ्को मयको । मिचू मनू । सिङ्ग सङ्गं । धिट्ठो धट्ठो।
A. कृपा. २ A गिट्ठी. 1 A ईट्टी. . B विञ्छिओ. ५ BP उकिट । क. ५ B उत्कृष्ट. ॥ P उत्कृष्ट इत्यादि ॥ पृ. ७ A पृष्टेऽनु.
३५ ४५०
-
-
-
-
Page #25
--------------------------------------------------------------------------
________________
भ
कामस
पारMR
आच्छा
.
AVORT
जमाइसबकी
सन
अचमाता
[.. पा°१.]
२३ । उहत्वादौ ॥ १३१॥ ऋतु इत्यादिषु शब्देषु आदेत उद् भवति॥ उऊ। परामुट्ठो। पुट्ठो। पउहो । पुहई । पउत्ती। पाउसो। पाउओ । भुई । पहुडि । पाहुडं। परहुओ। निहुअं। निउअं। विउअं। संवुअं । वुत्तन्तो। निव्वुअं। निव्वुई । वुन्दं । वुन्दावणो । वुडो । वुडी। उसहो । मुणालं । उजू । जामाउओ। माउओ । माउआ । भाउओ। पिउओ। पु. हुवी ऋतु, परामृष्ट । स्पृष्ट । प्रवृष्ट । पृथिवी । प्रवृत्ति । प्रावृष् । प्रावृतं । भृति । प्रभृति । प्राभृत । परभृत, निभृत । निवृता वि:
S ब्राजमातेनामवन वृत । संवृत । वृत्तान्त । निर्वृत । निर्वृति । वृन्द । वृन्दावन । वृद्ध । वृद्धि । ऋषभ । मृणाल । ऋजु । जामांतक ।“मातृकं । मातृका । भ्रातृक । पितृक । पृथ्वी । इत्यादि ।
विराम- मनोहर निवृत्त-वृन्दारके वा॥ १३२॥
बहुवचनम् अन द वा भवति ॥ निवुत्तं निअत्तं । वुन्दारया वन्दारया। ___ वृषभे वा वा ।। २३३ ॥ वृषभे'ऋतो वेन सह उद् वा भवति ॥ उसहो वसहो॥
गौणान्त्यस्य ॥ १३४ ॥ ..तुमग ' म्य योन्त्य ऋत तस्य उद् भवति ॥ माउ-मण्डलं
___मातृ ममलं माह । पिउ-हरं । म
माउ-.. ।। पिउ-चणं । पिउ-वई॥
स्थगन मातुरिद्वा ॥ १३५ ॥ मातृशब्दस्य गौणस्य ऋत इद् वा भवति ॥ माइ-हरं । माउ-हरं ॥ क्वचिदगौणस्यापि । माईण ॥ मातृणा
उदोन्मृषि ॥ १३६ ॥ मृषाशब्दे'ऋत' उत् ऊत् ओच्च भवन्ति । मुसा । मूसा । मोसा। मुसा-वाओ। भूसा-वाओ। मोसा-वाओ। ____ B उजू. २ A नामाउओ। माउओ । भाउआ। भा. P जामाउओ। माउआ। भा'. ३ A B पुहवी ४ A मातक । भा. ५P B °णपदस्य. ६ B माईण. ७ P भवति.
मातंगपितु मातृस्सासिल
4
Page #26
--------------------------------------------------------------------------
________________
[सिद्धहेम]
किशनोरिको
3.वरसेल
ऋक्ष.
. इदुतौ दृष्ट-दृष्टि-पृथङ्-मृदङ्ग-नप्तृके ॥ १३७ ॥ . .
एषु ऋत इकारोकारौ भवतः ॥ विट्ठो बुट्ठो। विट्ठी वुट्ठी। पिहं पुहं मिइङ्गो मुइङ्गो । नत्तिओ नत्तुओ॥ ___ वा बृहस्पतौ ॥ १३८ ॥
५४, बृहस्पतिशब्द ऋत इदुतौ वा भवतः॥ बिहप्फई बुहप्फई । पक्षे । १४ वहप्फई सपने इदेदोहन्ते ॥ १३९ ॥
'चि३१ वृन्तशब्दे' ऋत' इत् एत् ओच्च भवन्ति ॥ विष्टं वेण्टं वोण्ट ।
रिकेवलस्य ॥ १४ ॥ केवलस्य'व्यञ्जनेनीसंपृक्तस्य ऋतो रिरादेशो भवति॥ रिद्धी। रिच्छो।
ऋणर्ऋषभर्टषौ वा ॥१४१॥ ऋणाजुऋषभऋतुऋषिषुतो रिवो भवति ।। उज्जूं । रिसहो उसहो। रिऊ उऊ। रिसी इसी ।
दृशः किप्टक्सकः ॥ १४२॥ विप् टक् सक् इत्येतदन्तरर्य हशेधीतोतो.रिरादेशो भवति ॥ सः रक् । सार-वण्णो । सरि-रूवो । सरि-बन्दीणं । सदृशः। सरिसो॥
६क्षः सरिच्छो ॥ एवम् एआरिसो। भवारिसो । जारिसो। तारिसो। केरिसो। एरिसों। अन्नारिसो। अम्हारिसो। तुम्हारिसो॥ टक्सक्साहचर्यात् “त्यदाद्यन्यादि[हे. ५. १]सूत्रविहितः विबिह गृह्यते ॥
आदृते ढिः ॥ १४३ ॥ आतशब्दे'ऋतो ढिरादेशो भवति ॥ आढिओ। __ अरिदृप्ते ॥ १४४॥ दृश- महकारी ६८९ दृप्तशब्दै ऋतोरिरादेशो भवति ॥ दरिओ। दरिअ-सोहेण ॥ १ A मुयनो. २ B °तौ श. ३ P भवति. ४ B रिजू. ५ B उजु. ६ Bहशे..
घ
C
अस्माईश
। मारवर
७ A सरिवंदीणं.
Page #27
--------------------------------------------------------------------------
________________
विस्त
प्रत
चम्पा
शैला.
८. पा°१.]
२६ सचिन-करायला जुनलत इलि. कृप्त-कृन्ने । १४५ ॥
अनयोलत इलिरादेशो भवति' ॥ किलिन्न-कुसुमोवयारेसु ॥ धाराकिलिन्न-चत्तं ॥ *पत्रं एत इद्वा वेदना-चपेटा:देवर केसरे ॥ १४६ ॥ निकल
e - विक वेदनादिषु एत इत्त्वं वा भवति ॥ विअणा वेअणाचविडा । वि-पेटा अड-चवेडा-विणोआ। दिअरो देवरो । महमहिअ-दसणं-किसरं । केसरंगी महिला महेला इति तु महिलामहेलाभ्या शब्दाभ्यां सिद्धम्।।
जस्तेने वा॥ १४७ ॥ स्तेने एत ऊद् वा भवति ॥ थूणो थेणो॥ __ ऐत एत् ॥ १४८॥ ऐकारस्यादौ वर्तमानस्य एत्त्वं भवति ॥ सेला । तेलुकं । एरावणो। केलासो। वेज्जो। केढवो । वहव्वं ॥ aran-जाव:
इत्सैन्धव-शनैश्चरे ॥ १४९ ॥ एतयोरैत इत्त्वं भवति ॥ सिन्धवं । सणिच्छरो।
सैन्ये वा॥ १५० ॥ सैन्यशब्दे ऐत इद् वा भवति ॥ सिन्नं सेन्नं ।
अइर्दैत्यादौ च ॥ १५१॥ सैन्यशब्द दैत्य इत्येवमादिषु च ऐतो अइ इत्यादेशो भवति। एला
दि-2 पवादः ॥ सइन्नं । दइच्चो । दइन्नं। अइसरिअं । भइरवो । वइजवणो। दइवरं । वइआलीअं । वइएसो । वइएहो । वइदम्भो। वइस्साणरो। कइअवं । वइसाहो । वइसालो । सहरं । चइत्तं दैत्य । दैन्य । ऐश्वर्य । भैरव । वैजवन । दैवत । वैतालीय । वैदेश । वैदेह।
अत्यंतवेगवाण- तेनामनवृत्त बिशेभय बालक १ A वनं. B वन्तं. २ P विडा | चवेडा । विम°३ B दसण'. ४ P महेलाशब्दा. B°महेलाभ्यां सि'. ५ B सेला । सेन्नं । ते. ६ P तेलोक.
-
Page #28
--------------------------------------------------------------------------
________________
वैश्य सं
[सिद्धहेम] เหงโรุๆ
विशालायांलवः वैदर्भ । वैश्वानर ! कैतव । वैशाख । वैशाल । स्वैर । चैत्य । इत्यादि ॥ विश्लेषे न भवति । चैत्यम् । चेइअं । आर्षे । चैत्यवन्दनम् ।
ची-वन्दणं ॥ __वैरादौ वा ॥ १५२ ॥
वैरादिषु ऐतः अइरादेशो वा भवति ॥ वरं वरं । कइलासो. केलासो। कइरवं केरवं । वइसवणो वेसवणो । वइसम्पायणो वेसम्पायणो। वइआलिओ वेआलिओ। वइसि वेसि । चइत्तो चेत्तो। . वैर । कैलास । कैरव । वैश्रवण । वैशम्पायन । वैतालिक । वैशिक चैत्र । इत्यादि ।
वेशा नोः एचं दैवे ॥ १५३ ॥ दैवशब्दे ऐत' एत् अइश्चादेशो भवति ॥ देव्वं दइव्वं दइवं ॥ ___उच्चैर्नीचैस्यः ॥ १५४ ॥ .. अनयोरैतः अअ इत्यादेशो भवति ॥ उच्चअं । नीचों । उच्चनीचा "भ्यां के सिद्धम् । उच्चैर्नीचैसोस्तु रूपान्तरनिवृत्त्यर्थं वचनम् ॥
ईद्धैर्ये ॥ १५५ ॥ fx विचार) धैर्यशब्दै ऐत ईद् भवति ॥ धीरं हरइ विसाओ। ओतोद्वान्योन्य प्रकोष्ठातोद्य:शिरोवेदना-मनोहर सरोरुहे
तोश्च वः ॥ १५६ ॥ एषु ओतोत्त्वं वा भवति तत्संनियोगे च यथासंभवं ककारतकारय ने वादेशः ॥ अन्नन्नं अन्नुन्नं । पवट्ठो पउट्ठो। आवजं आउजं । सिर विअणा सिरो-विअणा । मणहरं मणोहरं । सररुहं सरोरुहं ॥ र उत्सोच्छ्वासे ॥ १५७॥ या सोच्छ्वासँशब्दे ओत ऊद् भवति ॥ सोवास । सूसासो॥ " . Pऐतोऽइ इत्यादे'. २ B देवं देवं दइच्वं. ३ P रैसोऽअइ. ४ B केपि सि ५ A वेदनम'. ६ A सिरिवि. ७ B °च्छ्वासे श. ८ A °स..
Wore
Page #29
--------------------------------------------------------------------------
________________
स्वाक्षः - -3५
स्वार्थका का
'त्य
[ ८. पा.१.] ___ गयउ-आश्रः॥ १८ ॥
गोशब्दे ओतः अउ आअ इत्यादेशौ भवतः ॥ गउओ। गउआ। गाओ। हरस्स एसा गाई ॥ ___ औत ओत् ॥ १५९ ॥
औकारस्यादेरोद् भवति । कौमुदी ।कोमुई । यौवनम् । जोव्वणं । कौस्तुभः । कोत्थुहो। कौशाम्बी । कोसम्बी' क्रौञ्चः । कोचो। कौशिकः । कोसिओ॥ उत्सौन्दर्यादौ ॥ १६०॥
2.9 सौन्दर्यादिषु शब्देषु औत उद् भवति । सुन्दरै सुन्दरिअं । मुञ्जायणो। सुण्डो । सुद्धोअणी । दुवारिओ । सुगन्धत्तणं । पुलोमी। - सुवण्णिओ।। सौन्दर्य । मौजायन । शौण्ड । शौद्धोदनि । दौवारिक । सौगन्ध्य । पौलोमी। सौर्णिकः सुघोहनात्य
कौशेयके वा॥ १६१ ॥ कौक्षेयकशब्दे औत उद् वा भवति ॥ कुच्छेअयं । कोच्छेअयं ॥ ___ अउपौरादौ च ॥ १६२ ॥ ..
कौक्षेयके पौरादिषु च औत अउरादेशो भवति ॥ कउच्छेअयं । - पौरः । पउरो। पउर-जणो । कौरवः । कउरवो कौशलम् । कउ। सलं ॥ पौरुषम् । परिसं ॥ सौधम् । सउहं ॥ गौडः । गउडो। । मौलिः । मउली । मौनम् । मउणं ॥ सौराः । सउरा ॥ कौलाः । ' कउला।
सूर्यमबंधी आच गौरवे ॥ १६३॥ गौरवशब्दे औत आवेम्' अउश्च भवति ॥ गारवं । गउरवं ।।
नाव्यावः ॥ १६४ ॥ । नौशब्दे औत आवादेशो भवति ॥ नावा।। . B°आ ॥ ५८ ॥ २ B शब्दे अउ. ३ B सौवर्णिक. ४ B आत्वं म'
पुमान्नु
.
.
.
"
Page #30
--------------------------------------------------------------------------
________________
'तात्र
सिद्धहेम] एत्रयोदशादौ खरस्य सस्वरव्यञ्जनेन ॥ १६५ ।। त्रयोदर्श इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण - व्यञ्जनेन सह एद् भवति ॥ तेरह । तेवीसा । तेतीसा ॥
'' स्थविर-विचकिलायस्कारे ॥ १६६ ॥ ___एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो। वेइल्लं । मुंद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एकारो॥
वा कदले ॥ १६७ ॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली कयली ॥
वेतः कर्णिकारे ॥ १६८॥ 2. कर्णिकारे इतः' सस्वरव्यञ्जनेन सह एद् वा भवति ॥ कणेरे
- कण्णिआरो॥
अयौ वैत् ॥ १६९ ॥ अविशब्दे आदेः स्वरस्य परेण सखठ्यञ्जनेन सह ऐद वा भवति । ऐ बीहेमि । अइ उम्मत्तिए। वचनादैकारस्यापि प्राकृते प्रयोगः ।
ओत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ १७०॥ पूतरादिषु आदेः स्वरस्य परेण सखरव्यञ्जनेन सह ओद् भवति । पोरो। वोरं । बोरी । नोमालिआ। नोहलिआ।पोप्फलं । पोप्फली । . न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार
__ कुतूहलोदूखलोलूखले ॥ १७१ ॥ मयूखादि आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति । मोहो मऊहो । लोणं । इअ लवणुग्गी । चोग्गुणो चउग्गुणो।
वल
तासापाः
-
-
. B°शन्नित्ये . २ B°स्वरव्य. ३P तेत्तीसा. ४ A सुद्धवि. ५ B कणे. ६ A पोरा. ७ P अइ - A °ग्गम. ९P चउगुणो
Page #31
--------------------------------------------------------------------------
________________
3.
स
अचन
मय
बन
[अ°८. पा°१.]
ह६ि२३) चोत्थो चउत्थो । चोत्थी चउत्थी । चोहह । चउहह । चोहसी चउद्दसी । चोव्वारो चउव्वारो । सोमालो सुकुमालो 'कोहलं कोउहल्लं । तह मन्ने कोहलिए । ओहलो उऊहलो'। ओक्खलं । उलू- '
हलं । मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् ।। ___ अवापोते ॥ १७२ ॥
अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ अव । ओअरइ अवयरइ । ओआसो अवयासो। अप । ओ सरइ अव सरइ । ओसारि अ
- वन वसारिमं । उत। ओ वणं । ओ घणो । उअ वणं । उअ घणो र कचिन्न भवति । अवगयं । अवसहो। उअ रवी ।
ऊच्चोपे ॥ १७३ ॥ उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओचादेशी वा भवतः'। उहसि ओहसि उवहसि ऊज्झाओ ओझाओ उवज्झाओ। ऊआसो ओआसो उववासो॥ __उमो निषण्णे ॥ १७४॥ निषण्णशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह उम आदेशो . वा भवति । णुमण्णो । णिसण्णो। । प्रावरणे अड्वाऊ॥ १७५ ॥
प्रावरणशब्दे आदेः स्वरस्य 'परेण सस्वरव्यञ्जनेन सह अङ्गु आउ । इत्येतावादेशौ वा भवतः । पङ्गुरणं पाउरणं पावरणं ॥ । खरादसंयुक्तस्वानादेः ॥ १७६ ॥ ' अधिकारोयम् । यदित ऊर्ध्वमनुक्रमिष्यामस्तस्वरात्परस्यांसंयुक्तस्या: नादेर्भवतीति वेदितव्यमा अनुक्रमेणवत्या मः
-
१ B सुउमालो. २ B°पोते च ।। ७२ ॥ ३ P°पातस्य चादे.. ४ P शब्दस्यादेः
Page #32
--------------------------------------------------------------------------
________________
राकर-९८१
धियो 'गे.
सपाय.
राजा
सन::
सिद्धहेम] क-ग-च-ज-त-द-प-य-वां प्रायो लुक् ॥ १७७ ॥ स्वरात्परेषामनादिभूतानामसंयुक्तानां कंगचजतदपयवानां प्रायो लुग् भवति ॥ क । तित्थयरो। लोओ। सयढं ॥ग । नओ । नयरं। मयको ॥ च । सई । कय-गहो । ज-। रययं । पयावई । गओ। त। विआणं । रसा-यलं । जई द गया। मयणो ॥ परिक। सुउरिसो। य। दयालू । नयणं । विओओव। लायणं । विउहो ।
वलयाणलो ॥ प्रायोग्रहणात्वचिन्न ,भवति । सुकुसुमं । प्रयाग___जलं । सुगओ। अगरू'। सचावं । विजणं । सुतारं '। विदुरो । स
पावं समवाओ। देवो । दाणवो ॥ स्वरादित्येव । संकरो । संगमो। नकचरो। धणंजओ । विसंतवो । पुरंदरों। संवुडो। संवरो॥ असंयुक्तस्येत्येव । अको । वग्गो । अञ्चो । वजं । धुत्तो। उहामो । विप्पो। कजं । सव्वं ॥ कचित्संयुक्तस्यापि । नक्तंचरः। - नकचरो ॥ अनौदेरित्येव । कालो। गन्धो । चोरो । जारो । तरू । दवो। पावं । वण्णो। यकारस्य तु जत्वम् आदौ वक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवक्ष्यते । तेन तत्र यथादर्शनमुभयमपि भवति । सुहकरो सुहयरो । आगमिओ आय"मिओ। जलचरो जलयरो बहुतरो बहुअरो। सुहदो। सुहओ। ___इत्यादि । कचिदादेरपि । स.पुनः । स उण ॥ स च । सो अ॥ 1) चिन्हं । इन्धं । कचिच्चस्य जः। पिशाची । पिसाजी । एकलम् ।
एगत्तं ॥ एक । एगो॥ अमुकः । अमुगो॥असुकः। असुगो । श्रा--
वकः । सावगो॥ आकारः । आगारो ॥ तीर्थकरः । तित्थगरो॥ -'"आकर्षः । आगरिसो॥ लोगस्सुज्जोअगरा। इत्यादिषु तु व्यत्ययश्च
[४.४४५] इत्येव कस्य गत्वम्॥ आर्षे अन्यदपि दृश्यते । आकुञ्चनं । आउण्टणं । अत्र चस्य टत्वम् ।।
सप
रसाद६८
सुरवशेनि उपपसमा
गुम , B विटओ २ A. विन. ३ B नतंचरो. ४ A. °स्येति किम् । अको. ५ उद्दामो।
कनं. : A°देरिति किम् ७ P°यरो। सहकारो । सहयारो। आग. A उणो.
Page #33
--------------------------------------------------------------------------
________________
नाद
1232 Ite
। प्रायः ।
का-३
न.
[अ°८. पा°१.] .
यमुना-चामुण्डा-कामुकातिमुक्तके मोनुनासिकश्च ॥ १७८ ॥ एषु मस्य लुग् भवति' लुकि च सति' मस्य, स्थाने अनुनासिको भवति । जउणा। चाँउण्डा । काँउओ। अणिउतयं ॥ कचिन्न भवति । अइमुन्तयं । अइमुत्तयं ॥
१७९ ॥ अवर्णात्परस्यानादेः पस्य लुग् न भवति ॥ सवहो । सावो ॥ अनादेरित्येव । परउट्ठो॥ पर पुष्ठ को किवा)"
अवर्णो यश्रुतिः ॥ १८० ॥ - कगचजेत्यादिना' लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति ॥ तित्थयरो । सयदं । नयरं । मयको । कयग्गहो। काय-मणी । रययं । पयावई । रसायलं । पायालं । म • यणो गया । नयणं । इयालू । लायणं । अवर्ण इति किम् । संउ
अवर्णादित्येव । लोअस्स । देअरो॥ क्वचिद् भवति । पियइ ॥ ___ कुब्ज-कर्पर-कीले का खोपुष्पे ॥ १८१ ॥ एषु कस्य खो भवति पुष्पं चेत् कुञाभिधेयं न भवति ॥ खुज्जो ।
... -वाखप्परं । खीलओ ॥ अपुष्प इति किम् | बंधेउ कुज्जय-पसूणं एवं आन्यत्रापि । कासितं । खासिों । कसितं । खसिअंधात मरकत-मदकले गः कन्दुके त्वादेः ॥ १८२॥
। अनयोः कस्य गो भवति 'कन्दुके बाद्यस्य कस्य ॥ मरगयं । मय-* गलो। गेन्दुअं॥
किराते चः॥ १८३ ॥ . किराते कस्य चो भवति ॥ चिलाओ ॥ पुलिन्द एवायं विधिः। र कामरूपिणि तु नेष्यते । नमिमो हर-किरायं tantal
. B परओटो २ B कीलके कः ३ B जअप्पसू. ४ B खासितं. ५ A काषितं. Bहस्य । म
2.
4.४.
०५.
.
पर
Hani
MItainin44
42
Page #34
--------------------------------------------------------------------------
________________
३२
[सिद्धहेम] शीकरे भ-हौ वा ॥ १८४ ॥ शीकरे कस्य भहौ वा भवतः ॥ सीभरो सीहरो। पक्षे । सीअरो॥
चन्द्रिकायां मः॥ १८५॥ चन्द्रिकाशब्दै कस्य मो भवति'॥ चन्दिमा॥ ___निकष-स्फटिक-चिकुरे हः ॥ १८६ ॥
एषु कस्य हो भवति ॥ निहसो। फलिहो । चिहुरो । चिहुरशब्दः
२४ दगः॥
मतेचकरशब्दस्य चिनार निरूपानरनित्यर्थेश
मारव्याग) अघनि
ख-घ-थ-ध-भाम् ॥ १८७ ॥ खरात्परेषामसंयुक्तानामनादिभूतानां ख घ थ ध भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख । साहा । मुंहं । मेहला। लिहइ । घ। मेहो। जहणं । माहो । लाहइ ॥ थ । नाहो । आवसहो। मिहुणं । कहइ ॥ध। साहू । बाहो । बहिरो। बाहई । इन्द-हणू॥ , भ। सहा । सहावो । नहं । थणहरो । सोहइ '॥ स्वरादित्येव ।
संखो । संघोश कथान। बंधो के खंभो " असंयुक्तस्येत्येव । अमक्खइ । अग्धइ । कत्थइ । सिद्धओ। बन्धइ । लभई ॥ अनादेरि- त्येव । गज्जन्ते खे मेहीं । गच्छइ घणो ॥ प्राय इत्येव । सरिसवखलो'। पलय-धणो। अथिरो। जिण-धम्मो। पणढ-भओ। नभं ॥ पृथकि धो वा ॥ १८८ ॥
, .१८१ पृथक्शब्दे थस्य धो वा भवति ॥ पिधं पुधं । पिहं पुहं ॥
शृङ्खले खः कः ॥ १८९ ॥ शृङ्खले खस्य को भवति ॥ सङ्कलं ।
१ B°करे भ. २ P हुग्गः ३ P सुहं. ४ B मोहो. ५ A इदुधणू. ६ B लब्भइ. • P गलति. ८ Bहा'फुल्ला नीवा पणस्थिरा मोरा'। नट्ठो चदुजोउ वासारत्तो हला पत्तोग'. ९ B अधिरो. १० A नह.
वर्षमात्र
प्रलयघन
पवन
Page #35
--------------------------------------------------------------------------
________________
३३
वृक्ष
और
माया
अत्रीप
तरकरे जमेल
[अ८. पा°१.]..
पुन्नाग-भागिन्योर्गो मूः ॥ १९० ॥ अनयोर्गस्य मो भवति ॥ पुन्नामाई वसन्ते । भामिणी ॥ .
छागेलः ।। १९१॥ नाम ग्रहोलिंगविशिष्ट छागे गस्य लो भवति । कालो । काली पत्र
ऊत्वे दुर्भग-सुभगे वः ॥ १९२ ॥ अनयोरुत्वे गस्य वो भवति ॥ दूहवा सूहवो ॥ ऊब इति किम् । दुहओ। सुहओ॥
खचित-पिशाचयोश्वः स-ल्लो वा ॥ १९३ ॥ जर अनयोश्वस्य यथासंख्यं स ल इत्यादेशौ' वा भवतः ॥ खसिओ खइओ। पिसल्लो पिसाओ। ___ जटिले जो झो वा ॥ १९४ ॥
जटिले जस्य झो वा भवति ॥ झडिलो जडिलो। . दो डः ॥ १९५॥ स्वरात्परस्यासंयुक्तस्यानादेष्टस्य डो भवति ॥ नडो । भडो। घडो। घडइ ।। स्वरादित्येव । घंटा ॥ असंयुक्तस्येत्येव । खट्टा ॥ अनादेरित्येव । टको ॥ कचिन्न भवति । अटति । अटइ॥
सटा-शकट-कैटभे ढः ॥ १९६ ॥ anएषु टस्य ढो भवति ॥ सढा। सयढो। केढवो।
स्फटिके लः ॥ १९७ ॥ स्फटिके टस्य लो भवति । फलिहो। .. चपेटा-पाटौ वा ।। १९८ ।।
१५ चपेटाशब्दे ण्यन्ते च पटिधातौ' टस्य लो वा भवति ॥ चविला चविडा। फालेई फाडेइ ॥ पाट यति
' A छागग.२ B खटा. ३ A कैढवो ४ P "ते च पाठी धा'. B ते पाटौ धा.... ५ B फालइ.
केसरा
19थति:
-
Page #36
--------------------------------------------------------------------------
________________
४
त
आतड
हे१५शब्द
[सिद्धहेम] ठो ढः ॥ १९९॥ स्वरात्परस्यासंयुक्तस्यांनादेष्ठस्य ढो भवति ॥ मढो। सढो । कमढौ। कुढारो। पढइ ॥ स्वरादित्येव । वैकुंठो ॥ असंयुक्तस्येत्येव । चिदुइ ॥ अनादेरित्येव । हिअए ठाइ॥ अकोठे लः ॥ २०० ॥
पा अकोठे ठस्य द्विरुक्तो लो भवति ॥ अकोल्लतल्ल-तुप्पं ॥350
पिठरे हो वारश्च डः ॥ २०१॥ पिठरे'ठस्य हो वा भवति' तत्सन्नियोगे च रस्य डो भवति ॥ पिहडो पिढरो॥ ___ डोलः ॥ २०२॥
अभि स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति ॥ वडवामुखम् । .. वलया-मुहं । गरुलो । तलायं । कीलइ ॥ स्वरादित्येव । मोंडं । - कोंड । असंयुक्तस्येत्येव । खग्गो । अनादेरित्येव । रमइ डिम्भो ॥ का प्रायोग्रहणात् कचिद् विकल्पः वलिंसं वडिसं । दालिमं दाडिम। - गुलो गुडो। णाली णाडी । णलं डं। आमेलो आवेहो ॥ कचिन्न ___ भवत्येव । निबिडं । गउडो । पीडिअं। नीड़। उडू । तडी॥ . वेणौ णो वा ॥ २०३ ॥
वेणौ णस्य लो वा भवति । वेलू । वेणू ।। । तुच्छे तश्च-छौ वा ॥ २०४ ॥ तुच्छशब्दै तस्य च छ इत्यादेशौ वा भवतः' ॥ चुच्छं । छुच्छं।
पिना, तगर-सर-तूवरे टः ॥२०५॥ एषु तस्य टो भवति ॥ टगरो । टसरो। टूवरो॥
नि
माणो नक्षत्र नर-की।
तर.टी
तुच्छं।
ast
सत
, B नडं. २ A आमेडो. ३ A°शौभ.
Page #37
--------------------------------------------------------------------------
________________
[
८. पा°१.]
३५
।
भास
मामामामा
अन्य
काजल
433
प्रत्यादौ डः ॥ २०६॥
प्रतिस्पर्दि प्रत्यादिषु तस्य डो भवति । पडिवन्नं । पडिहासो । पडिहारो। पाडिप्फद्धी । पडिसारो। पडिनिअत्तं । पडिमा। पडिवया। पड़-१५-२६ : सुआ। पडिकरइ । प्रहुडि । पाहुडं । वावडो न पडाया। बहेडओ। हरडई । मडयं ॥ आर्षे । दुष्कृतम् । दुकडं । सुकृतम् । हुक्क सुकडं ॥आहृतम् । आहडं ॥ अवहृतम् । अवहडं । इत्यादि । प्रायः । इत्येव । प्रतिसमयम् । पइसमयं ॥ प्रतीपम् । पईवं ॥ संप्रति । संपइ । प्रतिष्ठानम् । पइट्ठाणं ॥ प्रतिष्ठा । पइट्ठा ॥ प्रतिज्ञा । पइण्णा ॥ प्रति । प्रभृति । प्राभृत । व्यापृत । पताका । बिभीतक । हरीतकी ।
हर मृतक । इत्यादि ।
इत्वे वेतसे ।। २०७॥ वेतसे तस्य डो भवति इत्वे सति ॥ वेडिसो ॥ इत्व इति किम् । - वेअसो ॥ इः स्वप्नादौ [१.४६] इति इकारो न भवति इत्व इति व्यावृत्तिवलात् ।
गर्भितातिमुक्तके णः ॥ २० ॥ अनयोस्तस्य णो भवति । गम्भिणो'। अणिउँतयं ॥ कचिन्न भवत्यपि । अइमुत्तयं ॥ कथम् एरावणो। ऐरावणशब्दस्य । एरावओ इति तु ऐरावतस्य। ___ रुदिते दिना ण्णः ॥ २०९ ॥
रुदिते दिना सह तस्य द्विरुक्तो णो भवीत ॥ रुण्णं ॥ अत्र केचिद् 'ऋत्वादिषु द इत्यारब्धवन्तः स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते । प्राकृते हि । ऋतुः । रिऊ। उऊ ॥ रजतम् । रययं ॥ एतद् । एअं ॥ गतः । गओ ॥ आगतः । आगो ॥ सांप्रतम् । संपयं ॥ यतः । जओ ॥ ततः । तओं॥ कृतम् । कयं ॥ १P*रो विकल्पेन में B°रो विकल्पेन भवति । इत्त्वच्या २ Pघुतस्य द.
स-र
Page #38
--------------------------------------------------------------------------
________________
[सिद्धहेम]
पाडायरी
दीपौ धो वा ॥ २२३ ॥
एहिपते । दीप्यतौ दस्य धो वा भवति ॥ धिप्पइ । दिप्पइ ।
कर्थिते वः ॥ २२४ ॥२॥ कर्थिते दस्य वो भवति ॥ कवट्टिओ।
ककुदेहः ॥ २२५॥ ककुदेदस्य हो भवति ॥ कउहं॥
निषधे धो ढः ॥ २२६ ॥ निषधे धस्य ढो भवति॥ निसढो॥
वौषधे ॥ २२७॥ ओषधे धस्य ढो वा भवति ॥ ओसढं । ओसह॥
नो णः॥ २२८॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । आरनालं। अनिलो । अनलो। इत्याद्यपि ॥
वादौ ॥ २२९ ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो। णई Hई । णेइ नेइ ॥ असंयुक्तस्येत्येव । न्यायः । नाओ। __ निम्ब-नापिते ल-ण्हं वा ॥ २३०॥ अनयोनस्य ल ण्ह इत्येतौ वा भवतः॥ लिम्बो निम्वो । पहाविओ नाविओ॥ ,
मानयति
१P तो धाती द. २ B स्य हो भवति वा ॥ ओसह । ओसढं ॥ ३ B अनिलोइ.. 20P नई ।
अ स्य यथाससचं ल.
Page #39
--------------------------------------------------------------------------
________________
[अं॰८. पा°१.]
.
__ पोकः ॥ २३१ ॥
29 स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो भवति ॥ सवहो । सावो । उवसग्गो । पईवो । कासवो । पावं । ज्वमा। कविलं । कुणवं । कलावो । कवालं । महि-वालो । गो-वइ । तवइ ।। स्वरादित्येव । कम्पइ ॥ असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । सुहेण पढइ ।। प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयो'लोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः ।
विशेषत्मवृक्ष. पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः ॥ २३२ ॥ ण्यन्ते पैटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडेइ । फरुसो । फलिहो । फलिहा। फणसो । फालिहहो ।
प्रभूते वः ।। २३३ ॥sace प्रभूते पस्य वो भवति । वहुतं॥
नीपापीडे मो वा ॥ २३४ ॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो । आमेलो आवेडो । , पापद्धौं रः ॥ २३५ ॥ ..
-अनाहौ-मना पाप वपदादौ पकारस्य रो भवति ॥ पारद्धी'
फो भ-हौ ॥ २३६ ॥ . स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः ।। क्वचिद्-भः । रेफः ।
रेभो ॥ शिका। सिमा । कचित्तु हः । मुत्ताहलं ॥ कचिदुभापि । "सभलं सहलं । सेभालिआ सेहालिआ। संभरी सहरी ।'गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुप्फ ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । कसण-फणी॥
काना
Ano
सफल
%3D
कृयाकला
.
१B परस्य २ P°वो। पावं ३P पाटि
' 43
B मिफा.
Page #40
--------------------------------------------------------------------------
________________
[सिद्धहेम]
भन्मभूकम्प
इत्यादिना
साक्षाहणो
हतम् । हयं ॥ हताशः । हयासो ॥ श्रुतः । सुओ ॥ आकृतिः । आकिई ॥ निर्वृतः । निव्वुओ ॥ तातः । ताओ ॥ कतरः । कयरो। द्वितीयः । दुईओ इत्यादयः प्रयोगा भवन्ति । न पुनः उदू रयदमित्यादि । कचित् भावेपि व्यत्ययश्च [४.४४७] इत्येव सिद्धम् ॥ दिही इत्येतदर्थं तु धृतेर्दिहिः [२.१३१] इति वक्ष्यामः ।। ___सप्ततौ रः ॥ २१०॥ . सप्ततौ तस्य रो भवति ॥ सत्तरी॥
अतसी-सातवाहने लः॥ २११॥ वल पश्चान सथि: अनयोस्तस्य लो भवति ॥ अलसी'। सालाहणो । सालवाहणो। सालाहणी भासा ॥
पलिते वा ॥ २१२ ॥ पलिते तस्य लो वा भवति । पलिलं । पलिअं॥
पीते वो ले वा ॥ २१३ ॥ पीते तस्य वो वा भवति स्वार्थलकारे परे ॥ पीवलं । पीअलं । ल इति किम् । पी
वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ २१४ ॥ एषु तस्य हो भवति ॥ विहत्थी । वसही ॥ बहुलाधिकारात् क्वचिन्न भवति । वसई । भरहो। काहलो । माहुलिङ्ग । मातुलुङ्गशब्दस्य तु माउल “मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥ २१५ ॥ एषु थस्य ढो भवति । हापवादः ॥ मेढी । सिढिलो । सिढिलो। पढमो॥
४ दि. ११३
वेत
s
१ B हृतं. २ B दुईओ. ३ B रुद्र. ४ B खायें ल..
Page #41
--------------------------------------------------------------------------
________________
- 237
योhetiti
र
मना२५
En
दि.२
[अ°८. पा°१.] * निशीथ-पृथिव्योः ॥ २१६ ॥ अनयोस्थस्य ढो वा भवति ॥ निसीढो । निसीहो । पुढवी । पुहवी। दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे
• दो वा डः ॥ २१७ ॥ एषु दस्य डो वा भवति ॥ डसणं दसणं'। डट्ठो दह्रो । डड्डो दहो । डोला दोला। डण्डो दण्डो'। डरो दरो'। डाहो दाहो। डम्भो दम्भो । डभो दब्भो । कडणं कयणं '। डोहलो दोहलो। दरशब्दस्य च भयार्थवृत्तेरेव भवति। अन्यत्र दूर-दलिअ ।
दंश-दहोः॥ २१८॥ अनयोर्धात्वोर्दस्य डो भवति ॥ डैसइ । डहइ॥ __संख्या-गद्गदे'रः ॥ २१९ ॥ संख्यावाचिनि गद्गदशब्दे च'दस्य रो भवति ॥ एआरह । बारहैं । तेरह । गग्गरं ॥ अनादेरित्येव । ते दस । असंयुक्तस्येत्येव ।।
, खित्वा
२५२
चउद्दह।
मृगी
कदल्यामद्रुमे ॥ २२० ॥ कदलीशब्दे अद्रुमवाचिनि'दस्य रो भवति॥ करली ॥ अद्रुम इति किम् । कयली । केली ॥ __ प्रदीपि-दोहदे लः ॥ २२१ ॥ प्रपूर्व दीप्यतौ धातौ दोहदशब्दे च' दस्य लो भवति ॥ पलीवेइ। पलित्तं । दोहलो - अनाहे. अधिकार
कदम्बे वा॥ २२२ ॥ कदम्बशब्द दस्य लो वा भवति ॥ कलम्बो । कयम्बो॥
१ Bहो । डक्को । डी. २ B-दलिअं ३ B डसइ. ५ P°ह । ग'.५ P°व । दस.
Page #42
--------------------------------------------------------------------------
________________
३८
[सिद्धहेम]
दीपौ धो वा ॥ २२३ ॥
पते
।
पाहाये
दीप्यतौ दस्य धो वा भवति । धिप्पइ । दिप्पइ ।
कथिते वः ॥ २२४ ॥२॥ कदर्थिते दस्य वो भवति ॥ कवडिओ।
ककुदेहः ॥ २२५॥ ककुदे'दस्य हो भवति ॥ कउहं॥
निपधे धो ढः ॥ २२६ ॥ निषधे धस्य ढो भवति ॥ निसढो ।
वौषधे ॥ २२७॥ ओषधे धस्य ढो वा भवति । ओसढं । ओसह॥
नो णः॥ २२८ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । आरनालं। अनिलो । अनलो। इत्याद्यपि॥
वादौ ॥ २२९ ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो । णई नेई । णेइ नेइ'॥ असंयुक्तस्येत्येव । न्यायः । नाओ॥
निम्ब-नापितेल-ण्हं वा ॥ २३०॥ अनयोर्नस्य ल ण्ह इत्येतौ वा भवतः॥ लिम्बो निम्बो । पहाविओ नाविओ॥ .
मानयात
१P °तौ धातौ द.२ B स्य हो भवति वा ॥ ओसह । ओसढं ॥ ३ B अनिलो इ. P नई । अHP.स्य ययासचं ल.
Page #43
--------------------------------------------------------------------------
________________
.
8
काश्य:
[अ॰८. पा°१.] . __पो वः ॥ २३१ ॥
११ ॥ स्वरात्परस्यासंयुक्तस्यानादेः प॑स्य प्रायो वो भवति ॥ सवहो । सावो । उक्सग्गो । पईवौ । कासवो । पावं उवमा । कविलं। कुणवं । कलावो । कवालं । महि-वालो । गो-वइ । तवइ ।। स्वरादित्येव । कम्पइ ॥ असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । .. सुहेण पढइ ॥ प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयो'रोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः॥
तविशेषकत्मवृक्ष. पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः ॥२३२ ॥ ण्यन्ते पैटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडेइ । फरसो । फलिहो । फलिहा । फणसो। फालिहहो ।।
प्रभूते वः ।। २३३ ॥ ce प्रभूते पस्य वो भवति । वहुत्तं ॥
नीपापीडे मो वा ॥ २३४ ॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो। आमेलो आवेडो। पापद्धौं रः ॥ २३५॥ ,
अना-मनाहे. पाप‘वपदादौ पकारस्य रो भवति ॥ पारद्धी'॥ " ____ फो भ-हौ ॥ २३६ ॥ स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः ॥ क्वचिद-भः । रेफः । रेभो ॥ शिफो। सिमा चित्तु हः । मुत्ताहलं ॥ क्वचिदुभावपि । "सभलं सहलं । संभालिआ सेहालिआ। सभरी सहरी "गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुप्फ ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । कसण-फणी।।
वृक्ष-हे।
काना
कृयाकली
1B परस्य. २ P °वो । पावं ३ P पाटि° ४ B सिफा.
43
Page #44
--------------------------------------------------------------------------
________________
-यन्त्रका
कमानी
वो वः ॥ २३७ ॥ स्वरात्परस्यासंयुक्तस्यानादेवस्य वो भवति ॥ अलाबू । अलावू । अलाऊ ॥ शबलः । सवलो॥
बिसिन्यां भः ॥ २३८॥ बिसिन्यां बस्य भो भवति ॥ भिसिणी ।। त्रीलिङ्गनिर्देशादिह न भवति । बिस-तन्तु-पेलवाणं ॥ .
कवन्धे म-यौ ॥ २३९ ॥ कबन्धे 'बस्य मयौ भवतः॥ कमन्धो । कयन्धो । __कैटभे भो वः ॥ २४० ॥ कैटभै भस्य वो भवति ॥ केढवो।
विषमे मो ढो वा ।। २४१॥ विषमे मस्य ढो वा भवति ॥ विसढो। विसमो।
मन्मथे वः ॥ २४२ ॥ ३३ मन्मथे मस्य वो भवति ॥ वम्महो । नपुत्र वाभिमन्यौ ।। २४३ ।।
દિર अभिमन्युशब्दे मो वो वा भवति ।। अहिवन्नू अहिमन्नू ।
भ्रमरे सो वा ॥ २४४ ॥... भ्रमरे मस्य सो वा भवति । भसलो भमरो। __ आदेर्यो जः ॥ २४५ ॥ मात पदादेर्यस्य जो भवति ॥ जसो । जमो । जाइ ॥ आदेरिति किम् । अवयवो । विणओ ॥ बहुलाधिकारात् सोपसर्गस्यानादेरपि । संजमो। संजोगो । अवजसो ॥ क्वचिन्न भवति । पओओ ॥ आर्षे लोपोपि । यथाख्यातम् । अहक्खायं ॥ यथाजातम् । अहाजायं । १ P अलावू । अलावू । श° २ B जो वा भी. ३ B जम्मो..
(ह-६९)
Page #45
--------------------------------------------------------------------------
________________
[अ°८. पा१.] ४१ . ___ युष्मद्यर्थपरे तः ॥ २४६ ॥
ar
.M
,
। युथादृशा सुष्मयः
युष्मच
सुबईमा प्रवति ॥ तुम्हारिसो। तुम्हकेरो ॥ अर्थ
विश्मय
भा
न.37
पर इति किम् । जुम्हदम्ह-पयरणं ॥ ___यष्टयां लः ॥ २४७ ॥
नी63MI
मधुमक्षिः यष्टया यस्य लो भवति ॥ लट्ठी।वेणु-लट्ठी । उच्छु-लट्ठी। महु-लट्ठी॥
वोत्तरीयानीय-तीय कृधे'जः ॥ २४ ॥ उत्तरीयशब्दे अनीयतीयकृयप्रत्ययेषु च यस्य द्विरुक्तो जो वा भ.वति ॥ उत्तरिज्जं उत्तरीअं ॥ अनीयः । कराणिज करणीअं । वि-59 म्हैयणिजं विम्हयणीअं। जवणिज्जं जवणीअं ॥ तीय । बिइज्जो आ बीओ। ऋद्य । पेजा पेआ॥ यापनीय गमाववायोऽय__ छायायां होकान्तौ वा ॥ २४९ ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स छाही वच्छस्स छार्यो। आतपाभावः । सच्छाहं सच्छायं । अकान्ताविति किम् ॥ मुह-च्छाया । कान्तिरित्यर्थः ।
डाह-वौ कतिपये ॥ २५० ॥ ' कतिपय यस्य डाह व इत्येतौ पर्यायेण भवतः ॥ कइवाह। कइअव ।
किरि-भेरे रोडः॥ २५१ ॥ - 'अनयो रस्य डो भवति । किडी । भेडो॥
पर्याणे डावा॥ २५२ ॥ ___ पर्याणे रस्य डा इत्यादेशो वा भवति ॥ पडायाणं पल्लाणं ॥
करवीरे णः॥ २५३ ॥ - करवीरे'प्रथमस्य रस्य णो भवति ॥ कणवीरो॥
ઘોડા
दि.६८
। १B विम्हणि २ A पेज्जो. ३ B छाया. ४ B छाहा. ५ B डो वा भ.
विसनीय
Page #46
--------------------------------------------------------------------------
________________
52
१६
[सिद्धहेम] । हरिद्रादौ लः ॥ २५४॥ . . — हरिद्रादिषु शब्देषु 'असंयुक्तस्य रस्य लो भवति',५.हलिही। दलिहाइ । दलिहो । दालिई । हलिहो। जहुट्ठिलो । सिढिलो । मुहलो। चलणो । वलुणो । कुलुणो । इङ्गालो । सकालो । सोमालो । चिला
ओ। फलिहा। फलिहो। फालिहहो । काहलो। लुको । अवहालं। भसलो। जढलं । बढलो । निट्ठलो ॥ वहुलाधिकाराच्चरणशब्दस्य पादार्थवृत्तरेव । अन्यत्र चरण-करणं ॥ भ्रमरे सुसंनियोगे एव। अन्यत्र भमरो॥ तथा । जंढरं । बढरो। निट्ठरो इत्याद्यपि ।। हरिद्रा। दरिद्राति । दरिद्र । दारित्र्य । हरिद्र । युधिष्ठिर । शिथिर । मुखर । चरण । वरुण । करुण । अङ्गार । सत्कार । सुकुमार। किरात । परिखा । परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । भ्रमर । जठर। बठर। निष्ठुर । इत्यादि । आर्षे दुवालसङ्गे इत्याद्यपि।
स्थूले लो रः ॥ २५५ ॥ पर विस्ताए __ स्थूले लस्य रो भवति ॥ थोरं । कथं थूलभदो। स्थूरस्य हरिद्रादिविध लाहल-लाल-लाले वादेणः ॥ २५६॥ . ___ एषु आदेर्लस्य णो वा भवति। णाहलो। लाहलो ॥ गङ्गलं । लङ्गलं । णङ्गलं । लङ्गुलं ॥
ज्यका रात् आहे. रत्यस्मानुभूति २५७॥ . ललाटे च'आदेर्लस्य णो भवति ॥ चकार आदेरनुवृत्त्यर्थः ॥ णि- डालं । णडालं ॥
शबरे बो मः ॥२५८॥ शबरै बस्य मो भवति ॥ समरो॥
स्वप्न-नीव्योः ॥ २५९ ॥ .वि. अनयोर्वस्य मो वा भवति । सिमिणो सिविणो। नीमी नीवी ।। १ A पदार्थ. २ B ठर । बठरो. ३ A इत्यपि. ४ B यूर'.
लवे भविष्यति ॥
1.1.....
चानुकृईनोत्तर)
Page #47
--------------------------------------------------------------------------
________________
श्यामा-त्रिी
ENG
[अ°८. पा°१.] ४३ - श-पोसः॥ २६०॥
नृशंभ र शकारषकारयोः सो भवति ॥ शव सहो। कुसो। निसंसो। वसो। कि सामा! सुद्धं । दस । सोहइ । विसइ । सण्डो। निहसो।
कसाओ। घोसई । उभयोरपि । सैसो। विसेसो॥ ____ स्नुषायां हो न वा ॥ २६१ ॥ स्नुषाशब्दे पस्य ण्हः णकाराक्रान्तो हो वा भवति ॥ सुण्हा सुसा ।
दश-पाषाणे हः ॥ २६२ ॥ दर्शनशब्दे पाषाणशब्दे च शोर्यादर्शनं हो वा भवति ॥ दहमुहो'दस-मुहो । दह-बलो दस-बलो। दह-रहो दस-रहो। दह'दस'। एआरह । बारह । तेरह । पाहाणो पासाणो"।
दिवसे सः ॥ २६३ ॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिवसो॥ . . . ___ हो घोनुखारात् ॥ २६४ ॥ अनुस्वारात्परस्य हस्य धो वा भवति । सिंघो । सीहो ॥ संघारो। संहारो। क्वचिदैननुस्वारांदपि । दाहः । दायो॥ ___षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेछ। ॥ २६५ ॥ एषु आदेवर्णस्य छो भवति । छट्टो । छट्ठी। छप्पओ। छंमुहो। छमी। छावो । छुहा । छत्तिवण्णो॥ शिरायां वा ॥ २६६ ॥
___ नमा शिराशब्दे आदेश्छो वा भवति । छिरा सिरा
लग्'भाजन-दनुज-राजकुले 'जः सखरस्य न वा ॥ २६७ ।। एषु सस्वरंजकारस्य' लुग् वा भवति ॥ भाणं भायणं । देणु-वहो। दणुअ-वहो । रा-उलं राय-उलं ।।
त्यधः
१B दसो. २ A सामो. ३ B दसा. ४ Bण्हो वा. ५ B °स्य णका', ६P शश. ७ B हो भ. ८ Bघो भ. ९B स्वारात् ।. १०P °रस्य जी.
Page #48
--------------------------------------------------------------------------
________________
[सिद्धहेम अ°८. पा°१.]
वस्ययः
154
व्याकरण-भाकारागते कगोः ॥ २६८ ॥ एषु को गश्च सस्वरस्य'लुग् वा भवति ॥ वारणं वायरणं । पारो : पायारो | आओ आगओ
किसलय-कालायस-हृदये यः ॥ २६९ ॥ एषु सस्वरय कारस्य लुग् वा भवति ॥ किसलं किसलयं । कालासं कालायसं महण्णव-समा सहिआ। जाला ते सहिअएहिं घेप्प
निसमणुप्पिअ-हिअस हिअयं भवन महिये येत ___ दुर्गादेव्युदुम्बर-पादपतन-पादपीठेन्तदः ॥ २७० ॥ एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य'लुग् वा भवति । दुग्गा-वी। दुग्गा-एवी'। उम्बरो उउम्बरो'। पा-वडणं पाय-वडणं । पा-वीढं पाय-वीढं । अन्तरिति किम् । दुर्गादेव्यामादौ मा भूत् ॥
यावत्तावजीवितावर्त्तमानावट-प्रावारक-देवकुलैवमेवे वः२७१ यावदादिषु'सस्वरैवकारस्यान्तर्वर्तमानस्य' लुग् वा भवति॥ जा जाव । ता ताव । जी जीविरं । अत्तमाणो आवत्तमाणो अडो अवडो। पारओ पावारओ । दे-उलं देव-उलं । एमेव एवमेव, अन्तरित्येव । एवमेवेन्त्यस्य न भवति । इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञ
शब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः॥ यद दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिपते क्रीतं वैरिकुलात्वया किल दलत्कुन्दॉवदाते यशः। भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधादापाण्डौ स्तनमण्डले च धवले गण्डस्थले ५ स्थितिम् ।। १ ।।..
의계
__ PB रस्य य. २ A उम्बरे । उउम्वरे. ३ PB ररय व. ४ A B वेसस्य. ५ B "अष्टमाथ्या. ६ P omits this verse. B सिहा. ८ B° परिय.
Page #49
--------------------------------------------------------------------------
________________
प्र.247
का
मान
(१८)4
__ अहँ । संयुक्तस्य ॥ १ ॥ अधिकारोय ज्यायामीत् [२.११५] इति यावत्'। यदित ऊर्ध्वमनुक्रमिष्यामस्तसंयुक्तस्यति वेदितव्यम् ॥
शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे'को वा ॥२॥ ___ एषु संयुक्तस्य को वा भवति ॥ सको सत्तो । मुक्को मुत्तो। डको
दह्रो । लुको लुग्गो । माउक माउत्तणं ।। __क्षः खः'कचित्तु छ-झौ ॥ ३॥ ...क्षस्य खो भवति । क्वचित्तु छावपि ॥ खओ। लक्खणं ॥ कचिन्तु 'छझावपि । खीणं । छीणं । झीणं । झिजई एक-स्कयो नि ॥४॥
प्र.
पापी अनुयोर्नानि संज्ञायां खो भवति ॥ क । पोक्खरं । पोक्खरिणी। निक्खं ।। स्क। खन्धो । खन्धावारो । अवक्खन्दो । नाम्नीति - बह किम् । दुकरं । निकम्पं । निकओ। नमोकारो। सक्यं । सकारो।
ना ) संस्कृत - संस्कार नम्कर । समय
शुष्क-स्कन्दे वा ॥५॥ अनयोः कस्कयोः खो वा भवति ॥ सुक्खं सुकं । खन्दो कन्दो।
श्वेटकादौ ॥६॥ वेटकादिषु संयुक्तस्य खो भवति ॥ खेडओ। श्वेटेंकशब्दो वि- . षपर्यायः ॥ वोटकः । खोडओ स्फोटकः । खोडओ ॥ स्फेटकः। खेडओ ॥ स्फेटिकः । खेडिओ।
कमल-जेला
म
-
--
__
A मउत्तणं.. २ B छडौ. ३ P°ति । ख.
B छडा. ५P B श.
-
Page #50
--------------------------------------------------------------------------
________________
14.
1
थ-ठाव स्थिर
मकमाल सी
.
[सिद्धहेम] स्थाणावहरे ॥ ७॥ स्थाणौ संयुक्तस्य खो भवति हरश्चेद् वाच्यो न भवति ॥ खाणू ॥ अहर इति किम् । थाणुणो रेहा ॥ एरस्य यश.
स्तम्भे स्तो वा ॥८॥ स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो । थम्भो । काष्टादिमयः ।
कारवायो मा एस.
झोपामेला चिरपईय स्पन्दाभाववृत्तौ स्तम्भे स्तस्य थठौ भवतः ॥ थम्भो । ठम्भो ॥ स्तम्भ्यते । थम्भिज्जई । ठम्भिजइ
रक्ते गो वा ॥ १०॥ 2018, रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो ।
शुल्के'को वा ॥ ११ ॥ शुल्कशब्दे संयुक्तस्य गो वा भवति । सुङ्गं सुकं ।।.
कृत्ति-चत्वरे चः ॥ १२ ॥ . अनयोः संयुक्तस्य चो भवति ॥ किच्ची । चच्चरं ।
त्योचैत्ये॥ १३ ॥ .चैत्यवर्जिते त्यस्य चो भवति ॥ सञ्चं । पञ्चओ ॥ अचैत्य इति किम् । चहत्तं .
प्रत्यूषे पश्च हो वा ॥ १४ ॥ प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति ॥
सत्यं प्रत्ययः
पञ्चूहो । पचूसो "
ब-थ्व-दू-ध्वां च-छ-ज-झाः कचित् ॥ १५ ॥ ५% एपां यथासंख्यमेते वचिद् भवन्ति ॥ भुक्त्वा । भोच्चा ॥ ज्ञात्वा । . . B स्तभ्यते. • A थम्भिन्नइ ॥र° ३ B शुक्के झो. P शुझे डो. ४ P B शुकग.
-
Page #51
--------------------------------------------------------------------------
________________
[अ°८. पा°२.]
22 विद्धकरी 2
कर
1
णचा ॥ श्रुत्वा । सोचा | पृथ्वी । पिच्छी ॥ विद्वान् । विजं ॥ बु
द्वा । बुज्झा ॥
1
| अन्यन्य गामि- शिवं
भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-ग्गामि चइऊण तवं काउं सन्ती पत्तो सिवं परमं ॥
वृश्चिके'चेञ्चुर्वा'॥ १६ ॥
Si
22
वृश्चिके' श्वेः सुखरस्य' स्थाने, ज्चुरादेशो वा भवति । छापवादः ॥
। वन्छ ।
४७ (प्र. २१
1
1
विवि ।
/
छोक्ष्यादौ ॥ १७ ॥
4-a9 छुा
3
1
प्र-स्दै
!
И
भक्ष्यादिषु संयुक्तस्य हो भवति । खस्यापवादः ॥ अच्छि । उच्छू । लच्छी । कच्छो । छीअं । छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । । दच्छो । कुच्छी । वच्छं । छुण्णो । कच्छा । छारो ।
કર
બ્રીક
हसुआ के
ॐ । । कुच्छेभयं । छुरो । उच्छा । छयं । सारिच्छं !! अक्षि । इ । लक्ष्मी । कक्ष । क्षुत । क्षीर । सदृक्ष वृक्ष । मक्षिका । क्षेत्र । क्षुधू । दक्ष । कुक्षि । वक्षस् । क्षुण्ण । कक्षा । क्षार । कौक्षेयके । क्षु । उक्षन् । क्षत | सादृश्ये ॥ कचित् स्थगितशब्देपि । छइअं ॥ आर्षे । इक्खू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥
अस्त्रो
बलद वजधा
क्षमा' कौ ॥ १८ ॥
202
कौ पृथिव्यां 'वर्तमाने क्षमाशब्दे' संयुक्तस्य छो भवति ॥ छमा पृथिवी || लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्मा । छमा ॥ काविति किम् । खमा क्षान्तिः ॥
ऋक्षे वा ॥ १९ ॥
नाना
रिच्छ
ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं । रिक्खं । रिच्छो । रिक्खो || कथं छूढं क्षिप्तं । वृक्ष - क्षिप्तयोरुक्ख छूढौ . [२.१२७] इति भविष्यति ॥
१ P°ग्गाभि ॥ वृश्चि॰. २ B विंचुवो. ३ A छोऽक्षादौ. 8 A अक्षादि P सादृक्ष्य. ६ A शब्दोपि ७ B 'स्य छो भ.
44
E
क्ष्मा
अ
Page #52
--------------------------------------------------------------------------
________________
[सिद्धहेम]
क्षले
___ क्षण उत्सवे ॥२०॥ क्षणशब्दे' उत्सवाभिधायिनि संयुक्तस्य छो भवति ॥ छणो । उत्सव इति किम् । खणो॥ ___ इखात्थ्य-श्व-त्स-प्सामनिश्चले ॥ २१ ॥ हखात्परेषां थ्यश्चत्सःसां छो भवति' निश्चले तु न भवति ॥ध्य। पच्छं। पच्छा। मिच्छा ।व। पच्छिमं अच्छेर । पच्छो । त्स। उच्छाहो। मच्छलो । मच्छरो । संवच्छलो+संवच्छरो । चिइ"च्छई।.प्स.। लिच्छइ । जुगुच्छइ । अच्छरा ॥ ह्रस्वादिति किम् । ऊसारिओ। अनिश्चल इति किम् । निचलो ॥ आर्षे तथ्ये चोपि ।
पश्या
१८५श्चा
मान'
तचं ॥
प्र
.
13
___सामोत्सुकोत्सवे वा ॥ २२ ॥ ए' संयुक्तस्य छो वा भवति । सामच्छं सामत्थं । उच्छुओ ऊसु
ओ। उच्छवो ऊसवो॥ ____ स्पृहायाम् ॥ २३ ॥
प्र २८ स्पृहाशब्दे संयुक्तस्य छो भवति । फस्यापवादः ॥ छिहा ॥ बहुलाधिकाराक्वचिदन्यदपि । निप्पिहो।"
'निस्पृहः ____ द्य-व्य-र्या 'जः ॥ २४ ॥ एषां संयुक्तानां जो भूवति ॥ । मज । अवज्ज । वेजो । जुई । जोओ ॥ व्य । जज्जो। सेज्जा ॥ य । भजा। चौर्यसमलात् भारिमा। कज्ज । वजं । पज्जाओ। पज्जत्तं । मज्जाया ।
अभिमन्यौ ज-जौ वा ॥ २५॥ अभिमन्यौ संयुक्तस्य जो अश्च वा भवति ॥ अहिमज्जू । अहिमञ्जू । पक्षे । अहिमन्नू । अभिग्रहणादिह न भवति । मन्नू ।।
स्वसदोगे
Bछो वा भ. २ A विजो. ३ A सिडना." P कज्ज । प.
Page #53
--------------------------------------------------------------------------
________________
सध्यते
* भिसः
'ध्यायः
सत्य
#. पा°२.]
साध्वस-ध्य-ह्यां झः ॥२६॥ साध्वसे संयुक्तस्य'ध्यायोश्च झो भवति ॥ सज्झसं ॥ ध्यः। वज्झए ।
झाणं । उवज्झाओ । सज्झाओ। सज्झं । विव मट मज्झं । गुज्झं । इन
ध्वजे वा॥ २७॥ ध्वजशब्दे संयुक्तस्य झो वा भवति ॥ झओ धओ॥ 3- इन्धौ झा ॥ २८ ॥
, समिधेय वीर इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति ॥ समिज्झाइ। विज्झाइ ॥
वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदर्थिते टः ॥ २९ ॥ एषु संयुक्तस्य टो भवति ॥ वट्टो '। पयट्टी । मट्टिआ। पट्टणं ।' कवट्टिओप्र.
धीवर र
कैवत यति जनः प्रवर्तते
र वर्जयिवा केवट्टो । वट्टी। जट्टो । पयदृइ ।। वट्ठलं । रायवट्टयं । नट्टई । संवट्टिकं ॥ अधूर्त्तादाविति किम् । राज धुत्तो। कित्ती । वत्ता। आवत्तणं । निवत्तणं । पवत्तणं । संवत्तणं । आवत्तओ। निवत्तओ। निव्वत्तओपिवत्तओ। संवत्तओ। वत्तिआ। वत्तिओ । कत्तिओ । उकत्तिओ। कत्तरी । मुत्ती । मुत्तो। मुहुत्तो॥,बहुलाधिकाराद् वट्टा । धूर्त । कीर्ति । वार्ता । आवर्तन । निवर्तन । प्रवर्तन । संवर्तन । आवर्तक । निवर्तक । निर्वर्तक । प्रवर्तक । संवर्तक । वर्तिका । वार्तिक । कार्तिक । उत्कर्तित । कतरी । मूर्ति । मूर्त । मुहूर्त । इत्यादि।
-
C
.
.
1B वज्झए. २ B संज्झ. ३ A मझो ' A नज्झइ. ५ B °शो वा भ. ६ B पवटो ७ B °ओ। प. ८ A कित्तिओ। कत्तिओ. ९ B धूर्ति. १० B तक । प्रव. ११ B वर्तिक. १२५ उत्कीति. 13 A मुहूर्तः।।.
Page #54
--------------------------------------------------------------------------
________________
[सिद्धहेम]
वृन्ते ण्टः ॥ ३१॥ . . 23- वृन्ते संयुक्तस्य ण्टो भवति ।। वेण्टं । तालवेण्टं ॥
ठोथि-विसंस्थुले ॥ ३२॥ विकार या मेल अनयोः' संयुक्तस्य ठो भवति ॥ अट्ठी । विसंडुलं ॥ । स्त्यान-चतुर्थार्थे,वा ॥ ३३ ॥ (११) एषु संयुक्तस्य ठो वा भवति ।। ठीणं थीणं । चउट्ठो । अट्ठो प्रयोज
नम् । अत्थो धनम् ॥ ___ष्टस्यानुष्टासंदष्टे ॥ ३४ ॥
are उष्ट्रादिवर्जिते टस्य ठो भवति ॥ लट्ठी। मुट्ठी । दिट्ठी । सिट्ठी। * पुट्ठो। कहूँ । सुरहा। इट्ठो। अणिटुं ॥ अनुष्ट्रेष्टासंदष्ट इति किम् । उद्यो । इट्टाचुण्णं व्व। संदट्टौ ।
गर्ते डः ॥ ३५॥ गर्तशब्दे संयुक्तस्य डो भवति टोपवादः । गुडो । गड्डा॥ . ___ सम्मर्द-वितर्दि-विच्छद-च्छर्दि-कपर्द-मर्दितै दस्य ॥ ३६॥ एषुदस्य डत्वं भवति ॥ सम्मड्डो । विअड्डी । विच्छड्डो । छड्डइ । "छड्डी । कवड्डो । मड्डिओ+सम्मड्डिओ ॥
गर्दभे वा॥ ३७॥ गर्दभे र्दस्य डो वा भवति ॥ गडहो । गद्दहो।
कन्दरिका-भिन्दिपालेण्डः ॥ ३८ ॥ अनयोः संयुक्तस्य ण्डो भवति ॥ कण्डलिआ । भिण्डिवालो। ___ स्तब्धे ठ-दौ ॥ ३९ ॥ स्तब्धे संयुक्तयोर्यथाक्रमं ठढौ भवतः ॥ उड्डो ।
AGRA
शस्त्रविशेष
E
१ B°न्ते ण्टो. २ B डो. ३ Bो । 'छड्डी.
Page #55
--------------------------------------------------------------------------
________________
___
.
२
-
[ .पा २.] ___दग्ध-विदग्ध-वृद्धि-बद्ध ढः ॥ ४०॥ १३१ । एषु संयुक्तस्य ढो भवति। हो, विअड्डो' । वुड्डी । बुड्डो । क' चिन्न भवति । विद्ध-कइ-निरूविअं॥
श्रद्धद्धि,मूर्धान्ते वा ॥ ४१॥ एषु अन्ते वर्तमानस्य संयुक्तस्य 'ढो वा भवति । सड्डा सद्धा। इड्डी .५ रिद्धी । मुण्ढा मुद्धा । अड़े अद्धं ।
म्नज्ञोर्णः ॥ ४२ ॥ जुन्नर तानं संसा अनुयोर्णो भवति ।मानिणं । पज्जुण्णो ॥ ज्ञ। णाणं । सण्णा । पणा। विष्णाणं ॥
पंचाशत्पंचदश दत्ते ॥ ४३॥ १५० एषु संयुक्तस्य णो भवति ॥ पण्णासा । पण्णरह । दिणं ।
मन्यौ न्तो वा ॥४४॥ मन्युशव्दे संयुक्तस्य न्तो वा भवति ॥ मन्तू मन्नू'। स्तस्य थोसमस्त-स्तम्बे ॥ ४५ ॥
स्तोक समस्तस्तम्बवर्जितेस्तस्य थो अवति ॥ हत्यो। थुई । थोत्तं थोअं! पत्थरो। पसत्यो । अस्थि । सत्थि ॥ असमस्तस्तम्ब इति किम् । समत्तो। तम्बो॥
स्तवे वा॥ ४६॥ स्तवशब्दे स्तस्य थो वा भवति ॥ थवो तवो।।
पर्यस्ते थ-टौ ॥ ४७॥ पर्यस्ते स्तस्य पर्यायेण थटौ भवतः ॥ पल्लत्यो पल्लट्टो ।
H26)
२२)
व्यात
' A पण्णदह.
Page #56
--------------------------------------------------------------------------
________________
[सिद्धहम] वोत्साहे थो हश्चरः ॥ ४॥ उत्साहशब्दे संयुक्तस्य थो वा भवति तत्सन्नियोगे चहस्य ः॥ . उत्थारो उच्छाहो ॥
आश्लिष्टे ल-धौ ॥४९॥ आश्लिष्टे संयुक्तयोर्यथासंख्यं ल ध इत्येतौ भवतः ॥ आलिद्धो॥
चिह्न'न्यो वा ॥ ५० ॥ चिह्ने संयुक्तस्य न्धो वा भवति । हापवादः । पक्षे सोपि ॥ चिन्धं 'इन्धं चिण्हं॥ भस्मात्मनोपो वा ॥५१॥
त. .. अनयोः संयुक्तस्य पो वा भवति ॥ भप्पो भस्सो। अप्पा अप्पाणो। पक्षे । अत्ता॥
ई-मोः ॥५२॥ । हुक्मोः' पो भवति ॥ कुशलम् । कुम्पलं । रुक्मिणी । रुप्पिणी'॥ । 'कचित् च्मोपि । रुच्मी रुप्पी । ष्प-स्पयोः'फः ॥ ५३॥
रा उपस्पयोः'फो भवति ॥ पुष्पम् । पुप्फ ॥ शष्पम् । सप्फ ॥ निष्पेषः । निफेसो । निष्पावः। निप्फावो । स्पन्दनम् । फन्दणं प्रतिस्पर्धिन् ।
पाडिप्फद्धी । बहुलाधिकारात् कचिद् विकल्पः । बुहप्फई बुहप्पई। ) क्वचिन्न भवति । निप्पहो। णिप्पुसणं । परोप्परम् ॥ .
भीष्मे ष्मः ॥५४॥ निमुवान परम्पर । भीष्मे 'ध्मस्य फो भवति ॥ भिष्फो॥
श्लेष्मणिवा ॥५५॥ श्लेष्मशब्दे मस्य फो वा भवति । सेफो सिलिम्हो ।
+ P टुक्मोः . २ B पो वा भ'. ३ P कुमल. ४ P पडिप्फद्धी. ५ PB नि- . घुसणं. ६ B फोभ.
प्र.
। साधास
॥
१०३-1,
Page #57
--------------------------------------------------------------------------
________________
l
[८. पा२.]
५३ ताम्राने म्वः ॥५६॥ - अनयोः'संयुक्तस्य मयुक्तो बो भवति ॥ तम्बं । अम्बं । अम्बिर तम्बिर इति देश्यौ।
हो भो वा ।। ५७॥ ५.६२ हस्य भो वा भवति ॥ जिन्भा जीहा ॥
वा विहले वौ वश्च ।। ५८॥ विह्वले हस्य भो वा भवति तत्सन्नियोगे च विशब्दे वस्य वा भो भवति ॥ भिब्भलो विब्भलो विहलो॥ • वोर्चे ॥ ५९॥ ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ॥ उभं उद्धं । ____ कश्मीर म्भो वा ॥ ६०॥
प्र.200) कश्मीरशब्दे संयुक्तस्य म्भो वा भवति ॥ कम्भारो कम्हारा।
न्मो मः ॥६१॥ न्मस्य मो भवति । अधोलोपापवादः। जम्मो । वम्महो । मम्मणं । __ग्मो वा ॥२॥
नाएं ग्मस्य मो वा भवति ॥ युग्मम् । जुम्म जुग्गं॥ तिग्मम् । तिम्म तिग्गं ।
ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो ः ॥ ६३ ॥ एषु यस्य रो भवति । जापवादः ॥ बम्हचेरं । चौर्यसमत्वाद् बम्हचरिअं । तूरं । सुन्दरं । सोण्डीरं ॥ ___ धैर्ये वा॥ ६४॥ ४.१५ धैर्य यस्य रो वा भवति । धीरं धिज। सूरो सुज्जो इति तु सूरसूर्यप्रकृतिभेदात् ॥ 1 P विह्वलशब्दस्य ह.२ A B कम्भारो कम्हारो. ३ B बम्भचेरं. B बम्मच
मम मनः) Ram ! मन्मन)
। .
मना
३२यार
Page #58
--------------------------------------------------------------------------
________________
2
[सिद्धहेम] एतः पर्यन्ते ॥६५॥ प्र५८ पर्यन्ते एकारात्परस्य यस्य रो भवति ॥ पेरन्तो ॥ एत इति किम् । पजन्तो।। ___ आश्चर्ये ॥६६॥ ५८) २०.
आश्चर्ये एतः परस्य यस्य रो भवति । अच्छेरं । एत इत्येव । अच्छरि। __ अतो रिआर-रिजरीअं॥ ६७॥ आश्चर्ये अकारात्परस्य यस्य रिअ,अर, रिज,रीअ, इत्येते आदेशा भवन्ति ॥ अच्छरिमं अच्छअरं अच्छरिजं अच्छरीअं। अत इति किम् । अच्छे । पर्यस्त-पर्याण-सौकुमार्ये लः ॥ ६८॥
प्र. १०१ एपुर्यस्य लो भवति ।। पर्यस्तं पल्लर्ट पल्लत्थं । पल्लाणं । सोअमलं ॥
पल्लको इति च पल्यङ्कशब्दस्य'यलोपे द्वित्वे च ॥ पलिअङ्को इत्यपि ६ चौर्यसमत्वात् ॥ ___ बृहस्पति-वनस्पत्योः सो वा ॥ ६९ ॥१८,
अनयोः संयुक्तस्य सो वा भवति' ॥ बहस्सई बहप्फई । भयस्सई "भयप्फई । वणस्सई वणप्फई ॥
वाप्पे होश्रुणि ॥ ७॥ वाष्पशब्दे संयुक्तस्य हो भवति अश्रुण्यभिधेये ॥ बाहो नेत्रजलम् ॥ अश्रुणीति किम् । वप्फो ऊप्मा॥ __कापणे '।। ७१ ॥ कापणे संयुक्तस्य हो भवति ॥ काहावणो | कथं कहावणो। हस्त्रः संयोगे [१.८४] इति पूर्वमेव ह्रस्वत्वे' पश्चादादेशे'। कपीपणशब्दस्य वा भविष्यति।
B॥ १६॥ एन. २P B॥ ६८॥ पर्गस्त-पीण-सीकुमार्य एप. ३ P पिह.
ब
-
-
-
Page #59
--------------------------------------------------------------------------
________________
[ ८. पा°२.]
दुख-दक्षिण-तीर्थे वा ॥ ७२ ॥ एषु संयुक्तस्य हो वा भवति ॥ दुहं दुक्खं '। पर-दुक्खे दुक्खिा विरला दाहिणो दक्षिणो' तूहं तित्थं ॥ । - कूष्माण्ड्या मो लस्तु ण्डो वा ॥ ७३ ॥ कूष्माण्ड्यांष्मा इत्येतस्य हो भवति ण्ड इत्यस्य तु वा लो भवति । कोहली कोहण्डी
पक्ष्म-इम-म-स्म-मां म्हः ॥ ७४ ॥ पक्ष्मशब्दसंबन्धिनः संयुक्तस्य' इमष्मस्मयां च मकाराक्रान्तो ह- जन कार' आदेशो भवति पिल्मन् । पम्हाई, पुम्हल-लोअणा । इम । कुश्मानः । कुम्हाणो।कश्मीराः । कम्हारा ॥-मग्रीष्मः। गिम्हो। ऊष्मा । उम्हा ॥-स्म । अस्मादृशः अम्हारिसो । विस्मयः । वि... म्हओ ॥ । ब्रह्मा । बम्हों ॥ सुझाः । सुम्हा ॥ बम्हणो । बम्हचेरं ॥ कर्चितू-म्भोपि दृश्यते । बम्भणो । बम्भचेरं । सिँम्भो। कचिन भवति । रश्मिः । रस्सी । स्मरः । सरो॥
सूक्ष्म-इन-ष्ण-स्त्र-ह ह्र-क्ष्णां हः ।। ७५ ॥ समशब्दसंबन्धिनः संयत्तस्य इनष्णाहण'-'.----. सूक्ष्मशब्दसंबन्धिनः संयुक्तस्य नष्णतणां चणकाराक्रान्तो हार आदेशो भवति । सूक्ष्म साहं । अाहो । सिण्हो ॥" शविण्हूं। जिण्हू । कण्हो । उहीसंपल ।जोण्हा । पहाओ। पहुओह। वही जगह ।। पुव्वण्हो। अवरणहो । क्षण ! मसहं । तिण्हं । विप्रकर्षे तु कृष्णकृत्नशब्दयोः कसणो । कसिणो॥ ___ हो ल्हः ॥ ७६ ॥ पोय
हः स्थाने लकाराकान्तो हैकारो भवति ॥ कल्हारं । पल्हाओ।
बलिजन समाजार
अपरा:
२.
20
कहा मला. साता
१ Bखेण दु. २ B इत्येतस्य. ३ A पक्ष्म. ४ P पक्ष्मला लो . ५ B बम्हा । बम्ह. ६ A °दु भो . ७A संभो. ८B कारादे'. ९ B विण्हू । क.१०B तो हो भ
45
Page #60
--------------------------------------------------------------------------
________________
दण
इनामानी
[सिद्धहेम i- क-ग-ट-इ-त-द-प-श-प-स-क- पामूर्ध्व लुक् ।। ७७ ॥ - एषां संयुक्तवर्णसंवन्धिनामूर्ध्व स्थितानां लुग भवति क । भुत्तं ।
२६४" कायल सित्थं ॥ ग-। दुई । मुद्धं ॥ ४ । पट्पदः । छप्पओ ॥ कट्फलम् । कप्फलं । ड । खगः । खग्गो ॥ षड्जः । सजो ॥ त । उप्पलं । उपाओ॥द । मद्गुः । मग्गू । मोग्गरो । सुत्तो । गुत्तो ।। लण्हं । निञ्चलो। चुअइ । मागोट्ठी । छट्ठो। निट्ठरो ॥ स । खलिओ। नेहो ॥का दुखम् । दुक्खं ॥४प । अंत:पातः । अंतप्पाओ ॥ ___ अधो म-न-याम् ॥ ७८ ॥
मनया संयुक्तस्याँधो वर्तमानानां लुग भवति ॥ म। जुग्गं । रस्सी पतं सरो। सेरं ।। न । नग्गो । लग्गो । यो सामा । कुहूं ! वाहो ।
सर्वत्र ल-ब-रामवन्द्रे ॥ ७९ ॥ वन्द्रशब्दादन्यत्र' लवरां' सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग भवति ॥ ऊध्वः । ला उल्का । उक्का ॥ वल्कलम् । वकलं ।। व। शब्दः । सदो। अब्दः । अहो ॥ लुब्धकः । लोद्धओर अर्कः । अको॥ वर्गः । वग्गो अधः श्लक्ष्णम् । सोहं ॥ विक्लवः । विकवो । पक्कम् । पकं पिकं ॥ ध्वस्तः । धत्थो । चक्रम् । चक्कं ।। ग्रहः । गहो । रात्रिः । रत्ती ॥. अत्र इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः । वचिदूर्ध्वम् । उद्विग्नः । उब्विग्गो । द्विगुणः । बि-उणो ॥ द्वितीयः । वीओ ॥ कल्मषम् । कम्मसं ॥ सर्वम्। सव्वं ॥ शुल्बम् । सुब्बं ॥ क्वचित्त्वधः । काव्यम् । कव्वं ।। कुल्या । कुल्ला ॥ माल्यम् । मलं ॥ द्विपः । दिओ ॥ द्विजातिः । दुआई । कचित्पर्यायेण । द्वारम् । वारं । दारं । उद्विग्नः । उव्विग्गो । उग्वि
ण्णो । अवन्द्र इति किम् । वन्द्र । संस्कृतसमोयं प्राकृतशब्दः। सूत्रोत्तरेण विकल्पोपि न भवति निपेधसामर्थ्यात् ॥
१B का भुक्तं । भु. २ । सिस्थं । सि'. ३ A. तप्पाओ. ४ P°वन्द्र
चन्द्र. ५P वन्द्र. B चंद्र B पकं । पि. ७ P अबन्द्र'. B अचंद्र ८P न्द्र. चंद्र.
Page #61
--------------------------------------------------------------------------
________________
[अ. पा०२.
टेरोन वा ॥ ८॥ , द्रशब्द रेफस्य वा लुग् भवति ॥ चन्दो चन्द्रो । रुद्दो रुद्रो । भई - भद्रं । समुद्दो समुद्रो ह्रदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम्। 'तत्र द्रहो दहो। केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं मन्यते। वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव सिक्खन्तु वोद्गृहीयो । वोह-द्रहम्मि पडिआइजीपी
धान्याम् ॥ ८१॥ धात्रीशब्दे रस्य लुग् वा भवति ॥ धत्ती । ह्रस्वात् प्रागेव रलोपे धाई । पक्षे । धारी॥ ___ तीक्ष्णे णः॥ ८२॥
१५ । ___ तीक्ष्णशब्दे णस्य लुग् वा भवति॥ तिक्खं । तिहं । . ज्ञो नः॥ ८३ ॥
12 ज्ञः संबन्धिनो बस्य लुग् वा भवति ॥ जाणुं गाणं, सत्वज्जो स-" या व्वण्णू । अप्पुजो अप्पण्णू । दइज्जो दइवण्णू । इङ्गिअज्जो इङ्गि'अण्णू । मणोज मणोणं । अहिजो अहिण्णू। पजा पण्णा । अजा आणा । संजा सण्णा ॥ कचिन्न भवति । विण्णाणं ।।
मध्याह्ने हः ॥ ८४॥ २६ , , , मध्याहे हस्य लुग् वा भवति । मज्झन्नो मज्झण्हो॥
दशाहे ।। ८५॥ पृथग्योगाद्वेति निवृत्तम् । दशाई हस्य लुग् भवति ॥ दसारो॥
आदेः श्मश्रु-श्मशाने ॥ ८६ ॥ अनयोरादेर्लुग् भवति । मासू मंसू मस्सू । मसाणं ॥ आर्षे श्मशानशब्दस्य'सीआणं सुसाणमित्यपि भवति ।
1
.
प्र.
५
मात्यास
देवी .
प्र
.
"आज्ञा
१ B°ब्दे परे रे. २ B°द्रहमि. ३ A अंगि'. . B अण्णा । सज्जा। सं.
Page #62
--------------------------------------------------------------------------
________________
सिद्धहेम श्रो हरिश्चन्द्रे ॥ ८७॥ हरिश्चन्द्रशव्देश्च इत्यस्य लुग् भवति ॥ हरिअन्दो। ___ रात्रौ वा ।। ८८॥
रात्रिशब्दे संयुक्तस्य लुग् वा भवति ॥ राई रत्ती ॥ __ अनादौ शेषादेशयोदित्वम् ॥ ९॥ पदस्यानादौ वर्तमानस्य शेषस्यादेशस्य च द्वित्वं भवति ॥ शेषः। कप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का! अको। मुक्खो ॥ आदेश। . डको जक्खो। रग्गो। किच्ची । रुप्पी कचिन्न भवति । क"सिणो ॥ अनादाविति किम् । खलिअं । थेरो। खम्भो ॥ द्वयोस्तु द्वित्वमस्त्येवेति न भवति । विञ्चुओ। भिण्डिवालो । - द्वितीय-तुर्ययोरुपरि पूर्वः ॥ ९० ॥ था द्वितीयतुर्युयोद्वित्वप्रसङ्गे उपरि पूर्वी भवतः॥ द्वितीयस्योपरि प्रथुम"श्चतुर्थस्योपरि तृतीय इत्यर्थः । शेष वक्खाणं । वग्यो । मुच्छा।
निज्झरो कट्ठ | तिथं । निद्धणो । गुप्फ निभरो : आदेश । । जक्खो ॥ घस्य नास्ति । अच्छी । मज्झं । पट्ठीवुड्डो । हत्थो ।
आलिद्धो । पुप्फ । भिव्भलो ॥ तैलादौ [२.९८] द्वित्वे ओक्खलं ॥ सेवादौ [२.९९] नक्खा । नहा ॥ समासे । कइ-द्धओ कइ-धओ ॥ द्वित्व इत्येव । खाओ। ख्यातः
इजः दीर्थे वा ॥ ९१ ॥" . दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति ॥ दिग्धो दीहो।
न दीर्घानुस्वारात् ।। ९२ ॥ दीर्घानुस्वाराभ्यां 'लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषा*)देशयोद्वित्वं न भवति ॥ छूढो । नीसासो। फासो ॥ अलाक्षणिक:।
" ५
3 . A °त्री ॥ २ B निम्भरो. ३ B निझरो. ४P उक्खलं. B °से वा। क. णिक.
Page #63
--------------------------------------------------------------------------
________________
[
८. पा°२.]
१९
नाश
प्र.१६८
पार्श्वम् । पासं ॥ शीर्षम् । सीसं ॥ ईश्वरः। ईसरो॥ द्वेष्यः । वेसो॥ लास्यम् । लासं ॥ आस्यम् । आसं । प्रेष्यः । पेसो । अवमाल्यम् ।
ओमालं ।। आज्ञा । आणा ॥ आज्ञप्तिः। आणत्ती॥ आज्ञेपनं । आण' वणं ॥ अनुस्वारात् । व्यस्रम् । तसं ॥ अलाक्षणिक । संझा । विझो। कंसालोक-सार: MAH:२५
सध्या बियः (कस्मिकार कलोप-संधि) अथवा सारीजीबई)
र-होः ॥ ९३ ॥ रेफहकारयोद्वित्वं न भवति ॥ रेफः शेषो नास्ति ॥ आदेश ।
सुन्दरं । बम्हचेरं । परन्त ।। शेषस्य....हस्य । विहलो ॥ आदेशस्य । कार्यप कहावणो।
धृष्टद्युम्ने णः ॥ ९४॥ धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ धट्ठज्जुणो।। ___ कर्णिकारे वा ॥ ९५ ॥
कर्णिकारशब्दे शेषस्य णस्य द्वित्वं वा न भवति ॥ कणिआरोक- . 'णिआरो॥ ___ हप्ते ॥ ९६ ॥
17 . अननस्यदि हप्तशब्दे शेषस्य द्वित्वं न भवति । दरिअ-सीहेण ॥ समासे वा॥ ९७ ॥
प्रधान यामः शेषादेशयोः समासे द्वित्वं वा भवति ॥ नइ-ग्गामो नइ-गुमो । कुसुम-प्पयरो कुसुम-पृयरो । देव-त्थुई देव-थुई । हर-क्खन्दा हरखन्दा । आणाल-क्खम्भो आणाल-खम्भो । बहुलाधिकारादेशेषादेशयोरपि.। स-प्पिवासो स-पिवासो । बद्ध-फलो बद्ध-फलो। मलय-सिहर-क्खण्डं मलय-सिहर-खण्ड । पम्मुकं पमुकं । असणं । पडिकूलं पडिकूलं । तेल्लोकं तेलोकं इत्यादि ।
निलम् - त्रैलोक्य__ १ B ज्ञापनं. २ B °णिकं ३ P B °देशे. १ B बम्भचे'. ५ B °स्य द्वि'. ६ P वा भ. ७ P°स्य तस्य द्विः.
फल
मला
पन्त
असणं
Page #64
--------------------------------------------------------------------------
________________
4 235
[सिद्धहेम] तैलादौ ॥९८॥ .. तैलादिषु अनादौ यथादर्शनमन्त्यस्यानन्यस्य च व्यञ्जनस्य द्वित्वं __ भवति । तेल्लं । मण्डुको । वेइल्लं । उज्जू । विड्डा । बहुत्तं ॥,अन
न्यस्य । सोत्तं । पेम्मं । जुव्वणं ॥ आर्षे । पडिसोओ । विस्सोअकसिआ। तैल । मंडूक । विचकिल । ऋजु । ब्रीडा। प्रभूत । स्रो___तस् । प्रेमन् । यौवन । इत्यादि ___ सेवादौ वा ॥ ९९ ॥ सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च द्वित्वं वा भवति । सेव्वा सेवा ॥ नेहूं नीड ! नक्खा नहा । निहित्तो निहिओ। वा-हित्तो वाहिओ। माउकं माउअं। एको एओ। कोउहल्लं कोउहलं। ' वाउलो वाउलो। थुल्लो थोरो। हुत्तं हूझं । दइव्वं दइवं । तुण्हिको - तुहिओ। मुक्को मूओ। खण्णू खाणू । थिण्णं थीणं ॥ अनन्त्यस्य । ' अम्हकेरं अम्हकेरं । तंचे तुंचे। सोचिअ सोचिअ ji सेवा ।
नीड । नख । निहित । व्याहृत । मृदुक । एक । कुतूहल । व्या. कुल । स्थूल । हूत । दैव । तूष्णीक । मूक । स्थाणु । स्त्यान । अन स्मदीय । चे। चिअ । इत्यादि ॥
शाङ्गै ङात्पूर्वोत् ॥ १० ॥ शाङ्गै डात्पूर्वो अकारो भवति ॥ सारङ्ग
क्ष्मा-श्लाघा-रत्नेन्त्यव्यञ्जनात् ॥ १०१॥ . एषु संयुक्तस्य यदन्त्यव्यञ्जनं तस्मात्पूर्वोद् भवति ॥ छमा। सलाहा। रयणं । आर्षे सूक्ष्मपि । सुहम ॥ __ स्नेहान्योः ॥ १०२॥ अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोकारो वा भवति ॥ सणेहो नेहो। अगणी अग्गी॥
१८
१ B नोव्वणं. • A B विचिकिल, ३ B नेडं. ४ Aथेरो.
Page #65
--------------------------------------------------------------------------
________________
nा
1 हो-नश बम
घातक
सुरवा
व्यव
कान
[अ°८. पा°२.] प्लसे लात् ॥ १०३ ॥
विमन.. प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनालात्पूर्वोद भवति । पलक्खो। . ई-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् ॥ १०४ ॥ सजा एषु'संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति ॥ हैं। अरिहइ । अ- .. रिहा । गरिहा बरिहो। श्री। सिरी । ही । हिरी ॥ ह्रीतः । हिना
रीओ ।। अहीका अहिरीओ । कृल्नः । कसिणो किया। किपात्र रिआ | आर्षे तु हयं नाणं किया-हीणं ॥ दिया । दिट्ठिआ॥ ना
श-प-तप्त-वत्रे वा ॥ १०५॥ शर्षयोस्तप्तवयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति'। शै । आयरिसो आयसो । सुदरिसणो सुदंसणो। दरिसणं दंसणं ॥
। वरिसं वास। वरिसा वासा । वरिस-सयं वास-सयं ॥ व्यव-प्रयो स्थितविभाषया कचिन्नित्यम् । परामरिसो । हरिसो। अमरिसोयने: · · तप्त । तविओ तत्तो।व। वइरं वज।
* लात् ॥ १०६ ॥ संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्व इद् भवति किलिन्नं । किलिट्ठ । सिलिटुं । पिलुट्ठ। पिलोसो सिलिम्हो । सिलेसो हा सुकिलं सुइलं । सिलोओ। किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ। मिलाणं । किलम्मुई। किलन्तं ।। कचिन्न भवति ॥ कमो। पवो। विप्पवो। सुक-पक्खो'। उत्प्लावयति । उप्पावे ॥ मालवा
स्याद्-भव्य चैत्य-चौर्यसमेषु'यात् ।। १०७॥ स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति । सिआ। सिआ-वाओ भविओलेड, चौर्यसम् चोरिअं। 'थेरिअंभारिआ। गम्भीरिअंगहीरिअं । आरिओ । सुन्दरिअं । सोरि। वीरिवरिअं । सूरिओधीरिआवम्हचरि। १ B°ध्यामित्. २ B अरिहो. ३ P B हिरिओ. ५ B अहरिओ. ५ B योः सं.
vNDE
प्र.
६P B तप्तः, ७ PB वन्नं. ८P सुकिलं. :-P आइरिओ. १० B चंभच.
१३
Page #66
--------------------------------------------------------------------------
________________
२५८
६२
[सिद्धहेम॰] । स्वमे नात् ॥ १०८॥ स्वप्नशब्दे नकारात्पूर्व इद् भवति ॥ सिविणो ।
स्निग्धे वादितौ ॥ १०९ ॥ स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः ॥ सणिद्धं सिणिद्धं । पक्षे निद्धं ॥
कृष्णे वर्णे वा ॥ ११०॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अदितौ वा भवतः ।। कसणो कसिणो कण्हो ॥ वर्ण इति किम् ॥ विष्णौ कण्हो॥
उच्चाहति ॥ १११॥ अर्हत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उत् अदितौ च भवतः ।। अरुहो अरहो अरिहो । अरुहन्तो अरहन्तो अरिहन्तो॥ पद्म-छम-मूर्ख-द्वारे वा ॥ ११२ ॥
पू६१ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति ॥ पउमं पोम्म । छउमं छम्मं । मुरुक्खो मुक्खो । दुवार । पक्षे। वारं । देरं । दारं ॥ • तन्वीतुल्येषु ॥ ११३ ॥ उकारोन्ता ङीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकारो भवति ॥ तणुवी । लहुवी गरुवी । बहुवी । (हुवी। मड़वी ॥ कचिदन्यत्रापि । त्रुघ्नम् । सुरुग्धं ॥ आर्षे । सूक्ष्मम् । सुहुम तम्येकवचनं भएकसरे श्वा-खे ॥ ११४ ॥ सप्तमा एकस्वरे पदे यो वस् स्व इत्येतो तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति । श्वः कृतम् । सुवै कयं । स्वे जनाः । सुवे जणा। एकस्वर इति किम् । स्व-जनः । स-यणो॥
39
प्रथमावरवचने
प्र.१
१ B नापू. २ P णिलं. ३ Bक्तव्य'. ४ P२ । बारं । दे. ५ A B °न्तात् डी. ६A पहुवी. ७ A °न्यदपि.
Page #67
--------------------------------------------------------------------------
________________
[म.पा २.] . ज्यायामीत् ।। ११५ ॥' , ' . . . ... ज्याशब्दे अन्त्यव्यञ्जनात्पूर्व ईद् भवति ॥ जीआ॥ . ..
करेणू-वाराणस्योर-णोर्व्यत्ययः ॥ ११६ ॥ अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ॥ कणेरू । वाणारसी ॥ स्त्रीलिङ्गनिर्देशात्पुंसि न भवति'। एसो करेणू॥ __ आलाने लनोः ॥ ११७ ॥ ... आलानशब्दे लनोयत्ययो भवति ॥ आणालो । आणाल-क्खम्भो। __ अचलपुरे च-लोः ॥ ११८ ॥ अचलपुरशब्दे चकारलकारयोर्व्यत्ययो भवति ॥ अलचपुरं ॥ ___ महाराष्ट्रे ह-रोः ॥ ११९ ॥ ..
महाराष्ट्रशब्दे हरोयंत्ययो भवति ॥ मरहट्ट । ___ह्रदे'ह-दोः ॥ १२०॥ . - हृदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥ द्रहो ।। आर्षे । हरए "महपुण्डरिए। । हरिताले स्लोर्न वा ॥ १२१॥ .. .. हरितालशब्दे रकारलकारयोर्व्यत्ययो वा भवति ॥ हलिआरो हरिआलो। __ लघुके ल-होः ॥ १२२ ॥ लघुकशब्दे घस्य हत्वे कृते लहोर्व्यत्ययो वा भवति ॥ हलुआ। लहुअं । घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हकरणम् ।।
ललाटे ल-डोः ॥ १२३ ॥ | ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा॥ णडालं । णलाडं ।'
१ P°लखम्भो. २ B पुरे ग. ३ P दहो.
।
'R..२.५१
प्रश्न
46
Page #68
--------------------------------------------------------------------------
________________
[सिद्धहेम
ललाटे च [१.२५७.] इति आदेर्लस्य णविधानादिह द्वितीयो ल:
स्थानी॥
२५.
__ ह्ये ह्योः ॥ १२४ ॥ ह्यशब्द हकारयकारयोर्व्यत्ययो वा भवति ॥ गुह्यम् । गुय्हं गुज्झ॥' सह्यः । सय्हो सज्झो'
स्तोकस्य थोक-थोव-थेवाः ॥ १२५ ॥ स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ धोकं थोवं थे । पक्षे। थो ___ दुहित-भगिन्योधूआ-वहिण्यौ ॥ १२६ ॥ अनयोरेतावादेशौ वा भवतः ॥ धूआ दुहिआ। बहिणी भइणी । ' वृक्ष-क्षिप्तयो' रुक्ख-छूढौ ॥ १२७ ।। वृक्षक्षिप्तयोर्यथासंख्य रुक्ख छूढ इत्यादेशौ वा भवतः ॥ रुक्खो वच्छो । छूढं खित्तं । उच्छूटं । उक्खित्तं ।।
वनिताया विलया॥ १२८॥ वनिताशब्दस्य विलया इत्यादेशो वा भवति ॥ विलया वणिआ। विलयतिसंस्कृतैपीति केचित् ॥ गौणस्येषतः कूरः ॥ १२९॥ अमली ,
चिंचाश्व ईपन् पका ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भवति॥ चिंचव्व कूर-पिका।
स्त्रिया इत्थी॥ १३०॥ स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ॥ इत्थी थी। । धृतेदिहिः ॥ १३१॥ धृतिशब्दस्य दिहिरियादेशो वा भवति ॥ दिही थिई ।
आमली
पक्षे । इसि
प्रश
P पका. २B वा॥
Page #69
--------------------------------------------------------------------------
________________
प्र२५
4
पक्षे । मजारो
[4°८. पा°२.] - मार्जारस्य मञ्जरचञ्जरौ ॥ १३२ ।। : मार्जारशब्दस्य मञ्जर वञ्जर इत्यादेशौ वा भवतः ॥ मञ्जरो वञ्जरो।
वैडूर्यस्य वेरुलिअं ॥ १३३ ॥ वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो वा भवति ॥ वेरुलिअं। वे जं ॥
एण्हि एताहे इदानीमः ॥ १३४॥ १०१ - २८० अस्य एतावादेशौ वा भवतः ॥ एण्हिं । एत्ताहे । इआणि | 4-२"
पूर्वस्य पुरिमः ॥ १३५ ॥ पूर्वस्य स्थाने 'पुरिम इत्यादेशो वा भवति ॥ पुरिमं पुव्वं ।। ____ त्रस्तस्य हित्थ-तहौ ॥ १३६ ॥ -- त्रस्तशब्दस्य हित्थ त? इत्यादेशौ वा भवतः ॥ हित्थं तद्वं तत्थं ॥
बृहस्पतौ बहो भयः ॥ १३७॥ बृहस्पतिशब्दे बह इत्यस्यावयवस्य भय इत्यादेशो वा भवति ॥ भ-- यस्सई भयप्फई भयप्पई ॥ पक्षे। बहस्सई । बहप्फई । बहप्पई । वा बृहस्पतौ [१. १३८] इति इकारे उकारे च बिहस्सई । बिहप्फई। विहप्पई । बुहस्सई । बुहप्फई । बुहप्पई ॥
मलिनोभय शुक्ति छुसारब्ध-पदार्मइलावह सिप्पि-छिक्का- . ___ दत्तपाइकं ॥ १३८॥ मलिनादीनां यथासंख्यं मइलादय आदेशा वा भवन्ति । मलिन । मुइलं मलिणं । उभय । अवहं । उवहमित्यपि केचित् । अवहो- SH आसं । उभयबलं । आर्षे । उभयोकालं ॥ शुक्ति । सिप्पी सुत्ती॥
1 B मार्जारस्य. २ B वैहुज्जं. ३ B तट्ठाविसा. ४P इसेतस्य भ.. ५ B बिहप्पई । मलि. ६P B मलिनं. ७P B उभयं. ८P शुक्तिः. ९B ती॥ सुप्त । छा।
Page #70
--------------------------------------------------------------------------
________________
[सिद्धहेम ] छुप्त । छिको कुत्तो ॥ आरब्धे । आढत्तो आरद्धो ॥ पदौति । पाइको पयाई ॥
दंष्ट्राया दाढा ॥ १३९ ॥ पृथग्योगाद्वेति निवृत्तम् । दंष्ट्राशब्दस्य दाढा' इत्यादेशो भवति॥ दाढों । अयं संस्कृतेपि॥
वहिसो वाहि-वाहिरौ ॥ १४०॥ बहिःशब्दस्य वाहिं वाहिर इत्यादेशौ भवतः । वाहिं वाहिरंग
अधसो हेढें ॥ १४१॥ अधसूशब्दस्य हे? इत्ययमादेशो भवति ॥ हेहूँ ॥ . . . ! ___ मातृ-पितुःखसुः सिआ-छौ ॥ १४२ ॥ . . मातृपितृभ्यां परस्य ' स्वसृशब्दस्य 'सिआ छा इत्यादेशौ भवतः। माउ-सिआ। माउ-च्छा । पिउ-सिआ। पिउ-च्छा.....
तिर्यंचस्ति
Tra
तिर्यच्शब्दस्य तिरिच्छिरित्यादेशो भवति ॥ तिरिच्छि पेच्छइ ।। आर्षे तिरिओ इत्यादेशोपि । तिरिआ " __ गृहस्य घरोपतौ ॥ १४४॥ . गृहशब्दस्य घर इत्यादेशो. भवति पतिशब्दश्चेत् परो न भवति। घरो। घर-सामी । राय-हरं । अपताविति किम् । गह-वई। . ___ शीलाद्यर्थस्यैरः ॥ १४५ ॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति । हसनशील' हसिरो। रोविरो। लजिरो। जम्पिरो। वेविरो। भमिरो। ऊससिरो ॥ केचित् तृन एव' इरमाहुस्तेषां नमिरगमिरादयो न "सिध्यन्ति । तनौत्र रादिना 'वाधितत्वात नम्रः ।
. P छुप्त . २ P आरब्धः. PB पदाति.. ४ A पायको. ५ P दाढा । पहि'. ६ PB इत्यादे'. ७B विर्यच. ८ P°छि इत्या. ९ A तिरिअ. १० B °यघरं.
49
Page #71
--------------------------------------------------------------------------
________________
' निमाचर39
[८. पा२.]
क्वस्तुमत्तूण-तुआणाः ॥ १४६ ॥. . । - क्त्वाप्रत्ययस्य तुम् अत् तूण तुआणे इत्येते आदेशा भवन्ति ।।.तुम्। --
दटुं। मोत्तुं । अत् । भमि रमिअ तूण । घेत्तूण। काऊण ॥ तुआण। भेत्तुआण । सोउआण ॥ वन्दित्तु इत्यनुस्वारलोपात्॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन । क? इति तु आर्षे ।
इदमर्थस्य केरः ॥ १४७॥ Farmin इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति । युष्मदीयः। तुम्हकेरो॥ , अस्मदीयः । अम्हकेरो ॥ न च भवति । मईअ-पक्खे । पाणिणीआ॥
मही पक्षो ।: __पर-राजभ्यां क-डिकौ च ॥ १४८॥' पर राजन् इत्येताभ्यां परस्येदमर्थस्य' प्रत्ययस्य' यथासंख्य संयुक्तौ । को डित् इकश्चादेशौ भवतः । चकारात्केरश्च ॥ परकीयम् । पारकं ।।। परकं । पारकेरं ।। राजकीयम् । राइकं । रायकेरं । . ' . . __ युष्मदस्मदोन एचयः ॥ १४९ ॥ आभ्यां परस्यैदमस्याब' एञ्चय इत्यादेशो भवति, युष्माकमिदं यौष्माकम् । तुम्हेच्चयं । एवम् अम्हेच्चयं अक्मा कमिमास्मा के वतेः ॥ १५०॥
, मथुराचन् पाटलिपुत्रे प्रासादा-११ वतेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व पाडलिउत्ते पासाया ॥
सर्वाङ्गादीनस्पेकः ॥ १५१ ॥ सर्वाङ्गात्' सर्वादेः पथ्यङ्ग [हे०७.१] इत्यादिना विहितस्यैनस्य स्थाने' । इक इत्यादेशो भवति ॥ सर्वाङ्गीणः । सव्वङ्गिओ
१ A आणा इ. २ B सिद्धं सं. ३ B कुटु. ४ B भवंति मईअपक्खे पा. P भवति ॥ मईअ पक्खो । पा. ५ B तो क डितू. ६ P B° । पा.
सवाव्यामोति.
तारमा
Page #72
--------------------------------------------------------------------------
________________
यवपिन
हितत्वात उमाविधान
अनर्थक इत्यने आzi (पानलं पुष्यत्व
खस्याडमारणा वा ।। १५४ ।।
[सिद्धहेम] ___ पथो गस्येकई ॥ १५२॥ ,नित्यं णः पन्थश्च हे० ६.४] इति यः पथो णो विहितस्तस्य इकट भवति ॥ पान्थः । पहिओ
ईयस्यात्मनो णयः॥ १५३ ॥ आत्मनः परस्य ईयस्य' णय इत्यादेशो भवति ॥ आत्मीयम् । अप्पणयं ॥
आवाध इम्म वि ____ खस्य डिमा-तणौ वा ॥ १५४ ॥
त्वप्रत्ययस्य डिमा त्तण इत्यादेशौ वा भवतः ॥ पीणिमा ! पुष्फिमा। पीणत्तणं । पुप्फत्तणं । पक्षे । पीणत्तं । पुप्फत्तं । इन्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः '॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भाषान्तरे। तेनेह तलो दान । क्रियते॥ ___ अनोगत्तैलस्य डेल्लः॥ १५५ ॥ अङ्कोटवर्जिताच्छब्दात्परस्य तैलप्रत्ययस्य डेल इत्यादेशो भवति॥ सुरहि-जलेण कडएल्लं । अनङ्कोठादिति किम्। अकोल्लतेल्लं । १ यत्तदेतदोतोरित्तिएतलुक् च ॥ १५६ ॥ एभ्यः परस्य डावादेरतोः परिमाणार्थस्य' इत्तिअ इत्यादेशो भवति' एतदो लुक् च ॥ यावत् । जित्तिरं ॥ तावत् । तित्तिरं ॥ एतावत्। इत्ति
इदकिमश्च डेत्तिअ-डेत्तिल-डेहहाः ॥ १५७ ॥ इदकिंभ्यां यत्तदेतद्भयश्च परस्यातोर्डावतो,' डिंत एत्तिअ ऐत्तिल एहह इत्यादेशा भवन्ति एतल्लुक् च ॥ इयत् । एत्तिअं। एत्तिलं। एदहं । क्रियत् । केत्तिसं । केत्तिल । केदहं ॥ यावत् । जेत्तिों । ___ B°कट निसं णः ॥ ५२ ॥ पन्थं.२ A नोऽणय'. ३ A पुष्फत्. ४ P अनवोठव
५ A सुरहीन. ६ डित्तिल. ७ BR. B डित. ९ A इत्तिल. १. A इत्तिलं. ११ कित्ति. १२ A कित्तिलं.
Page #73
--------------------------------------------------------------------------
________________
[अ. पा
.
लम
६.2
भालनहालू दयालू । इसाल । लजाला
याम न
-विका रेवान लजालुआइ
मान-२
यावा
Fr
जाम यानजवान
रावासात.
धनवान्
जेत्तिले । जेहह । तावत् । तेत्तिों । तैत्तिले । तेहहं । एतावत् । , एत्ति । ऐत्तिलं । एदहं ॥ ____ कृखसो हुत्तं ॥ १५८॥ “वारे कृत्वस् [हे० ७.२] इति यः कृत्वस् विहितस्तस्य हुत्तमित्या देशो भवति ॥ सयहुत्तं । सहस्सहुत्तं ॥ कथं प्रियाभिमुखं पियहुत्त। अभिमुखार्थेन हुत्तशब्देन भविष्यति ॥
आल्लिल्लोल्लाल-वन्त-मन्तेत्तेर;मणा' मतोः ॥ १५९ ।। आल इत्यादयो नव आदेशा'मतोः स्थाने यथाप्रयोगं भवन्ति ।
सोहिल्लो। मिछाइलो जामडल्लो । उत्था विआरको मसल्लो, दैप्पुल्लो
"सहालो । जङ्गालो । फडालो सालो । जोण्हालो ।। · · वन्तो भत्तिवन्तो । मन्तः । हणुमन्तो सिरिमन्तो। पुण्णमन्तो । • इत्त-। कव्वरत्तो । माणइत्तो। इस । गम्विरो । रेहिरो'॥ मण। ___ धणमणो । केचिन्मादेशमपीच्छन्ति । हुणुमा ॥ . मतोरिति
किम्- धणी। ___ तो दो तसो वा ॥ १६०॥ तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा भवतः ॥ सव्वत्तो सव्वदो। एकत्तो एकदो। अन्नत्तो अन्नदो कित्तो कदो। जत्तो जदो। तत्तो तदो। इत्तो इदो । पक्षे । सवओ। इत्यादि।
पो हि-ह-त्थाः ॥ १६१ ॥ प्रत्ययस्य एते भवन्ति ॥ यत्र । जहि । जह । जत्थ। तत्र । तहि। तह । तत्थ ।। कुत्र । कहि । कह । कत्थ ॥ अन्यत्र । अन्नहि । अ-. नह । अन्नत्य ।
काव्यवाम
मास्तिकः) एवं साहस्तिसेच मतिर्यस्य. त्थआ "यमिक) अर्थ सक्ति सस्य ।
-
A जित्तिलं. २ B°लं. : A तित्तिलं. ४ A इत्तिलं. ५ B °दय आ. ६ B आलू. ७ B लज्जालुआ. CA दप्फुल्लो. ९ B°देशो भ. १० A एगदो. १Pत्रलो. १२ P नल्प.
Page #74
--------------------------------------------------------------------------
________________
७०
च.
[सिद्धहेम] वैकाहः सि सि इआ ॥ १६२ ॥ . . . . एकशब्दात्परस्य दाप्रत्ययस्य सि सिअं इआ इत्यादेशा वा भवन्ति । एकदा । एकसि । एक्कसि। एकइआ। पक्षे। एगया ।
डिल्ल-डुल्लौ भवे ॥ १६३ ॥ • भवर्थ नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवतः ॥ गामि"लिआ। पुरिल्लं । हेडिल्लं । उवरिलं । अप्पुलं ॥ आल्वालावपीच्छत्यन्ये ॥
केसर ____ खार्थे कश्च वा ॥ १६४ ॥ नखार्थे कश्चकारादिलोलौ डितौ प्रत्ययौ वा भवतः ॥कः। कुङ्कुमपि
कुमपात
मं पि
अरयं 'चन्दा
। चन्दुओ गयणम्मि । धरणी
हर
आश्लेष्टुमित्यर्थः । द्विरपि भन-3.
एकक
स
यावापाके.
राम-हिअयए। इह वति । वहुअयं ॥ ककारोच्चारणं पैशाचिकभाषार्थम् । यथा। वतनके श्वतनकं समप्पेतून ॥ इल। निजिआसोअ-पल्लविल्लेण। पुरिल्लो । पुरा २ पुरो वा । उल्ल। मह पिउल्लओ। मुहल्लं । हत्थुल्ली । पक्षे । चन्द्रो गन, __ यणं । इह । आलेटुं । वहु । वहुअं । मुहं । हत्या । कुत्सादिविशिष्टे
तु संस्कृतवदेवं कप् सिद्धः ॥ यावादिलक्षणः कः प्रतिनियंतविषय एवेति वचनम् ॥
ल्लो नवैकाद्वा ॥ १६५ ॥ .. आभ्या स्वार्थे संयुक्तो 'ल्लो वा भवति ॥ नवल्लो । एकल्लो। सेवादित्वात् कस्य द्वित्वे 'एकल्लो। पक्षे । नवो। एक्को । एओ॥ ..
उपरेः संन्याने ॥ १६६ ॥ संव्यानेथे वर्तमानादुपरिशब्दात् स्वार्थे लो भवति ॥ अवरिल्लो ॥ सं.. व्यान इति किम्'। अंवरि ।
१B इआदेशा २P °एकडआ ३P मरसपि ४ Bहियअए. A हिअए. ५ P आले दुआं ६ B नृण. . P पुरिला. ८ A महुलं. ९ B हत्थुलो. . १. B °व कमि'. P क. 1 B°नियत एवे'. १२ P लो. १३ P अवरि.
प्र.20
Page #75
--------------------------------------------------------------------------
________________
प्र.2२१
4.3नि
. . [4°८. पा°२.]
भुवो मया, डमया ॥ १६७ ॥ । भ्रूशब्दात्स्वार्थे मया डमया इत्येतौ प्रत्ययौ भवतः'॥ भुमया। भमया ॥
शनैसो डिअम् ।। १६८॥ आhिar. शनैसशब्दात्वार्थे डिअम् भवति ॥ सणिअमवगूढो ।
मैनाको न वाडयं च ॥ १६९॥ मनाक्शब्दात्स्वार्थे 'डयम् डिअम् च' प्रत्ययो वा भवति ॥ मणयं । मणियं । पक्षे । मणा
'मिश्राडालिः ॥ १७ ॥ मिश्रशब्दोस्वार्थे डालिः प्रत्ययो वा भवति ॥ मीसालिअं। पक्षे । मीसं॥
रो दीर्घात् ।। १७१ ॥ . दीर्घशब्दात्परः स्वार्थे रो वा भवति। दीहरं । दीह। ___ खादेः सः ॥ १७२ ॥ भावे त्व-तल् [हे० ७. १] इत्यादिना विहितात्त्वादेः परः स्वार्थे स एव त्वादि भवति ॥ मृदुकत्वेन । मउअत्तयाइ'आतिशायिकास्वातिशायिकः संस्कृतवदेव सिद्धः'। ट्ठियरो। कट्टियरो । अनिश विद्युत्पत्र-पीतान्धालः ॥ १७३॥
वन एभ्यः स्वार्थे लो वा भवति । विजुला। पत्तलं । पीवलं । पीअलं म अन्धलो । पक्षे । विजू । पत्तं । पीअं। अन्धो । कथं जमलं.। यमल-7 मिति संस्कृतशब्दाद् भविष्यति ।।
यमम् गोणादयः ॥ १७४ ॥ गोणादयः शब्दा' अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं नि
1 B मनाको वा डयं डियं च. A वा डयश्च २B प्रत्ययौ वा भवतः. ३ A °ब्दाला. 8 B यो भ. ५ B°न्दात् स्वा. ६ B विहितला. ७ P जेट्टयरो ८ B कनिह.
THM
47
प्र.4
Page #76
--------------------------------------------------------------------------
________________
७२
माम मामशतिनाणा
૩મન
સ ૨
lillahill HLEEEEEEEE
[सिद्धहेम] पात्यन्ते ॥ गौः । गोणो । गावी ॥ ग्रावः । गावीओ॥ वलीवर्दः । वडल्लो ॥ आपः । आऊ । पञ्चपञ्चाशत् । पञ्चावण्णा । पर्णपन्ना ॥ त्रिपञ्चाशत् । तेवण्णा॥ त्रिचत्वारिंशत् । तेआलीसा ॥ व्युत्सर्गः । विउसंग्गो ॥ व्युत्सर्जनम् । वोसिरणं ॥ बहिर्मैथुन-चा। बहिद्धा कार्यम् । णामुक्कसि ।। कचित् । कत्थइ ॥ उद्वहति । मुव्वहइ ।। अपस्मारः । वम्हलो ॥-उत्पलम् । कन्दुटुं। घिधिक् । छिछि । द्विद्धि ॥ धिगस्तु । धिरत्थु ॥ प्रतिस्पर्धा । पंडिसिद्धी । पाडिसिद्धी॥ स्थासकः । चच्चिकं ॥ निलयः । निहेलणं ॥ मघवान् । मघोणो॥ साक्षी । संक्खिणो ॥ जन्म । जम्मणं ॥-महान् । महन्तो। भवान् । भवन्तो ॥ आशीः । आसीसा ॥ कचित् हस्य ईभौ.। बृहत्तरम् । वड्डयरं ॥ हिमोरः । भिमोरो ॥, लस्य डुः । क्षुल्लका। खुडओ ॥ घोषाणामग्रेतनो गायनः । घायणो । वः । वढी ।। ककुदम् । ककुधं ॥ अकाण्डम् । अर्थकं ॥ लैजावती । लजालुइणी ॥ कुतूहलम् । कु९ ॥ चूतः । मायन्दो । माकन्दशब्दः संस्कृतेपीत्यन्ये । विष्णुः । भट्टिओ। श्मशानम् । करसी ॥ असुराः । अगया। खेलम् । खेड्। पौष्पं रजः। तिङ्गिच्छि । दिनम् । अल्लं ॥ समर्थः । पर्कलो ॥ पण्डकः । लच्छो ॥.कर्पासः। पलही ॥ बली। उजेल्लो ॥ ताम्बूलम् । झसुरं ॥ पुंश्चली। छिछई । शाखा.। साहुली । इत्यादि ॥ वाधिकारात्पक्षे यथादर्शनं गउओ इत्याद्यपि भवति ॥ गोला गोआवरी, इति तु गोल्लागोदावरीभ्यां सिद्धम् ॥ भापाशब्दाश्च । आहित्य । ललक विडिए । पञ्चडिअ । उप्पेहड़। मंडप्फर । पड्डिच्छिर । अट्टमट्ट । विहप्फड । उजल्ल । हलफल इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोवगन्तव्याः॥ क्रिया:
1B गावा २ A पश्चावन्ना ३P पणवण्णा B पणअन्ना . B विउस्सग्गो. ५B वीसरिणं. { A पडिसिद्धी । स्था. B सिद्धा. ८ B साक्खिणो. ९ B आशीसा. १० B डभौ. " BE:. १२ P वटः. १३ B वटो. १४ P अच्छक्कं. १५B लब्जावली. १६ B तोपी. १७ B पक्कले. १८ B पंडितः. १९B उज्जलो. २० B ताम्बूल'. २१P ऊसुरं. B कुसुरं. २२ B छिच्छई. २३ B आहिच्छ. २४ B ललक्क. २५ B पडित्थिर. २६ B हलप्फ.
१४८
अन..
-CH4
मी
Page #77
--------------------------------------------------------------------------
________________
विष्टर
१त.
[८. पा.
अवकाशयति नपाटयति कम यति शब्दाश्च । अवयासइ । फुस्फुल्लइ । उप्फालेइ । इत्यादयः। अतएव च , कृष्ट-घृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवस्-प्रचेतस्-प्रोक्त-प्रोता
दीनां विबादिप्रत्ययान्तानां च'अग्निचित्सोमसुत्सुग्लसम्लेत्यादीनां पूर्वैः कविभिप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः' शब्दान्तरैरेव तु तदर्थोभिधेयः । यथा कृष्टः कुशलः । वाचस्पतिर्गुरुः। एरश्रवा हारित्याद ॥धृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत
मन्दर-यंड-परिघटुं। तदिअस-निहठ्ठाणङ्ग इत्यादि ।। आर्षे तु -- यथादर्शनं सर्वमंविरुद्धम् यथा। घट्टा। मद्रा।विउसा । सुअ-लक्खणाणुसारेण । वकन्तरेसु अ पुणो इत्यादि । (वाक्यान्तरेषु अमूहो.)) मस्या र लो पनाम
विक्राना रेधुच पुन, अव्ययम् ।। १७५॥ अधिकारोयम् । इतः परं ये वक्ष्यन्ते आपादसमाप्तस्तव्ययसंज्ञा ज्ञातव्याः॥
तं वाक्योपन्यासे ॥ १७६ ॥ मोक्ष तमिति वाक्योपन्यासे प्रयोक्तव्यम्'। तं तिअस-बन्दि-मोक्खं ॥ आम'अभ्युपगमे ॥ १७७॥
- प्र.cz आमेत्यभ्युपगमे प्रयोक्तव्यम्'। आम बैहला वणोली ॥
आय नावलि ___णवि वैपरीत्ये ॥ १७८ ॥
मो बनMAMAma णवीति वैपरीत्ये प्रयोक्तव्यम् ॥ णवि हा वणे ॥
पुणरुत्त कृतकरणे ॥ १७९ ॥ पुणरुत्तमिति कृतकरणे प्रयोक्तव्यम् ।। पास जानलः
वारवार ( २ यांउन अइ सुप्पा पंसुलि णीसहे।
हन्दि-विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ १८० ॥ ।' हन्दि इति विषादादिषु प्रयोक्तव्यम् ।
B P एव कृष्ट'. २ A सुग्लु. ३ B°घड'. ४ B व्यसंज्ञका. ५ B बहुला.
च्या
सुयो/fu
सनिया
प्र90
२२
Page #78
--------------------------------------------------------------------------
________________
चरका
योतक [सिद्धहेम लिबाघोतक पादे न त स न मानि ताधिक जाव
विध्यति नवा इत्यर्थ "काय
॥ ..हन्दि चलणे णओ से आणिओ हन्दि हुज एजाहे। चातामयोनकमपियन 'न्याहान्दि न होही मणिरी सा सिजा हन्दि तुह कजे, माविहन्दि । सत्यमित्यर्थः ।
नाम जो पातको हन्द च गृहाणार्थे ॥ १८१ ॥ हा सकय ३९ हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् ॥ हन्द पलोएसु इमं । हन्दि । गृहाणेत्यर्थः । __ मिव पिव विवव ब विअ,इवार्थे वा ॥ १८२॥ व एते इवॉर्थे अव्ययसंज्ञकाः'प्राकृते वा, प्रयुज्यन्ते ॥ कुमुअं मिव । चन्दणं पिव । हंसो विव । सारो व्व खीरोओ। सेसस्स व नि मोओ। कमलं विअ । पक्षे । नीलुप्पल-माला इव रोषस्य
जेण तेण लक्षणे ॥ १८३॥ / मानेन , जेण तेण इत्येतो लक्षणे प्रयोक्तव्यौ । भमर-रुअं जेण कमल-वणं। व भमर-रुअं तेण कमल-वणं * णइ चेचिच्च अवधारणे ॥ १८४ ॥ नवला
एतेवधारणे प्रयोक्तव्याः ॥ गईए णइ । चेअ मउलणं लोअणाणं । __ अणुबद्धं तं चिअ कामिणीणं । सेवादित्वाद् द्वित्वमपि ते चिअ
धन्ना । ते चेअ सुपुरिसा - स च य रूवेण सच सीलेण ॥ यमा था वले निर्धारण-निश्चययोः ॥ १८५ ॥ जानिय र सबले इति निर्धारणे निश्चये च प्रयोक्तव्यम् । निर्धारणे । वले पुरिसो धणंजओ खत्तिआणं । निश्चये । वले सीहो । सिंह एवायम् ॥
किरैर हिर किलार्थे वा ॥ १८६ ॥ जये। किर इर हिर इत्येते किलार्थे वा प्रयोक्तव्याः ॥ कल्लं किर खरहिअओ'। तस्स इर । पिअ-वयंसो हिर। पक्षे । एवं किल तेण सिविणए भणिआ॥
चिरनिरानी.
भ्रमरन कमन वनं जायते
'ल
।
( यवलोचनानामले
नाना
व
=
१.१
म
काले
कोर
माल
प्रिय वयस्य किल
__ . B णउ. २ B खारोओ. ३ B माल. ४ B°तौ प्र. ५A सुवरिसा. ६ B परू. "B हिरमाणणिज्जो. नर
माननीय प्र
Page #79
--------------------------------------------------------------------------
________________
प्र-२६ ।
वस्तुनि
नश्यति
नोमनी
संदेश
भिपा°२.] ७५ ।। । णवर केवले ॥ १८७॥ ME निपतन्नि केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चिअ णिव्वडन्ति। ___ आनन्तर्ये णवरि ॥ १८८ च तस्य प्रघुपतिना ।
आनन्तर्ये णवरीति, प्रयोक्तव्यम् ॥,णवरि अ से रहु-वइणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव' सूत्रं कुर्वते तन्मते उभावप्युभयार्थी। 'अलाहि निवारणे ॥ १८९ ॥ . वाचि न लेविन अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाईएण लेहेण ॥
अण णाई नबर्थे ॥ १९० ॥ . अमिति त अमाननामा मे अणणाई इत्येतौ नबोर्थ प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती। .णाई करेमि रोसं ॥ - माई मार्थे ॥ १९१ ॥ · माई इति मार्थे प्रयोक्तव्यम् । माई काहीअ रोसं। मा कार्षी रोषम् ।।
__ हद्धी निर्वेदे ॥ १९२ ॥ . हद्धी इत्यव्ययमतएव निर्देशातू हाधिक्शब्दादेशो वा निदे प्रयोEक्तव्यम् । हद्धीहद्धी । हा धाहधाह ॥
वेव्चे भय-वारण-विषादे ॥ १९३ ॥ , भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ 2-232
,
वे?
-तृ.१ च२३. धावत
T
.
वेव्वेत्ति भये वेवेत्ति वारणे जरणे मा आउल्लाविरीइवि तुहं वेदेति वत्ति । शरयत्या किं उल्लावन्तीए अनरन्ताएं किं तु भीआए । तर कुवर
न्या . त्या का
1
बार
समराम.
उत्पा
टघF
कुर्वन्या उन्बाडिरीए वेव्वेत्ति तीएँ भणिों न विम्हरिमो ॥
१B णवरं. २ PB केवले) ३ B निवडंति. ४ B वाउएण ५ A णाई. ६ P B नजथै. ७ B °णन्ति. ८ A माई. ९ A काईहीअ. १० A व्यं । हदीहाधा. 1 Bधाहा. १२ A उन्लावन्तीए. १३ A ओअ. १४ P नु. १५ B उच्चाडि'.
Page #80
--------------------------------------------------------------------------
________________
७६
[सिद्धहेम]
121स्य
प्रसीह
तहान
। वेव च आमन्त्रणे ॥ १९४॥ विशेष म4 'वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये । वेव्व गोले । वेव्वे मुरन्दले __ वहसि पाणिअं॥ . मामि हला हले सख्या वा ॥ १९५ ॥ सासराय मेंनि ' एते सख्या आमन्त्रणे वा प्रयोक्तव्याः ॥ मामि सरिसक्खराणवि ।। पणवह माणस्स हला। हले हयासस्स । पक्षे। सहि एरिसि चिअ गई। दे संमुखीकरणे च ॥ १९६ ॥
१ .१०१ संमुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिम - ताव सुन्दरि ।। दे आ पसिअ निभत्तसु ।
हुंदान-पृच्छा-निवारणे ॥ १९७ ॥ हु इति दानादिषु' प्रयुज्यते ॥ दाने । हुं गेण्ह अप्पणो चित्र प्रायपृच्छायाम् । हुँ साहस सब्भाव ।.निवारणे । हुं निलज समोसर ।
। हु'खु'निश्चय-वितर्क-संभावन-विस्मये ॥ १९ ॥ मालिनी ____ हु खु इत्येतौ निश्चयादिषु प्रयोक्तव्यौ ॥ निश्चये । तंपि हु अछिन्न
सिरी ते ख सिरीए रहस्सं ॥ वितर्कः ऊहः संशयो वा । ऊहे । न. हु णवरं संगहिआ। एवं खु हसइ । संशये जलहरो स्खु धूमवडलो खु । संभावने । तेरीउ ण हु णवर इमं । एअं खु हसइ । विस्मये । को खु एसो सहस्स-सिरो ॥ बहुलाधिकारादनुस्वारात्परो
ऊगर्दाशेप विस्मय-सूचने ॥ १९९ ॥ ऊ इति गोदिषु प्रयोक्तव्यम् । गीं । ऊ णिल्लज ॥ प्रक्रान्तस्य । वाक्यस्य विपर्यासाशङ्काया विनिवर्तनलक्षण आक्षेपः ॥ ऊ किं मएन भणिभं ॥ विस्मये । ऊ कह मुणिआ अहयं । सूचने । ऊ केण न . विण्णायं। क्षिात
. B पाणीयं. २ B°ते । हुँ गेहण्ह अप्पणोन्विअ. ३ A साहस. B साहुसु. ४P सिरि. B°सिरीयर. ५ B तरिउ. ६ Bणवरं. ७ B मुणिणा.
४०ताव भी
हुर्न प्रयोक्तव्यः॥
सहश्च शिश-
। प्रारब्धस्यः
के ज्ञाता अह
वैनन
च.9
-
Page #81
--------------------------------------------------------------------------
________________
हाहाले विan मा एस्स'ऊ विमाशाहास , ५ . । ।
प्रमावधी कता) दरिष्यसे ।
सिजन:[म. पा.२.]
'बहुलाधिका ७७/प्र.२१८चर)
9 शत-२
जानी
- हायअल्पर
20"तावत्यावेजयासत्या
'कुत्सायाम् ॥ २० ॥ , यूँ इति'कुत्सायां प्रयोक्तव्यम् । थू निल्लज्जो लोओ।
रे अरे संभाषण:रतिकलहे ।। २०१॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यौ ॥ रे संभाषणे । रे हिअय' मडह-सरिआ ॥ अरे रतिकलहे । अरे भए समं मा करेसु उवहासं॥
हरे क्षेपे च ॥ २०२॥ क्षेपे'संभाषणरतिकलहयोश्च हरे इति प्रयोक्तव्यम् ॥ क्षेपें । हरे जिल्लज । संभाषणे । हरे पुरिसा। रतिकलहे। हरे बहु-वल्लह ॥ - · ओ सूचना-पश्चात्तापे'। २०३॥
३. अविनय ओ इति सूचनापश्चात्तापयोः'प्रयोक्तव्यम् । सूचनायाम्। ओ.अवि-म में रणय-तत्तिल्ले । पश्चात्तापे । ओं न'मए'छाया' इत्तिआएका विकल्पे११२) तु उतादेशेनैवीकारेण सिद्धम् ॥ ओ विरएमि नहयले ॥ मन
अव्वो सूचना-दुःख-संभाषणापराध-विस्मयानन्दादर-भय- हाई
... खेद-विषाद-पश्चात्तापे'।। २०४ ॥ : अव्वो' इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् । अव्वो दुकर- अट ' यारय । दुःखे । अव्वो दलन्ति हिययं ॥ संभाषणे । अव्वो किमिणं एक ___ किमिणं ॥ अपराधविस्मययोः । देव्या वत' मुवतीना - अव्वो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण। ष
प रहस्सं णन्ति धुत्ता जणभहिआ॥ ,
धूती जनाध्यधिको त्रिय, 9 आनन्दादर येषु त म प्रधाम जाति -प्र.२११..
अव्वो सुपहायमिणं अव्वो अजम्ह सप्फलं जी। ये "अन्वो अइअम्मि तमे नवरं जई'सान जुरिहिई । अनि
अति चय 1A थू कु. २B सिरिआ. ३ A वळभ. ४ A°यतित्तिले- B'शेन ओकारेणैव सि. { P हिअयं अन्वो किपि. ७ B सुणति. ८ B सफलं. ९B सो. १० Bहइ.
कारक
1 लय
Page #82
--------------------------------------------------------------------------
________________
७८
पलक
सत.
.
[सिद्धहेम] जामि क्षे, ___ खेदे । अव्वो न जामि छेत्तं । विपादैःनि ति कामो सकता . अव्वो नासेन्ति दिहिं पुलयं वड़ेन्ति देन्ति रणरणयं । एण्हि तस्सेअ गुणा तेञ्चिअ'अब
ह.णु एअं॥ पश्चात्तापे। नया तेन ताई
म कसरि अव्वो तह तेण कया अहयं जह कस्स साहेमि ॥,
अइ'संभावने ॥ २०५॥ Farm "संभावने'अइ इति प्रयोक्तव्यम् || अइ दिअर किं न पेच्छसि ॥ ___ वणे निश्चय-विकल्पानुकरूप्ये च ॥ २०६ ॥ वणे इति'निश्चयादौ'संभावने च' प्रयोक्तव्यम्' वणे देमि । निश्चयं ददामि । विकल्पेन होइ वणे न होइ । भवति वा न भवति । अनुकम्प्ये । दासो वणे न मुच्चइ । दासोनुकम्प्यो न त्यज्यते ॥ सं. भावने । नविणे न देइ विहि-परिणामो। संभाव्यते एतदित्यर्थः ॥ वितीन-चार
मणे विमर्शे ॥ २०७॥ शुभ्रा वर्ग 'तमणे इति विमर्शे प्रयोक्तव्यम्॥ मणे सूरो । किं खित्सूर्यः ॥ अन्ये
मन्ये इत्यर्थमपीच्छन्ति॥ ___ अम्मो आश्चर्ये । २०८॥
माया ते).
(मार्य ने शक्यते' अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ॥ अम्मो कह पारिजइ ॥ ___ स्वयमोर्थे अप्पणो न वा ॥ २०९॥
, विषयक सन्ति ॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् ॥ विसयं विअसन्ति अपणो कमल-सरा । पक्षे । सयं चेों मुणसि करणिजं ॥
प्रत्येकमः पाडिकं पाडिएकं ॥ २१०॥ प्रत्येकमित्यस्यार्थे पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ॥ पाडिकं । पाडिएकं । पक्षे । पत्ते।
त्राट
'निधि परितma
52
शाया-तथा
स्वय
-
-
१P छित्तं. B क्खिनं. २ P B °दे । अव्वो कह णु (P कहनु) एअं. ३ A योक्तव्यः.. ४B नरपे'.५ B प्यो वने न. ६ A B जन्न. ७ B चेव सुणसि.. A °ति प्र.
Page #83
--------------------------------------------------------------------------
________________
[ ८. पा°२.]
उअपईय ॥ २११ ॥ . उअ इति पश्येत्यस्याः प्रयोक्तव्यं वा । एमाले बालाजी है-चाल पश्य मन उअनिच्चल निष्फंदा भिसिणी-पत्तमि रेहइ बलाआ। कतानिमल मरक समान रणव सखस ( २५
समानता - ख " निम्मल-मरगय-भायण-परिट्रिओं,सङ्ख-सुत्तिव्व ॥ १३८
प्रतितावास श्यं शंश्वघहित शुक्त्या पक्षे पुलआदयः॥
नालागायतचनादिनिधानपात्र___इहरा'इतरथा ॥ २१२॥ , . सामान्य कार
इहरा इति इतरथार्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नहिं । पक्षेत्रासाभ इअरहा। __एकसरि झगिति संप्रति ॥ २१३ ॥ . एकसरिअंझगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ॥ एकसरिअं । झगिति सांप्रतं वा॥ . मोरउल्ला सुधा ॥ २१४ ॥
मोरउल्ला इति सुधार्थे प्रयोक्तव्यम् । मोरउल्ला । मुधेत्यर्थः । ____ दरार्धाल्पे ॥ २१५ ॥
दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर-विअसि। अर्धेनैषद्वा विकसितमित्यर्थः ।
किणो प्रश्ने । २१६ ।। के म. हाले छे. किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि ।।
ई-जे-राः पाद-पूरणे ॥ २१७ ॥ नपु म.. मलिक , अनुवं इंजे र.इत्येते पादपूरणे प्रयोक्तव्याः ॥ नउणा ई अच्छीई । अणुकूलं वोत्तुं जे । गण्हइ र कलम-गोवी । अहो । हहो । हेहो। हा।
१ B पश्ये. २ A P निष्फंदा । पक्षे. ३ B नीसामन्नेहि 8 B ईनेइरा. ५ Bई ने इर. A इजेरा. Bई. ७ A इच्छीइं. ८ Bई. ९ A वोतुं. १० B°मागोवि. ११Bहे। हाहाना.
प्रकृत्यामा.
का
१४
शल गापा
48
Page #84
--------------------------------------------------------------------------
________________
[सिद्धहेम
4I
विरे -
अमि
ना
नाम । अहह । होसि । अयि । अहाह । अरिरिहो इत्यादयस्तु सं. स्कृतसमत्वेन सिद्धाः॥
प्यादयः ॥ २१८ ॥ मकान प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोक्तव्याः । पि वि अप्यर्थे । निषा इत्याचार्यश्रीहेमचन्द्रसरिविरचितायां सिद्धहेमचन्द्राभिधा
नखोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य
द्वितीयः पादः समाप्तः ॥ द्विपत्पुरक्षोदविनोदहेतोर्भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर परं न यत्काममपाकरोति ॥१॥
आषामा
-
-
-
, Pही। सि । अपि. २ A अहोह. ३ P अरि । रि। हो. १P omits this Verse. ५ करोषि.
Page #85
--------------------------------------------------------------------------
________________
अब सवश समुदाय स्म क्रियाहीनांसकत्येन..
याच्या छावासा
मनाया
बीप्साया-विषय कमी वाप्स्य
द्वित्वये ने पूर्व सरे)
वृक्षः
अहं । वीप्स्यात्यादेवाप्स्ये खरे मो वा ॥१॥ वीप्सार्थात्पदापरस्य स्यादेः स्थाने स्वरादौ वीप्साङ्के पदे परे मो वा भवति । एकैकम् । एकमेकं । एकमेकेण ।.अङ्गेअङ्गे। अङ्गमङ्गम्मि। पक्षे। एकेकमित्यादि in ___ अतः सेडोंः॥२॥
(६५७ • अकारान्तानाम्नः परस्य स्यादेः सेः स्थाने 'डो भवति ॥ वच्छो । वैतत्तदः ॥३॥
८) म एतत्तदोकारात्परस्य' स्यादेः' से? वा भवति ॥ एसो एस । सो
णरो। स णरो॥ । जस्-शसोलुक् ॥ ४॥
अकारान्तानाम्नः परयोः स्यादिसंबन्धिनोर्जस्-शसोलुंग् भवति । वच्छा एए। वच्छे पच्छ ।
अमोस्य ॥५॥ अतः परस्यामोकारस्य' लुग् भवति ॥ वच्छं पेच्छ । ___टा-आमोणः॥६॥ अतः परस्य टा इत्येतस्य'षष्ठीबहुवचनस्य च आमो णो भवति ॥ वच्छेण । वच्छाण ॥
भिसो हि हिँ हिं॥७॥ अतः परस्य भिसः स्थाने केवल सानुनासिकः' सानुस्वारश्च हिमवति । वच्छेहि । वच्छेहि । वच्छेहि कया छाही
B वीप्सात्स्या'. १ A नीप्स्यार्थी'. I A. नीप्स्यार्थे . १ B एकमेकं. ५ A
--च.
Page #86
--------------------------------------------------------------------------
________________
[सिद्धहेम.]
AI
उसेस्' त्तो-दो-दु-हि-हिन्तो-लकैः ॥ ८॥ . अतः परस्य उसे तो दो टु हि हिन्तो लुक् इत्येते षडादेशाभवन्ति ॥ वच्छत्तो । वच्छाओ। वच्छाउ । वच्छाहि । वच्छाहिन्तो। ए वच्छा। दकारकरणं भाषान्तरार्थम् ॥ .
__ भ्यसस्' त्तो-दो-दु-हि हिन्तो सुन्तो ॥९॥ __ अतः परस्य भ्यसः स्थाने तो दो दु हि हिन्तो सुन्तो इत्यादेशाभुः
वन्ति । वृक्षेभ्यः । वच्छत्तो । वच्छाओ । वच्छाउ । वच्छाहि ।' वच्छेहि । वच्छाहिन्तो। वच्छेहिन्तो। वच्छासुन्तो। वच्छेसुन्तो।। ___ डसः सः ॥१०॥
यस्य प्रम. कुंभ-स्यम
वति । पियस्स । पेम्मस्स। उपकुम्भ शैत्यम् । उवकुम्भस्स सीभलत्तणं ॥ __ डे म्मि ः ॥ ११ ॥ ___ अतः परस्य डेंडित् एकारः संयुक्तो मिश्च भवति ॥ वच्छे । वच्छ
म्मि ॥ देवम् । देवम्मि । तम् । तम्मि । अत्र द्वितीयातृतीययोः ___ सप्तमी [३.१३५] इत्यमो हि ॥
", जस्-शस्-डसि-तो-दो-द्वामि दीर्घः ॥ १२॥ __ एषु अतो दी? भवति ॥ जसि शसि च । वच्छा। ङसि । वच्छाओ।
वच्छाउ । वच्छाहि । वच्छाहिन्तो। वच्छा । त्तोदोद्रुषु । वृक्षेभ्यः वच्छत्तो । ह्रस्वः संयोगे [१-४] इति ह्रस्वः ॥ वच्छाओ। वच्छाउ॥
आमि।वच्छाणाङसिव सिद्धे'त्तोदोदुग्रहणंभ्यसि एत्ववाधनार्थम्।। * भ्यसि वा ॥ १३ ॥ भ्यसादेशे परे अतो दीर्घा वा भवति॥ वच्छाहिन्तो वच्छेहिन्तो। वच्छासुन्तो वच्छेसुन्तो । वच्छाहि वच्छेहि। 1B लुक्. २ A °क् एते ते प. ३ A हि । वच्छेहि । व. १ B म्सो. ५P कुम्भौ .
कार
--
Page #87
--------------------------------------------------------------------------
________________
[अ°८. पा°३.]
१८५१
आजन:
तना
ज:13
____टाण-शस्येत् ॥ १४॥ दादेशे णेशसि च परे अस्य एकारो भवति ।। दाण । वच्छेण ॥ .. णेति किम् । अप्पणा । अप्पणिआ । अप्पणइआ ॥ शस् । वच्छे पेच्छ ।
भिस्भ्यस्सुपि ॥ १५ ॥ एषु अत एर्भवति ॥ सिस् । वच्छेहि । वच्छेहि । वच्छेहिं ।। भ्यस् ।
वच्छेहि । वच्छेहिन्तो। वच्छेसुन्तो सुम् । वच्छेसु ।। ____ इदुतो दीर्घः ॥ १६॥ सहकारस्य उकारस्य च भिसूभ्यस्सुप्सु परेषु दी?, भवति ॥ भिस् । 'गिरीहिं । बुद्धीहि । दहीहि । तरूहिं । घेणूहि । महहिं कयं ॥ भ्यस् । गिरीओ। वुद्धीओ। दहीओ । तरूओ।धेणूओ।महूओ आगओं ॥ एवं गिरीहिन्तो। गिरीसुन्तो आगओ इत्याद्यपि ॥ सुप् । गिरीसु। बुद्धीसु । दहीसुतरूसुधेणूसु । महूसु ठिअं॥ कचिन्न भवति। “दिअ-भूमिसु दाण-जलोल्लिआई। इ<त इति-किम् ! वच्छेहिं । व
च्छेसुन्तो । वच्छेसु । भिस्भ्यस्तुपीत्येव । गिरिं तरुं पेच्छ । __चतुरो वा ॥ १७॥
चतुर उदन्तस्य मिस्भ्यस्सुप्सु परेषु दीर्घो वा भवति ॥ चर्हि च. ___ उहि । चऊओ चउओ। चऊसु चउसु'।। कालते शसि ॥१८॥
ई इदुतोः शसि लुते दी| भवति । गिरी । बुद्धी । तरू । घेणू पेच्छ । __लुप्त इति किम् । गिरिणो तिरुणो पेच्छ ॥ इदुत इत्येव । वच्छे,
पेच्छ । जस्-शस् [३.१२] इत्यादिना शसि दीर्घस्य लक्ष्यानुरोधार्थों योगः । लुप्त इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्त्यर्थम् ।।
१ Bणे इति. २ B एद'. ३ A हि । वच्छेहि. . B तोदीं. ५ A °स्य भि'. ६ B जलेकि. . B इतूउकि. ८ B चतुरस्य उ. ९ B°हि. १० PB
सशस. १] निहाविधान नयना जो 1३, १२५] शनि म पवार तस्य चोयाशि३, १तिमपट्टार्थ
77.
२९वारदापवादप्रयोजनतनाशका
-
र्थोऽयं यों.
-
--
of
f
प्र
Page #88
--------------------------------------------------------------------------
________________
oc
[सिद्धहेम]
भनय
थायव.
अग्नय
च
अक्लीवे सौ ॥ १९ ॥ . . इदुतोक्लीवे नपुंसकादन्यत्र सौ दीर्थो भवति ॥ गिरी । बुद्धी । तरू। घेणू । अक्लीव इति किम् । दहिं । महुँ । साविति किम् । गिरि । बुद्धिं । तरुं । धेणुं । केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेर्मा ! देशमपीच्छन्ति । अग्गि । निहिं । वाउं । विहुं।
पुंसि जसो डउ डओ वा ॥ २० ॥ इदुत इतीह पञ्चम्यन्तं संबध्यते । इदुतः परस्य'जसः पुंसि अङ अओ इत्यादेशौ डितौ वा भवतः । अग्गउ अग्गओ। वायउ वायओ चिट्ठन्ति । पक्षे । अग्गिणो । वाउणो। शेषे अदन्तवद्भावाद् "अग्गी । वाऊ ॥ पुंसीति किम् । बुद्धीओ। घेणूओ । दहीई । महुई । जस इति किम् । अग्गी । अग्गिणो । वाऊ । वाउणो पेच्छइ। इदुत इत्येव । वच्छा ।
वोतो'डवो ॥ २१॥ उदन्तापरस्य'जसः पुंसिडित् अवो इत्यादेशो वा भवति ॥ साहवो। पक्षे । साहओ। साहउ । साहू । साहुणो । उत इति किम् । वच्छा ॥ पुंसीत्येव । धेणू । महूई ॥ जस इत्येव । साहू । साहुणो पेच्छ । ___ जस्-शसोर्णो वा ॥२२॥ इदुतः परयोर्जस्-शसोः'पुंसि णो इत्यादेशो वा भवति ॥ गिरिणो। तरुणो रेहन्ति पेच्छ वा । पक्षे। गिरी । तरू | पुंसीत्येव । दहीई। महई ।। जस्-शसोरिति किम् । गिरि । तुरुं ॥ इदुत इत्येव । वच्छा। वच्छे । जस्-शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । ज्वमुत्तरसूत्रेपि॥ वन
-
-
-
mmmmmmm.-
नन
3 A नहि. २ P बुद्धीठ. १P घेणूर
Page #89
--------------------------------------------------------------------------
________________
८. पा°३.]. ____ सि-ङसोः पुं-क्लीवे वा ॥ २३ ॥
पुंसि क्लीवे च वर्तमानादिदुतः परयोसिङसोर्णो वा भवति ॥ गिरिणो । तरुणो। दहिणो। महुणो आगो विआरो वा पक्ष।
से । गिरीओ! गिरीउ । गिरीहिन्तो । तरूओ। तरूउ । तरूहिन्तो ।। हिलुको निषेत्स्यते ।। डसः । गिरिस्त । तरुस्स । उसिङसोरिति किम् । गिरिणा । तरुणा कयं ॥ पुंक्लीन इति किम् । बुद्धी घेणूअ लद्धं समिद्धी वा '॥ इदुतः इत्येव । कमलाओ। कमलस्स।
टोणा ॥ २४ ॥ पुंक्लीवे वर्तमानादिदुतः परस्य'टा इत्यस्य णा भवति ॥ गिरिणा।गामणिणा। खलपुणा। तरुणा। दहिणा। महुणा , इति किम् । गिरी। तरू दहिं । महुँ । 'क्लीव इत्येव | बुद्धी । घेणूअ कयं । इदुत इत्येव । कमलेण ॥
क्लीवे खरान्म सेः ॥२५॥ क्लीवे वर्तमानात्स्वरान्तानानः सेः स्थाने म् भवति ॥ वणं । पेम्मं । दहि । महुँ । दहि महु इति तु सिद्धापेक्षया' । केचिदनुनासिकमपीच्छन्ति । दहिँ । महुँ । क्लीब इति किम् । वालो । बाला स्वरादिति इदुतो निवृत्त्यर्थम् ॥
जस्-शसं इँ-इं-णयः समाग्दीर्घाः ॥ २६॥ . क्लीवे वर्तमानान्नाम्नः परयोर्जस्-शसोः स्थाने ' सानुनासिकसानुस्वाराविकारौ णिश्चादेशा भवन्ति सुप्राग्दीर्घाः । एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः । ।जाई वयणाई अम्हे ॥*ई। उम्मीलन्ति पङ्कयाई पेच्छ वा चिट्ठन्ति । दहीइंजेम वा हुन्ति महई मुञ्च
पक जानि 1 B दिदुतो'. २ B गिरिहिन्तो 3 A B तरुहिन्तो. ४ B "ति ॥ गाम.
चनानि
५। टा. ६P तणं ७B पिम्म ८
नोन. ९ A Bश.
Page #90
--------------------------------------------------------------------------
________________
[सिद्धहेम' वाणि' फुल्लन्ति पङ्कयाणि गेण्ह वा । हुन्ति दहीणि जेम वा। एवं महणि ।। क्लीब इत्येव । वच्छा । वच्छे ॥'जस्-शस इति किम् ।
सुहं। ____ स्त्रियादीतौ वा ॥२७॥
स्त्रियां वर्तमानान्नानः परयोर्जस्-शसोः 'स्थाने प्रत्येकम्'उत् ओत् नि इत्येतौ सप्राग्दीघौं वा भवतः ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ।। __ मालाउ मालाओ । वुद्धी बुद्धीओ । सहीउ सहीओ। घेणूउ धे
णूओ । वहूउ वहूओ पक्षे । माला । बुद्धी । सही। धेणू । वहू स्त्रियामिति किम् । वच्छा। जस्-शस इत्येव । मालाए कयं ।।
ईतः सेवा वा ॥२८॥ स्त्रियां वर्तमानार्दाकारान्तात् सेर्जस्-शसोश्च' स्थाने आकारो वा भवति ॥ एसा हसन्तीआ । गोरीआ चिट्ठन्ति पेच्छ वा । पक्षे। हसन्ती । गोरीओ
टा-डस्-डेरदादिदेवा तु उसेः ॥ २९ ॥ स्त्रियां वर्तमानान्नाम्नः परेषां टाङस्ङीनां स्थाने प्रत्येकम् अत् आत् इत् एतु इत्येते चत्वार आदेशाः सप्राग्दीर्घा भवन्ति + ङसेः पुनरेते .. समाग्दीर्घा वा भवन्ति । मुद्धामा मुद्धाइ । मुद्धाए कयं मुहं ठिों में वा॥ कप्रत्यये-तुमुद्धिआओ मुद्धिआइ। मुद्धिआए । कमलिआ कमलिआइ। कमलिआए। बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए कयं' "विहओ ठिअं वा सहीअ । सहीआ। सहीइ । सहीए'कयं व-. यणं'ठिों वा॥ घेणूअ । घेणूआ। घेणूइ । धेणूए'कयं 'दुद्धं ठिअं', या। वहअ । वहुआ। वहूइ । वहूए कयं भवणं ठिअंवाउसेस्तु वा। मुद्धा मुद्धाइ । मुद्धाए । वुद्धीअ । वुद्धीआ । वुद्धीइ । बुद्धीए । सहीअ । सहीआ। सहीइ । सहीए ॥ घेणूअ । धेणूआ।
१ A उत ओत ई. २ B चिट्ठति. ३ B हसंतीओ. ४ B°ी म° ५ P सुई. ६P B°ए । बु.
51 ३
.
मध्यामुग्धोया-नुभवायलनेने जास्त
Page #91
--------------------------------------------------------------------------
________________
संघना
[८. पा३.] घेणूइ । घेणूए । वडूअ । वहुआ। वह्वइ । वहूए आगओ। पक्षे । मुद्धाओ। मुद्धाउ । मुद्धाहिन्तोरईओ रईउ । रईहिन्तो'। धेणूओ। घेणूउ । धेणूहिन्तो । इत्यादि । शेषेदन्तवत् [३.१२४] अतिदेशात् जस्-शस्-सि-तो-दो-द्वामि दीर्घः [३.१२] इति दीर्घत्वं पक्षेपि भवति ॥ स्त्रियामित्येव । वच्छेण । वच्छस्स । वच्छम्मि ।
वच्छाओ । टादीनामिति किम् । मुद्धा । बुद्धी। सही। धेणू । बहू ॥ ___नात 'आत् ॥ ३०॥ स्त्रियां वर्तमानादादन्तानाम्नः परेषां टाङडिङसीनामादादेशो न भवति ॥ मालाअ ।मालाइ । मालाए कयं सुहं ठिअं आगओ वा।
प्रत्यये डीन वा ॥ ३१ ॥ अणादिसूत्रेण [हे०२.४.] प्रत्ययनिमित्तो यो अरुक्तः स स्त्रियां वर्तमानान्नानो वा भवति । साहणी। कुरुचरी। पक्षे। आत् [हे. २.४.] इत्याप् । साहणा। कुरुचरा ।।
अजातेः पुंसः ॥ ३२॥ अजातिवाचिनः'पुल्लिङ्गात् स्त्रियां वर्तमानात्' डीर्वा भवति ॥ नीली नीला काली काला'। हसमाणी हसमाणा। सुप्पणही सुप्पणहा। इमीए इमाए। इमीणं इमाणं '। एईए एआए । एईणं एआणं । अजातेरिति किम् । करिणी । अया। एलया ।। अप्राप्त विभाषेयम् ।
तेन गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव डीः॥ ___किंयत्तदोस्यमामि ।। ३३ ॥
सिअमूआमूवर्जिते स्यादौ परे' एभ्यः स्त्रियां डीर्वा भवति ॥ 1 कीओ। काओ। कीए । काए। कीसु । कासु । एवं । जीओ। । जाओ। तीओ। ताओ। इत्यादि । अस्यमामीति किम् । का। जा। साँ। कं । जं । तं । काण । जाण । ताण । १ Bक्षे भ. २ A इमाणं । अना.३ B प्राप्तवि. : B डी. ५ B° मिसि ॥ ३३ ॥
वाम
-
जा'
का
।
2ठा.
-
अम.६
७ B ता.
° उ. 49
Page #92
--------------------------------------------------------------------------
________________
[सिद्धहेम],
F- An
स्याथ
डा.
हनामा
THA
छाया-हरिद्रयोः ॥ ३४ ॥ . अनयोराप्रसङ्गेनाम्नः स्त्रियां कीर्वा भवति ॥ छाही छायाँ । हलही हलहा ॥ __खस्रादेर्डा ॥ ३५॥ खस्रादेः स्त्रियां वर्तमानात् डा प्रत्ययो भवति । ससा, नणन्दा। दुहिआ। दुहिआहिं । दुहिआसु । दुहिआ-सुओ। गउआ॥..
हिट सुन ____ ह्रसोमि ॥ ३६॥ स्त्रीलिङ्गस्य नाम्नोमि परे हस्खो भवति ॥ मालं । नई । वहुं । हसमाणिं । हसमाणं पेच्छ । अमीति किम् । माला । सही। वहू।
नामच्या सौ मः ॥ ३७॥ आमच्यार्थात्परे सौ सति क्लीबे स्वरान्म् सेः [३.२५] इति यो म् उक्तः स न भवति ॥ हे तण । हे दहि । हे महु । __डो दीर्घा वा ॥ ३८॥
आमत्र्यार्थात्परे सौ सति अतः सेझैः ३.२] इति यो नित्यं डोः प्राप्तो "यश्च अक्लीवेसौ ३.१९] इति इदुतोरकारान्तस्य चे प्राप्तो दीर्घः स वा __ भवति । हे देव हे देवो ॥ हे खमा-समण हे खमा-समणो। हे __ अज हे अजो ॥ दीर्घः' । हे हरी हे हरि । हे, गुरू हे गुरु। - जाइ-विसुद्धेण पहू । हे प्रभो इत्यर्थः । एवं दोणि पहू जिअलोपक्षे । हे पहु । एषु प्राप्ते विकल्पः॥ इह त्वप्राप्ते हे गोअमा हे गोंअम । हे कासवा हे कासव रेरे चप्फैलया । रेरे निग्घिणया ॥
""
के ऋतोद्वा ॥ ३९॥ अकारान्तस्यामन्त्रणे सौ परे अकोरोन्तादेशो वा भवति ॥ हे पितः । हे पिअ ॥ हे दातः । हे दाय । पक्षे। हे पिअरं। हे दोयार।
१ B छाहा. २ A डा. ३ B°दा । दहिआहि. " A °दीौं . ५ B आमंत्र्यात्परे. ६ B°ति नित्य. ७B डो. A चापा.९B दोणि. १० B जी. ११ Bचप्फला. १२ B अकारांता. १३ B दाअर.
Page #93
--------------------------------------------------------------------------
________________
का.मनासा
[°८. पा३.]
नाम्न्यरं वा ॥ ४०॥ ऋदन्तस्यामन्त्रणे सौ परे 'नाग्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ॥ हे पितः । हे पिअरं। पक्षे । हे पि ॥ नानीति किम् । हे कर्तः । हे कत्तार ।।
वाप ए॥४१॥ आमूत्रणे सौ परे आप एत्वं वा भवति ॥ हे माले। हे महिले।
अजिए। पजिए । पक्षे। हे माला । इत्यादि । आप, इति किम् । हे ." , पिउच्छा । हे माउच्छा । बहुलाधिकारात् क्वचिदोत्वमपि । अम्मो द __ भणामि भणिए महिला नशाले यes
ईदूतोईस्वः॥४२॥ आमन्त्रणे सौ परे ईद्वदन्तयोर्हस्वो भवति ॥ हे नइ । हे गामणि । हे समणि । हे वहु । हे खलपु॥
किपः ॥४३॥ क्विबन्तस्येदूदन्तस्य ह्रस्वो भवति ॥ गामणिणा । खलपुणा । गामणिणो। खलपुणो।
ऋतामुदस्यमौसुवा॥ ४४ ॥ - सिअम्औवर्जिते' अर्थात् स्यादौ. परे ऋदन्तानासुदन्तादेशो वा ना भवति ॥ जस् । भत्तू । भत्तुणो भत्तउ भत्तओ। पक्षे। भत्तारा
शस् । भत्तू । भत्तुणो। पक्षे। भत्तारे था। भत्तुणा। पक्षे। भत्तारेण ॥ = भिस् । भत्तूहिं । पक्षे । भत्तारेहिं । उसि । भत्तुणो। भत्तूओ। भतूं भत्तूहि भत्तूहिन्तो। पक्ष भत्ताराओ। भत्ताराउ । भत्ता-लत्ते
5
P°ति । हे पिअरं २ Bहे तार. ३ B°ले । आर्यिका । अ. ४ A त्वमिति. , ५A °णि । हे वह. B विप. ७P णो । गामाणिसुओ। खलपुमुहं ॥ . . B
णो। गामणिसुओ खलपुसुओ॥ऋ. ८P ते स्या. ९ B भत्तारो. १०. B°TI भत्तहिन्तो. ११ A°ओ। भत्ताराहि.
Page #94
--------------------------------------------------------------------------
________________
[सिद्धहेम]
राहि । भत्ताराहिन्तो । भत्तारों । ङस् । भत्तुणो । भत्तुस्स । पक्षे । भत्तारस्सं । सुप् । भत्तूसु। प्रक्षेत्र भत्तारेसु ॥ बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति' जस्शस्ङसिङस्सु । पि'उणो। जामाउणो । भाउणो टायाम् । पिउणा मिसि। पिऊहिं।
सुपि। पिऊसु । पक्षे । पिअरा । इत्यादि । अस्यमौस्विति किम् ।सि। पिआ॥ अम् । पिअरं । औ पिरा - द्विवचनने का
आरः'स्यादौ ॥ ४५ ॥ स्यादौ परे ऋत आर इत्यादेशो भवति ॥ भत्तारो । भत्तारा । भतारं । भत्तारे । भत्तारेण भत्तारोहिं ॥ एवं ङस्यादिषूदाहार्यम् ।। लुप्तस्याद्यपेक्षया । भत्तार-विहिन ___ आ अरा मातुः॥ ४६॥ मातृसंबन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशौ भवतः॥ माआ। माअरा । माआउ । माआओ। माअराउ । माअराओ मा। माअरं । इत्यादि । बाहुलकाज्जनन्यर्थस्य आ देवतार्थस्य तु अरा' इत्यादेशः। माआएँ कुच्छीए । नमो मायराण ॥ मातुरिद वा" [१.१३५] इतीत्त्वे'माईण इति भवति ॥ ऋतामुद [३.४४] इत्यादिना उत्त्वे तु माऊए समनिअं वन्दे इति ॥ स्यादावित्येव । माइ
-ता
एवि
नम.
माता inासमन्वितं वन्द "देवो । माइ-गणां ॥
नाम्न्यरः ॥ ४७॥ ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो' भवति ॥ प्र; पिअरा । पिअरं । पिअरे । पिअरेण । पिअरेहिं । जामायरा । जामायरंजामायरे । जामायरेण । जामायरेहिं । भायरा । भायरं। ' भायरे । भायरेण । भायरेहिं ।
+ B °रा ॥ भ्यस् । भत्त । भत्तुओ । भत्तूहिन्तो । भत्तूसुन्तो । पक्षे । भत्ताराओ। । भत्ताराउ । भत्ताराहि । भत्तारेहि । भत्ताराहिन्तो । भत्तारोहिन्तो । भत्तारासुन्तो।। भत्तारेसुन्तो।..२ B °स्स । आम् । भत्तूणं । भत्तूण । पक्षे । भत्ताराणं । भत्ताराण-डि। भत्तुम्मि । पक्षे । भत्तारे । भत्तारम्मि। ३ B पिउसु. ४ B कि । पिआ. ५ P भत्तारेहि. . ६ A समुन्निनं. ७ A माइमणो. ८ P पिअरेहि. ९ B२ । जामाअरेण.
Page #95
--------------------------------------------------------------------------
________________
~१२)
[अ°८. पा ३.] ___ आसौ न वा॥४८॥
प्र. १८० ऋदन्तस्य सौ परे आकारो वा भवति ॥ पिआ। जामाया । भाया।
कत्ता पक्षे । पिअरो। जामायरो । भायरो। कत्तारो॥ ___ राज्ञः॥४९॥
राज्ञो नलोपेन्त्यस्य आत्वं वा, भवति सौ परे । राया। हे राया। पक्षे। आणादेशे। रायाणो॥ है राया। हे रायमिति तु शौरसेन्याम् । एवं हे अपं । हे अप्प॥
जस्-शस्-सि-ङसां णो ॥५०॥ राजन्शब्दात्परेषामेषां णो इत्यादेशो वा भवति ॥ जस् । रायाणो चिट्ठन्ति । पक्षे । राया ॥ शस्। रायाणो पेच्छ । पक्षे । राया। राए ॥ उसिः। राइणो रण्णो आगओ। पक्षे। रायाओं। रायाउ । रायाहि । रायाहिन्तो। राया । उस् । राइणो रण्णो धणं । पक्षे। रायस्स।.
टोणा ॥५१॥ राजनशब्दात्परस्य टा इत्यस्य णा इत्यादेशो वा भवति ॥ राइणा। रैण्णा । पक्षे। रायेण कयं । ___ इर्जस्य णो-णा-डौ ॥ ५२॥ राजन्शब्दसंबन्धिनो जकारस्य' स्थाने णोणाडिषु परेषु' इकारो वा भवति ॥ राइणो चिट्ठन्ति पेच्छ आगो धणं वा । राइणा कयं ।' राइम्मि । पक्षे । रायाणो'। रंणो । रायणीं । राएण । 'रायम्मि।
इणममामा ॥५३॥ राजनशब्दसंबन्धिनो जकारस्य अमाम्भ्यां सहितस्य स्थाने इणम् ', इत्यादेशोवाभवतिराइणं पेच्छा राइणं धणं पारायं । राईणं॥ i . A पेऽतस्य. -Bहे रा. ३ A हे अप्पं । जसू. ४ A तु. ५ B°ओ
वैननो
एम-प्रत्ययः
गआउ. ६ B रण्णा । राए". ७ A °न्दस्यसं. ८ A चेति. ९P रणो। रण्णा।राएण. 10Aणारायम्मि.
Page #96
--------------------------------------------------------------------------
________________
12. ५०
11.ऽत्यस्यमान.
[सिद्धहेम] इंद्भिस्भ्यसाम्मुपि ॥ ५४॥ राजन्शब्दसंबन्धिनो जकारस्य' भिसादिषु परतो वा ईकारो भवति ॥ भिस् । राईहि ॥ भ्यस् । राईहि । राईहिन्तो । राईसुन्तो। आम् । राईणं ॥ सुप् । राईसु । पक्षे । रायाणेहि । इत्यादि ।
आजस्य'या-ङसि-ङस्मुसणाणोष्वण ॥ ५५ ॥ राजन्शब्दसंबन्धिन' आज इत्यवयवस्य टाङसिङस्तुणा णो इत्यादेशापन्नेषु परेषु अण् वा भवति ॥ रण्णा राइणा कयं । रण्णो राईणो आगो धणं वा । टाङसिङस्स्विति किम्'। रायाणो चिट्ठन्ति पेच्छ वा । सणाणोष्विति किम् । राएण। रायाओ। रायस्स।
पुंस्यन आणो राजवञ्च ॥५६॥ पुल्लिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति पक्षे - यथादर्शनं राजवत् कार्यं भवति ।-आणादेशे च अतः सेझैः [३.२]
इत्यादयः प्रवर्तन्ते । प्रक्षे तु राज्ञः जस्-शस्-सि-सां णों [३.५०] टोणा [३.२४] इणममामा [३.५३] इति प्रवर्तन्ते ॥ अप्पाणो। "अप्पाणा । अप्पाणं अप्पाणे । अप्पाणेण । अप्पाणेहि अप्पाणाओ। अप्पाणासुन्तो अप्पाणस्स । अप्पाणाण । अप्पाणम्मि । अप्पाणेसु । अप्पाण-कयं पक्षे । राजवत् । अप्पा । अप्पो'। हे अप्पा । हे अप्प । अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ । अप्पणा। अप्पेहिं । अप्पाणो । अप्पाओ। अप्पाउं । अप्पाहि । अप्पाहिन्तो। अप्पा । 'अप्पासुन्तो । अप्पणी घेणं । अप्पाणं । अप्पे । अप्पेसु ।। रायाणो । रायाणा रायाणं । रायाणे । रायाणेण । रायाणेहि। रायाणाहिन्तो। रायाणस्स । रायाणाणं । रायाणम्मि । रायाणेसु । पक्षे राया। इत्यादि । एवं जुवाणो। जुवाण-जणो । जुआ। वम्हा
+ B राईहिं. २ B भ्यम् । राईहितो. ३ B°णाणेव. ४ B राईणो. ५ Bणाणेष्वि. | Aणं । अप्पाणी । अप्पणो । अप्पाणेण. ७ B अप्पाणेहि. ८ A °प्पा । अप्पाणो'.
A चेति. 1. A °उ । अप्पेहि । अप्पा. १, A धणं । अप्पे । १२ A रायणो. १३ A रायाणाहि. १: A रायाणासु.
राणा .
अणाणा पाण। अप्पा ६EHो.
1
.
१३.J
-
Page #97
--------------------------------------------------------------------------
________________
उक्षन् । उच्छाण
तक्षन सुधार
उहा॥
पूनमय
arrI
Taliगता
[८. पा°३.]
। अश्चन् णो । बम्हा। अद्धाणो। अद्धा प्रावन-पथ्थर गावाणो । गावा। पूसाणो पूसा । तक्खाणो। तक्खा ॥ मुद्धाणो। मुद्धा ॥श्चन् । साणो। सा ॥ सुकर्मणः पश्य । सुकम्माणे पेच्छ । निएइ कह सो सुकम्माणे । पश्यति कथं स सुकर्मण इत्यर्थः ।।
पुंसीति-किम् । शर्म । सम्म । ___ आत्मनष्टो णिआ णइआ ॥ ५७ ॥
आत्मनः परस्याष्टायाः स्थाने आ णइआइत्यादेशौ वा भवतः ॥ ..! अप्पणिआ पाउसे उवगयम्मि । अप्पणिआ य विअड्डि .खाणिआ। 'अप्पणइआ। पक्षे । अप्पाणेण ॥ . अतः सर्वादेर्डेजसः ॥ ५॥ सर्वादेरैदन्तात्परस्य जसः' डि ए इत्यादेशो भवति ॥ सव्वे । अन्ने । जे । ते। के। एके। कयरे । इयरे । एए ।। अत इति किम् । सव्वाओ रिद्धीओ। जर्स इति किम् । सव्वस्स।
'सि-म्मि-त्थाः ॥ ५९॥ सर्वादेरकारात्परस्य के स्थाने सि म्मि त्यं एते आदेशा भवन्ति । सव्वस्सिं । सव्वम्मि । सव्वत्थ । अन्नस्ति । अन्नम्मि । अन्नत्य । एवं सर्वत्र ।। अत इत्येव । अमुम्मि ।
न वानिदमेतदो हिं ॥ ६॥ इदम्एतद्वर्जितात्सर्वादेरदन्तात्परस्य' हिमादेशो वा भवति । सव्वहिं । अन्नहिं । कहिं । जहिं । तहिं । बहुलाधिकारात् किंयतद्भयः खियामपि । काहिं । जाहिं । ताहि ॥ बाहुलकादेव किंयत्तदोस्यमामि"[३.३३] इति' डीनास्ति । पक्षे । सम्वस्सि । स
रि पछता B°माणोपे'. २ B निएकह. ३ PB °म्माणो. , Bडज'. ५A दे. रतःप. ६ B °त ए आदे. ७ P वुद्धीओ. ८ B जसीति. ९P कारान्ताप . B°या. "A"र्जितस्य सर्वांदेरतः प०.
15
ए
JI
Page #98
--------------------------------------------------------------------------
________________
[सिद्धहेम]
व्वम्मि । सव्वत्थ । इत्यादि । स्त्रियां तु पक्षे । काए। कीए । जाए। जीए । ताए । तीए । इदमेतद्वर्जनं किम्'। ईमस्सि । एअस्सि।।
आमो डेसि ॥ ६१ ॥ सर्वादेरकारान्तात्परस्यामो डेसिमित्यादेशो वा भवति ॥ सव्वेसि । अन्नेसिं । अवरेसिं । इमेसिं । एएसिं । जेसि । तेसिं । केसि । पक्षे। सव्वाण । अन्नाण । अवराण । इमाण । एआण । जाण । ताण । काण ॥ बाहुलकात् स्त्रियामपि । सर्वासाम् । सव्वेसि ॥ एवम् अन्नेसिं । तेसिं॥
कितन्या डासः॥२॥ किंतद्भयां परस्यामः स्थाने डास इत्यादेशो वा भवति ॥ कास। तास । पक्षे । केसि । तेसिं॥ __किंयत्तन्यो उसः॥ ६३ ॥ एभ्यः परस्य सः स्थाने डास इत्यादेशो वा भवति । सः सः [३.१०] इत्यस्यापवादः । पक्षे सोपि भवति । कास। कस्स । जास। जस्स । तास । तस्स '" बहुलाधिकारात्' किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा। कस्या धनम् । कास धणं । तस्या धनम् । तास धणं । पक्षे । काए । ताए .
ईद्भयःस्सा से || ६४॥ किमादिभ्य ईदन्तेभ्यः परस्य उसः स्थाने स्सा से इत्यादेशौ वा भवतः टा-स्-डेरदादिदेद्वा तु उसेः [३.२९] इत्यस्यॉपवादः। पक्षे अदादयोपि ॥ किस्सा । कीसे। कीअ । कीआ । कीइ । कीए । जिस्सा। जीसे। जी । जीआ। जीइ । जीए ॥ तिस्सा। तीसे। तीअ । तीआ। तीइ । तीए ।
, B सव्वाण । अन्नस्सि । अन्नम्मि । अन्नन्थ इत्यादि. २ B इदमस्सि. ३ B : सिम्. ४ A राप, ५ B : सि. ६ A °रस्य सर्वादेरामः, ७ A उसे:. ८ PB इत्येतावादे.
Page #99
--------------------------------------------------------------------------
________________
तध
पण
[७°८. पा°३.] ९५
हे हे डाला हुआ काले ॥६५॥ किंयत्तद्भ्यः कालेभिधेये छः स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति । हिंस्सिम्मित्थानामपवादः । पक्षे तेपि भवन्ति । काहे । काला। कइआ ॥ जाहे । जाला । जइआ। ताहे । ताला । तइआ. सयगृहयत:४६
ताला जाअन्ति गुणा जाला ते सहिअएहिं घेप्पन्ति । पक्षे । कहिं । कस्सि । कम्मि । कत्थ । . ङसेहा ॥ ६६ ॥ किंयत्तद्भ्यः परस्य उसेः स्थाने म्हा इत्यादेशो वा भवति ॥ कम्हा। जम्हा । तम्हा । पक्षे। काओ । जाओ। ताओ।
तदो डो॥ ६७ ॥ तदः परस्य उसे? इत्यादेशो वा भवति ॥ तो । तम्हा ॥
किमो डिणो-डीसौ ॥ ६॥ किमः परस्य ङसेडिणो डीस इत्यादेशौ वा भवतः॥ किणो । कीस । कम्हा। ___ इदमेतत्कियत्तद्भयष्टो डिणा॥ ६९ ॥ ऐभ्यः' सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने 'डित् इणा इयादेशो वा भवति ॥ इमिणा । इमेण ॥ एदिणा । एदेण'। किणा। केण ॥ जिणा। जेण । तिणा । तेण ॥ __तदो णः स्यादौ कचित् ॥ ७० ॥ तदः स्थाने' स्यादौ परे' ण आदेशो भवति क्वचित् लक्ष्यानुसारेण॥ णं पेच्छ । तं पश्येत्यर्थः । सोअइ अणं रहुवई । तमित्यर्थः।। स्त्रियामपि। हत्थुन्नामिअ-मुहीं णं तिअडा। तां त्रिजटेत्यर्थः ।
प्रपा
स्त
न्द्रामिन
मना
. B °न्ति ॥ रवि-किरणाणुग्गहिआई हुन्ति कमलाई कमलाई ॥ प. २ A कीसा. __३ A एभ्योऽकारांतेभ्यः परस्या. सर्वादेष्या. " A °यर्थः । णेण.
50
Page #100
--------------------------------------------------------------------------
________________
[सिद्धहेम]
काच ५.
५८
६-१२
णेण भणिअं । तेन भणितमित्यर्थः ॥ तो णेण कर-यल-द्विआ। तेनेत्यर्थः ॥ भणिशं च णाए । तयेत्यर्थः ।। णेहि कयं । तैः कृतमित्यर्थः । णाहिं कयं । ताभिः कृतमित्यर्थः ।
किमः'कस्त्र-तसोश्च ॥ ७१ ॥ किमः को भवति स्यादौ त्रतसोश्च परयोः ॥ को। के। कं । के केण ॥ त्र । कत्थ ॥ तस् । कओ। कत्तो। कदो । ___ इदम इमः ॥ ७२ ॥ इदमः स्यादौ परे'इम आदेशो भवति ॥ इमो। इमे । इमं । इमे । इमेण ॥ स्त्रियामपि । इमा॥
पुं-स्त्रियो वायमिमिआ सौ ॥७३॥ इदम्शब्दस्य' सौ परे अयमिति पुल्लिङ्गे इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः । अहवायं कय-कजो। इमिआ वाणिअ-धूआ। पक्षे । इमो। इमा ॥
स्सि-स्सयोरत् ॥ ७४॥ इदमः' सि स्स इत्येतयोः परयोरट् भवति वा॥ अस्ति। अस्स । पक्षे। इमादेशोपि । इमसि । इमस्स ॥ बहुलाधिकारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः, एषु आभिरियर्थः ।।
डेर्मेन हः ॥ ७ ॥ इदमः कृतेमादेशात् परस्य के स्थाने मेन सह ह आदेशो वा भवति । इह । पक्षे । इमसि । इमम्मि ।
नत्थः ॥ ७६ ॥ इदमः परस्य ः स्सि-म्मि-स्थाः [३.५९.] इति प्राप्तः स्थो न भवति ॥ इह । इमस्ति । इमम्मि ।
वाणिज
वलिकराव्दात. प्रशाधेश
-
-
, B कृतं ॥ णा
• A °मितिआ. ३ A आभिः । डे'. ४ A इमस्सि.
Page #101
--------------------------------------------------------------------------
________________
!' [अ°८. पा°३.] ९७ 1 णोम्-शस्टा भिसि ॥ ७७॥ '. इदमः स्थाने अम्शस्टाभिस्सु परेषु ण आदेशो वा भवति ॥ णं
पेच्छ। णे पेच्छ। णेण । हिँ कयं । पक्षे। इमं । इमे। इमेण ।
इमेहि। ___अमेणम् ॥ ७८ ॥ इदमोमा सहितस्य' स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥ ___ क्लीवे स्यमेदमिणमोच'॥ ७९ ॥ नपुंसकलिङ्गे वर्तमानस्येदमः' स्यम्भ्यां सहितस्य इदम् इणमो
इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठा में पेच्छ वा
किमः किं ॥८॥ - किम क्लीबे वर्तमानस्य' स्यम्भ्यां सह किं भवति '॥ किं कुलं .. तुह! किंकि ते पडिहाई ॥
वेद-तदेतदो डसाम्भ्यां से-सिमौ ।। ८१ ।। इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुणा। अस्य शीलं गुणा वैत्यर्थः । सिं उच्छाहो। एषाम् उत्साह इत्यर्थः"। तद् से सीलं। तस्य तस्या वेत्यर्थः । सिं गुणा । तेषां तासां वे. त्यर्थः । एतद् । से अहि । एतस्याहितमित्यर्थः । सिं गुणा । सिं
सीलं । एतेषां गुणाः शीलं वेत्यर्थः। पक्षे। इमस्स। इमेसिं। इही माण । तस्स । तेसिं । ताण ! एअस्स । एएसिं । एआण । इदंतदो": रामापि सेआदेशं कश्चिदिच्छति ॥
P Bणेहि. २ B इमेहि. ३ A "हाअड. ४ B शील. ५ B केचिदिच्छति.
बप्रतिजानि
a
S
Page #102
--------------------------------------------------------------------------
________________
[सिद्धहेम]
ई
वैतदो ङसेस्तो चाहे ॥ २॥ एतदः परस्य'डसेः स्थाने तो ताहे इत्येतावादेशौ वा भवतः ॥ ॥ एत्तो । एत्ताहे । पक्षे । एआओ। एआउ । एआहि । एआहिन्तो।। एआ॥
त्थे च तस्य लुक् ॥ ८३ ॥ एतदस्त्थे परे चकारात् त्तो ताहे इत्येतयोश्च परयोस्तस्य लुग् भवति ॥ एत्थ । एत्तो । एत्ताहे ॥
एरदीतौ म्मौ वा ॥ ४ ॥ एतद' एकारस्य ड्यादेशे म्मौ परे अदीतौ वा भवतः ॥ अयम्मि। ईयैम्मि । पक्षे । एअम्मि वैसेणमिणमो सिना ॥ ८५॥ सह' एस इणम् इणमो. इत्यादेशा वा भवन्ति ।।
, स्वास्ताव एस गई। सव्वाणवि सहाओञ्चिअ ससहरस्स ॥ एस सिरं । इणं । इणमो । पक्षे । एअं। एसा । एसो॥ __तदश्चतः सोल्लीवे ॥ ८६ ॥ तद एतदश्च तकारस्य सौ परे अक्लीवे सो भवति । सो पुरिसो। सा महिला । एसो पिओ। एसा मुद्धा । सावित्येव । ते एए धन्ना। ताओ एआओ महिलाओ । अक्लीव इति किम् । तं एअं वणं ॥
वादसो दस्य होनोदाम् ॥ ८७॥ अदसो दकारस्य' सौ परे' ह आदेशो वा भवति तस्मिंश्च कृते “अतः से?: [३.३.] इत्योत्वं शेपं संस्कृतवत् [४.४४८.] इत्यति-- देशाद् आत् [हे० २.४.] इत्याप् क्लीवे स्वरान्म् से: [३.२५.] इति मश्च
. P चहे. २ A °ओ । एआदि ३ A °हिंतो । धे'. ४ P इम्मि . । ५ B मुद्दा. ६ Bता ए. ७B भग.
मही
:
एतदः सिना सस्यापि
एषा गनि.. सर्वेषामपाधिचाने चाव एव शोधस्य त
Page #103
--------------------------------------------------------------------------
________________
"
मम्मान - ८. पा३.]
९९ सो पुकव यो महिला अन । सो मोर न भवति ॥ अह पुरिसो। अह महिला। अह वर्ण। अह मोहो या पर-गुण-लहुअयाइ'। अह णे हिअएण हसइ मारुय-तणओ ।
असावस्मान् हसतीत्यर्थः । अह कमल-मुही। पक्षे । उत्तरेण मुरादेशः । अमू पुरिसो। अमू महिला । अमुं वणं॥
मुः स्यादौ ॥ ८८॥ अदसो दस्य स्यादौ परे मुरादेशो भवति ॥ अमू पुरिसो। अमुणो पुरिसा। अमुं वणं। अमूई वेणाई। अमूणि वणाणि । अमू माला। अमूउ अमूओ मालाओ। अमुणा। अमूहिं ।। उसि । अमूओ। अमूउ । अमूहिन्तो । भ्यस्। अमूहिन्तो। अमूसुन्तो। उस् । अमुणो। अमुस्स ॥ आम्। अमूण ।। डि। अमुम्मि॥ सुप् । अमूसु॥
म्भावयेऔ वा॥ ८९॥ अदसौन्त्यव्यञ्जनलुकि 'दकारान्तस्य स्थाने ज्यादेशे म्मौ परतः' अय इअ इत्यादेशौ वा भवतः । अयम्मि । इअम्मि । पक्षे । अमुम्मि ॥
युष्मदस्तं तुं तुवं तुह तुम सिना॥ ९० ॥ युष्मदः सिना सह तं तु तुवं तुह तुम इत्येते पञ्चादेशा भवन्ति । ” तं तु तुवं तुह तुमं दिट्ठो॥
भे तुब्भे तुज्झ तुम्ह तुम्हे उरहे जसा ।। ९१॥ युष्मदो जसा सह भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे' इत्येते षडादेशा भवन्ति । भे तुब्भे तुज्झ तुम्ह तुम्हे उय्हे चिट्ठह । भो म्हज्झौ वा [३.१०४.] इति वचनात् तुम्हे। तुझे । एवं चाँष्टरूप्यम् ।।
तं तुं तुम तुवं तुह तुमे तुए अमा ॥ ९२ ॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥ तं तुं तुमं तुवं तुह तुमे तुए वन्दामि ॥
१P B°हुआई. २ Bधणाई. ३ P तुब्भ तु. ५ B उज्झे. ५ B उरहे चिट्टह. ६ A चेहह. B°रूपाणि.
Page #104
--------------------------------------------------------------------------
________________
१००
[सिद्धेहम] वो तुज्झ तुन्भे तुम्हे उरहे भेशसा ॥ ९३॥ मे २१२ गुष्मदुः' शसा, सह' एते पडादेशा भवन्ति ॥ वो तुज्झ तुभे । "भो म्हज्झौ वैति वचनात्' तुम्हे तुज्झे तुम्हे उव्हे भै पेच्छामि ॥
भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइया ॥९॥ युष्मदष्टा- इत्यनेन सह पते एकादशादेशा' भवन्ति ॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ जम्पिअं॥
भे तुब्भेहि उज्झेहि उम्हेहिं तुम्हेहिं उव्हेहि भिसा'॥ ९५ ।। युष्मदो' भिसा सह एते पडादेशा भवन्ति ॥ भे । तुम्भेहिं । “भो म्ह-ज्झौ वैति वचनात्'तुम्हेहिं तुज्झेहि उज्झेहिं उम्हेहिँ तुम्हेहिं उल्हेहि भुत्तं । एवं चाप्टरूप्यम्॥
तइ-तुव-तुम-तुह-तुब्भाङसौ ॥ ९६ ॥ युष्मदो सौ पञ्चम्यैकवचने परत एते पञ्चादेशा भवन्ति । ङसेस्तु त्तोदोदुहिहिन्तोलुको यथाप्राप्तमेव ॥ तइत्तो । तुवत्तो। तुमत्तो । तुहत्तो। तुम्भत्तो भोम्ह-ज्झौ वैति वचनात् तुम्हत्तो। तुज्झत्तो॥ एवं दोदुहिहिन्तोलुक्ष्वप्युदाहार्यम् ॥ तत्तो इति तु त्वत्त इत्यस्य वलोपे सति॥ __ तुम्ह तुम तहिन्तो डसिना ॥ ९७ ॥ युप्मदो इसिना सहितस्य' एते त्रय आदेशा भवन्ति ॥ तुम्ह तुभ तहिन्तो आगओ'भो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ'। एवं च पञ्च रूपाणि'॥ __तुभ तुहोरहोम्हा भ्यसि ॥ ९८ ।। युष्मदा भ्यसि परत एते चत्वार आदेशा भवन्ति ॥ भ्यसस्तु यथाप्राप्तमेव ॥ तुन्मत्तो । तुम्हत्तो। उहत्तो। उम्हत्तो। व्भो म्ह
तुम् दन्छ तु. २ B तुम्भे उन्झे नु. : A "हि. P उम्भहि. ५.B नदि ताहति । 'नेपा'. Aलुकरा.
Page #105
--------------------------------------------------------------------------
________________
[अ°८. पा°३.]
१०१ ज्झौ वेति वचनात् तुम्हत्तो । तुज्झत्तो। एवं दोदुहिहिन्तोसुन्तोप्वप्युदाहार्यम् ॥
तई-तु-ते-तुम्ह-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ-ए-तुब्भोभोव्हा'ङसा ॥ ९९ ॥ युष्मदो ङसा षष्टयेकवचनेन सहितस्य'एते अष्टादशादेशा भवन्ति। तइ ।।ते। तुम्हें । तुह । तुहं । तुव । तुम। तुमे। तुमो। तुमाइ । दि । दे। इ । ए । तुब्भ । उब्भ । उयह धणं ।। ब्भो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ'। उम्ह । उज्झ। एवं च द्वाविंशती
रूपाणि । ! . तु वो में तुब्भ तुभं तुब्माण तुवाण तुमाण तुहाण उँम्हाण
आमा ॥१०॥ युष्मद आमा सहितस्य एते दशादेशा भवन्ति ॥ तु । वो। भे। तुभ । तुभं । तुब्माण । तुवाण। तुमाण । तुहाण । उम्हाण । क्त्वा-स्यादेर्णस्वोर्वा [१.२७.] इत्यनुस्वारे तुम्भाणं । तुवाणं । तुमाणं । तुहाणं । उम्हाणं ॥"भो म्ह-ज्झौ वेति वचनात् तुम्ह:.:.. तुज्झ । तुम्हं। तुज्झं । तुम्हाण । तुम्हाणं । तुज्झाण । तुज्झाणं'
धणं । एवं च त्रयोविंशती रूपाणि .. तुमे तुमए तुमाइ तइ तए 'डिना ॥ १०१॥ युष्मदो' डिना सप्तम्येकवचनेन सहितस्य' एते पञ्चादेशा भवन्ति । तुमे तुमए तुमाइ तइ तए ठिअं॥ ____ तु-तुव-तुम-तुह-तुब्भा ङौ ॥ १०२॥ युष्मदो डौ परत एते पञ्चादेशा भवन्ति । डेस्तु यथाप्राप्तमेव ।
B°सुन्तेव. २ A तइतुमेतेतुम्हंतु. ३ B तुं. ४ B तुम्ह. ५ B°शतिरू'. ६ B भेतुय्हतुब्भउब्भ. ७P B तुम्हाण. C B°ते आदें. ९B भे। तुम्ह । तुब्भ । उन्म. १० PB तुम्हाणं. " B उम्ह । उज्झ. १२ B तुज्झाणं । एवं.
Page #106
--------------------------------------------------------------------------
________________
१०२
[सिद्धहेम] तुम्मि । तुवम्मि । तुमम्मि । तुहम्मि । तुब्भम्मि । “भो म्ह-ज्झौ वेति वचनात् तुम्हम्मि । तुज्झम्मि । इत्यादि ।
सुपि ॥ १०३ ।।
युष्मदः सुपि परतः' तु-तुव-तुम-तुह-तुब्भा भवन्ति ॥ तुसु। तुवेसु। तुमेसु । तुहेसु। तुम्भेसु ॥ भो म्ह-ज्झौ वेति वचनात्' तुम्हेसु । तुझेसु । केचित्तु सुप्येत्वविकल्पमिच्छन्ति । तन्मते तुवसु ! तुमसु'! तुहसु । तुमसु । तुम्हसु । तुज्झसु॥ तुम्भस्यात्वमपीच्छत्यन्यः । तुब्भासु । तुम्हासु । तुज्झासु
"भो म्ह-ज्झौ वा ॥ १०४॥ युष्मदादेशेषु यो द्विरुक्तो भस्तस्य' म्ह ज्झ इत्येतावादेशौ वा भवतः । पक्षे स एवास्ते । तथैव चोदाहृतम् ॥
अस्मदो म्मि अम्मि अम्हि ह अहं अहयं सिना ॥ १५ ॥ , अस्मदः सिना सहएते षडादेशा भवन्ति । अज म्मि हासिआ मामि तेणे । उन्नमें न अम्मि कुविआ'। अम्हि करेमि । जेणे हे विद्धा। किं पम्हुटुम्मि अहं । अहयं कय-प्पणामो॥ 'अम्ह अम्हे अम्हो मो वयं भेजसा ॥ १०६ ॥
अस्मदो, जसा सह एते षडादेशा भवन्ति । अम्ह अम्हे अम्हो मो वयं मे भणामो॥
णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा ॥१०॥
अस्मदामा सहएते दशादेशा भवन्ति ॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं पेच्छ ।
अम्हे अम्हो अम्ह णे शसा ॥ १०८॥ अस्मदः शसा सह एते चत्वार आदेशा भवन्ति ॥ अम्हे अम्हो अम्हणे पेच्छ ।
1 B°च्छंति इत्यन्ये. २ P वास्ति। ३ B °म अ. ४ Pण है दिहा।। ५ P B "हम्हि अ. ६ B मिममहं. ७ A अम्हा.
थि
Page #107
--------------------------------------------------------------------------
________________
[अ. पा°३.]
१०३ मि मे ममं ममए ममाइ मइ मए मयाइ णे टा॥ १०९ ॥ अस्मदष्टा--सह एते नवादेशा भवन्ति ॥ मि मे ममं ममए म. माइ मइ मए मयाइ णे कयं ॥
अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ॥ ११०॥ अस्मदो भिसा सह एते पश्चादेशा भवन्ति ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे कयं ।
मइ-मम-मह-मज्झाङसौ ॥ १११ ॥ अस्मदो सौ पञ्चम्येकवचने --परत ' एते चत्वार आदेशा भवन्ति । ङसेस्तु यथाप्राप्तमेव'। मइत्तो ममत्तो महत्तो मज्झत्तो आगओ ॥ मत्तो इति तु मत्त इत्यस्य ।। एवं दो-दुहि-हिन्तो-लुवप्युदाहार्यम् ॥
ममाम्हौ भ्यसि ॥ ११२ ॥ अस्मदो भ्यसि परतो' मम अम्ह इत्यादेशौ भवतः । भ्यसस्तु यथाप्राप्तम् ॥ ममत्तो। अम्हत्तो। ममाहिन्तो। अम्हाहिन्तो'। ममासुन्तो । अम्हासुन्तो। ममेसुन्तो । अम्हेसुन्तो॥ .
मे मइ मम मह महं मज्झ मझं अम्ह अम्हं 'ङसा ॥ ११३॥ अस्मदो मा बस्ष्टयेकवचनेन सहितस्य एते नवादेशा भवन्ति। मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं धणं।
णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा'॥ ११४ ॥ अस्मद आमा- सहितस्य' एते एकादशादेशा भवन्ति ॥ णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण' धणं । क्त्वा-स्यादेर्ण-स्वोर्वा [१.२७.] इत्यनुस्वारे । अम्हाणं । ममाणं । महाणं । मज्झाणं । एवं च पञ्चदश रूपाणि ॥
Page #108
--------------------------------------------------------------------------
________________
.
१०४
[सिद्धहेम] मि मइ ममाइ मए मेडिना ॥ ११५॥ अस्मदो'डिना सहितस्य एते पञ्चादेशा भवन्ति ॥ मि मइ मः । माइ मए में ठि॥ __ अम्ह-मम-मह-मज्झा'डौ ॥ ११६ ॥ अस्मदो डौ परत एते चत्वार आदेशा भवन्ति । डेस्तु यथाप्रातम् । अम्हम्मि ममम्मि महम्मि मझ्झम्मि ठिअं॥ ___ मुपि ॥ ११७ ॥ अस्मदः'सुपि परे' अम्हादयश्चत्वार आदेशा भवन्ति । अम्हेसु । ममेसु । महेसु । मज्झेस। एत्वविकल्पमतेतु। अम्हसु । ममसु महसु । मज्झसु॥ अम्हस्यात्वमपीच्छेत्यन्यः । अम्हासु॥
त्रेती तृतीयादौ ॥ ११८॥ त्रेः स्थाने ती इत्यादेशो भवति तृतीयादौ । तीहिं कयं । तीहिन्तो आगओ। तिण्हं धणं। तीसु ठिअं॥
द्वैर्दो वे ॥ ११९ ॥ द्विशब्दस्य' तृतीयादौ दो वे इत्यादेशौ भवतः ॥ दोहि वेहि कयं दोहिन्तो वेहिन्तो आगओ'। दोण्हं वेण्हं धणं । दोसु वेसु ठिा
दुवे दोणि वेणि च जस्-शंसा ॥ १२० ॥ जस्-शस्भ्यां सहितस्य द्वेः 'स्थाने दुवे दोणि वेण्णि इत्येते दो वे इत्येतौ च आदेशा भवन्ति ॥ दुवे दोणि वेण्णि' दो वे 'ठिआ पेच्छ वा । इस्वः संयोगे[१.८४.] इति इस्वत्वे दुण्णि विणि ॥
. A 'न्ति । अ. २ B °च्छंत्यन्ये. ३ P स्तिस्तु'. ४ A °दौ । तीहितो. ५ B शौ वा भ. ६ A वणं. ७ P शसो. ८ B°ते आदेशा भवति । चकाराहो वे इसेती भवतः.
Page #109
--------------------------------------------------------------------------
________________
[८. पा३.] ___स्तिणिः ॥ १२१॥ ' जस्-शस्भ्यां सहितस्य ः स्थाने 'तिषिण इत्यादेशो भवति ॥ तिणि ठिआ पेच्छ वा
चतुरश्चत्तारो चउरो चत्तारि ॥ १२२ ॥ चतुरशब्दस्य' जस्-शस्भ्यां सह 'चत्तारो चउरो चत्तारि इत्येते आदेशा भवन्ति । चत्तारो। चउरो। चत्तारि'चिट्ठन्ति पेच्छ वा
संख्याया आमोण्ह ण्हं ।। १२३ ॥ . संख्याशब्दात्परस्यामो' एह एहं' इत्यादेशौ' भवतः ॥ दोण्ह । तिण्ह । चउण्ह । पश्चण्ह । छह । सत्तण्ह । अढण्ह ।। एवं दोण्हं। तिण्हं । चउण्हं। पंचण्हं । छण्हं । सत्तण्डं। अट्ठण्हं । नवण्हं । १३. दसण्हं । पण्णरसण्हं दिवसाणं। अट्ठारसण्हं समण-साहस्सीणं ॥ बहु कतीनाम् । कइण्हं । बहुलाधिकाराद् विंशत्यादेनं भवति ।
शेषेर्दन्तवत् ॥ १२४ ॥ उपयुक्तादन्यः शेषस्तत्र' स्यादिविधिरदन्तवदंतिदिश्यते । येष्वाकाराधन्तेषु पूर्व कार्याणि नोक्तानि तेषु'जस्-शसोलुंक [३.४.] इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्तीत्यर्थः। तत्र जस्शसो क् इत्येतत्कार्यातिदेशः । माला गिरी गुरू सही वह रेहन्ति पेच्छ वा ॥ अमोस्य [३.५.] इत्येतत्कातिदेशः । गिरि गुरुं सहिं वहंगामणि खलपुं पेच्छांटा-आमोर्णः [३.६.] इत्येतत्कार्यातिदेशः। हाहाण कयं । मालाण गिरीण गुरूण सहीण वहूण धणं । टायास्तु । टोणा[३.२४.] टा-ङस्-डेरदादिदेवा तु उसेः [३.२९.] इति विधिरुक्तः। भिसोहि हि हिं-[३.७.] इत्येतत्कार्यातिदेशः । मालाहि गिरीहि गुरूहि सहीहि वहूहि कयं । एवं सानुनासिकानु
..इत्येतत्काल
स्तु टोलाण गिरीण
B सहितस्य च. २ A तिण्हं। नवण्हं. ३ A पन्न.४ P°श- मालाण ५A मामाण.
Page #110
--------------------------------------------------------------------------
________________
[सिद्धहेम"] स्वारयोरपि । ङसेस् त्तो-दो-दु-हि-हिन्तो लुकः [३.८.] इत्येतत्कार्यातिदेशः । मालाओ। मालाउ । मालाहिन्तो ॥ बुद्धीओ। बुद्धीउ । बुद्धीहिन्तो॥ धेणूओ। धेणूउ । धेणूहिन्तो आगओ।हिलुको तु प्रतिषेत्स्येते [३.१२७,१२६.] । भ्यसस्-त्तो दो दु हि हिन्तो सुन्तो [३.९.] इत्येतत्कातिदेशः'। मालाहिन्तो। मालासुन्तो । हिस्तु निषेत्स्यते [३.१२७.]। एवं गिरीहिन्तो। इत्यादि । सःस्सः [३.१०.] इत्येतत्कातिदेशः । गिरिस्स। गुरुस्स । दहिस्स । महुस्स ॥ स्त्रियां तुटा-स्-डे: [३.२९.] इत्याद्युक्तम् ।। डे म्मि ः [३.११.] इत्येतत्कायांतिदेशः। गिरिम्मि । गुरुम्मि। दहिम्मि । महुम्मि । डेस्तु निषेत्स्यते [३.१२८.] । स्त्रियां तु टा-ङस्- [३.२९.] इत्याद्युक्तम् ।। जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः [३.१२.] इत्येतत्कार्यातिदेशः। गिरी गुरू चिन्ति। गिरीओ गुरूओआगओ। गिरीण गुरूण धणं ।। भ्यसि वा. [३.१३.] इत्येतत्कार्यातिदेशो न प्रवर्तते । इदुतो दीर्घः [३.१६.] इति नित्यं विधानात्। टाण-शस्येत् [३.१४.] भिस्भ्यस्सुपि [३.१५.] इत्येतत्कार्यातिदेशस्तु निषेत्स्यते [३.१२९.] ॥ .
नदी? णो ॥ १२५ ॥ इदुदन्तयोराजस्-शस्ङस्यादेशे णो इत्यस्मिन् परतो दी| न भवति ॥ अग्गिणो । वाउणो ॥ णो इति किम् । अग्गी । अग्गीओ।।
डन्सेलक् ॥ १२६ ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो उसे ग् न भवति ॥ मालत्तो। मालाओ। मालाउ । मालाहिन्तो आगओ। एवं अग्गीओ । वाऊओ। इत्यादि ।
भ्यसश्च हिः ॥ १२७ ॥ ८ ८ आकारान्तादिभ्योदन्तवत्प्राप्तो भ्यसो ङसेच हिर्न भवति ॥ माला
१२.
15.।
२२
२१
,
१ A B लुकू. २ A मुहस्स. ३ B डेस्तु. ४ P °न्ति पेच्छवा । गि?.५ B देशो णो. ६ B°रादि. ७ P°ति । मालाओ. ८ B°ओ । मालाहिन्तो ।
Page #111
--------------------------------------------------------------------------
________________
[अ°८..पा३.]
१०७ हिन्तो। मालासुन्तो । एवं अग्गीहिन्तो। इत्यादि । मालाओ। मा. लाउ । मालाहिन्तो ॥ एवम् अग्गीओ । इत्यादि।
डेः ॥ १२८ ॥
..
,
९५
आकारान्तादिभ्योदन्तवत्प्राप्तो ने भवति ॥ अग्गिम्मि । वाउम्मि । दहिम्मि । महुम्मि ।।
एत् ॥ १२९ ॥ आकारान्तादीनामर्थात् ' टाशस्भिस्भ्यस्तुप्सु'परतोदन्तवद् एत्वं न भवति ।। हाहाण कयं ॥ मालाओ पेच्छ । मालाहि कयं । मालाहिन्तो। मालासुन्तो आगओ॥ मालासु ठि॥ एवं अग्गिणो। वाउणो । इत्यादि ।
द्विवचनस्य बहुवचनम् ॥ १३०॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहवचनं भवति । दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिन्तो। दोसुन्तो । दोसु । हत्था। पार्यो । थणया । नयणा ॥
चतुर्थ्याः षष्ठी ।। १३१॥ चतुर्थ्याः स्थाने षष्ठी भवति ॥ मुणिस्त । मुणीण देइ ॥ नमो देवस्स । देवाण
इतमै तादर्थ्यडे ॥ १३२॥ तादर्थ्यविहितस्य डेश्चतुर्येकवचनस्य स्थाने षष्टी वा भवति ॥ देवस्स देवाय । देवार्थमित्यर्थः ॥ डेरिति किम् । देवाण ॥ीबहुवचन__ वाडाइर्थं वा ।। १३३ ॥ वधशब्दात्परस्य' तादर्थ्यडोर्डिद् आइः षष्टी च वा भवति ॥ वहाइ' वहस्स वहाय । वधार्थमित्यर्थः । . . B .. २ P .नं. ३ A मुहम्मि. ४ B °स्सु प. ५ A दोहि. : B या।न. ७ B दर्थे वि. ८ B°श्च ॥
राति
तदर्थ-त वः तार्य
Page #112
--------------------------------------------------------------------------
________________
[सिद्धहेम]
तस्या नरव
ताकि
=च 2२५)
a
या व मानयारमानानि
कचिद् द्वितीयादेः ॥ १३४ ॥
माध
सीमा द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीमाधरस्स वन्दे । तिस्सा मुंहस्स भरिमो । अत्र द्वितीयायाः षष्टी धणस्स लद्धो । धनेन लब्ध इत्यर्थः । चिरस्स मुक्का। चिरेण मुक्तेत्यर्थः ।
तेसिमेअर्मणाइणं'। तैरेतदनाचरितम् । अत्र तृतीयायाः "" चोरस्स TE बीहँइ । चोराद्विभेतीत्यर्थः । इअराई जाण लहुअख्खराई पायतिमिल्ल-सहिआण'। पादान्तेन सहितेभ्य इतराणीति । अत्र 4ञ्चम्याः । पिट्ठीए केस-भारो। अत्र सप्तम्याः"।
द्वितीया-तृतीययोः सप्तमी ॥ १३५ ॥ २१ . द्वितीयातृतीययोः स्थाने 'क्वचित् सप्तमी भवति ॥ गामे वसामि ।
नयरे न जामि । अत्र द्वितीयायाः ॥ मइ वेविरीए मलिआई ॥ तिसु तेसु अलंकिआ पुहवी । अत्र तृतीयायाः॥ (ती
पञ्चम्यास्तृतीया च ॥ १३६ ॥ पञ्चम्याः स्थाने क्वचित् तृतीयासप्तम्यौ भवतः ॥ चोरेण वीहइ । चोराद्विभेतीत्यर्थः । अन्तेउरे रमिउमागओ राया'। अन्तःपुराद् रन्वागत इत्यर्थः ॥ सप्तम्या द्वितीया ॥ १३७॥
द्योत स्मरतिरा सप्तम्याः स्थाने कचिद् द्वितीया भवति ॥ विजुजोयं भरइ रति । आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले तस्मिन् समये इत्यर्थः। प्रथमाया अपि द्वितीया दृश्यते । चउवीसं. पि जिणवरा। चतुर्विंशतिरपि जिनवरा इत्यर्थः ।
.
14
आर्य
, Pयार्थ ष. २ B लुद्धो. ३ B धणेण लब्ध. ४ A 'इन्नं. ५ B°दनाची. मित्यर्थः, ६ P °यार्थे ॥. ७ P विहइ . P चम्यर्थे. ९P प्तम्यर्थे. १० B जानामि. . B वेरिए. १२ B°मार्थेपि
Page #113
--------------------------------------------------------------------------
________________
२.२
ममाति
या
.
हसति
[अ°८, पा°३.] १०९
क्यडोर्यलुक् ॥ १३८॥ क्यङन्तस्यै क्यङ्घन्तुस्य वा संबन्धिनो यस्य लुम् भवति । गैरआइ । गेरुआअइ । अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः । क्यझ् । दमदमाइ। दमदमाअई। लोहिआई । लोहिआअइ ।
॥ लोहिता यते। त्यादीनामायत्रयस्याद्यस्येचेचौ ॥ १३९ ॥ यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबन्धिनः प्रथमत्रयस्य यदाचं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः । हसइ । हसए । वेवइ । वेवए । चकारौ इचेचः [४.३१८] इत्यत्र विशेषणार्थी'॥ वेपते
द्वितीयस्य सि से ॥ १४०॥ त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य संबन्धिन आर्यवचनस्य 'स्थाने सि से इत्येतावादेशौ भवतः ॥ हससि । हससे । वेवसि । वेवसे ।।
तृतीयस्य मिः ॥ १४१॥ सादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वचनस्य स्थाने मिरादेशो भवति ॥ हसामि वेवामि ॥ बहुलाधिकाराद् 'मिवे: स्थानीयस्य मेरिकारलोपश्च ।। बहु-जाणय रूसिउं सका. 7 शक्नोमीत्यर्थः ॥ न मर। न म्रिये इत्यर्थः ॥
बहुव्वाद्यस्य न्ति न्ते इरे ।। १४२ ॥ त्यादीनां परस्मैपदात्मनेपदानामाद्यत्रयसंबन्धिनो बहुषु वर्तमानस्य
B°डो यलुक. २ B °स्य क्यजंतस्य क्यपंत'. P°स्यत्यषन्तस्य. ३ A गुरु. ४P क्यष्. B क्यच्. ५ B °ड । क्या। लो. ६ A °स्यद्य'. ७ B इचेच ई. ८ B द्यस्य व. ९ P मिवेस्था'. B मिबस्था. १० रूसिअ. B रूसिओ" B दानामात्मनेपदाना च आद्य.
-७
Page #114
--------------------------------------------------------------------------
________________
-२२
(६.६०१
.
११० "व) सिद्धहेम वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति ॥ हसन्ति अवेवन्ति।
हसिजन्ति । रमिजन्ति । गजन्ते खे मेहा । बीहन्ते रक्खसाणं चप्पजन्ते कइ-हिअय-सायरे कव्व-यणाई। दोणिवि न )
पहुप्पिरे बाहू । न प्रभुवत इत्यर्थः ॥ विच्छुहिरे । विक्षुभ्यन्तीत्यर्थः॥ र क्वचिरे एकत्वेपि । सूसइरे गाम-चिक्खल्लो । शुष्यतीत्यर्थः । __ मध्यमस्येत्था-हचौ ॥ १४३ ॥ यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच् इत्येतावादेशौ भवतः॥ हसित्था। हसह । वेवित्था। वेवह '। बाहुलकादित्थान्यत्रापि । यद्यत्ते रोचते। जंजते रोइत्था'। हच् इति चकारः इह-हचोर्हस्य [४.२६८] इत्यत्र विशेषणार्थः ॥
तृतीयस्य मो-मु-माः॥ १४४ ॥ त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य संवन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ॥ हसामो । हसामु । हसाम । तुवरामो । तुवरामु,। तुवराम ॥
त्वरा मह ___ अत एवैच् से.॥ १४५ ॥ त्यादेः स्थाने यौ एच् से इत्येतावादेशावुक्तौ तावकारान्तादेव भ. वतो नान्यस्मात् ॥ हसए। हससे ॥ तुवरए । तुवरसे ॥ करएं। करसे । अत इति किम् । ठाइ । ठासि ॥ वैसुआइ । वंसुआसि ॥ होइ । होसि । एवकारौंकारान्ताद'एच से एव भवत इति विपरीतावधारणनिषेधार्थः । तेनाकारान्ताद् इच् सि इत्येतावपि सिद्धौ'। हसह । हससि ॥ वेवइ । वेवसि ॥
सिनास्तेः सिः ॥ १४६॥ सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति ॥ निट्ठरो जं सि । सिनेति किम् । सेआदेशे
१ B कविहियअसा. २ A °दाआत्मने'. ३ B स्य वचनस्य स्था'. B वेविह. १ ५ P बहुलाधिकारातू. ६ B ° स्य स्था'. ७ B इत्यादे. ८ A सि.
Page #115
--------------------------------------------------------------------------
________________
[म ८. पा. १११
मि-मो-मैम्हि म्हो म्हावा ॥ १४७॥ अस्तेर्धातोः स्थाने मि मो म इत्यादेशैः सह यथासंख्य म्हि म्होत म्ह' इत्यादेशा वा भवन्ति ॥ एस म्हि । एषोस्मीत्यर्थः ॥ गयम्हो। गयम्ह'। मुकारस्याग्रहणादप्रयोग एवं तस्यैत्यवसीयते । पक्षे अस्थि अहं । अत्थि अम्हे । अस्थि अम्हो ॥ ननु च सिद्धावस्थायां पक्ष्मश्म-म-स्म-झां म्हः [२.७४] इत्यनेन म्हादेशे म्हो इति सिध्यति'। सत्यम् । किं तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते । अन्यथा'वच्छेण । वच्छेसु । सव्वे । जे। ते।के इत्याद्यर्थ सूत्राण्यनारम्भणीयानि स्युः।
अत्थिस्त्यादिना ॥ १४८॥ अस्तेः स्थाने त्यादिभिः सह अत्थि इत्यादेशो भवति ।। अस्थि सो। अस्थि ते । अत्थि तुमं । अत्थि तुम्हे । अत्थि अहं । अस्थि अम्हे ।। ___ गैरदेदावावे,॥ १४९ ॥ MAणे: स्थाने अत एत् आव आवे एते चत्वार आदेशा भवन्ति ॥
देरिसइ ।कारेई । करावइ । करावेइ । हासेई । हसावइ । हसावेइ'। धान उवसामेइ । जवसमावइ । उवसमावेइ ॥ बहुलाधिकारात् कचिदेनास्ति । जाणावेइ ।। कचिद् आवे नास्ति । पाएइ । भावइ ।।
पाययति लावयास समान गुर्वादेरविर्वा ॥ १५०॥ नागुर्वा देणैः स्थाने अवि इत्यादेशो वा भवति । शोषितम् । सोसविरं। सोसि ॥ तोषितम् । तोसविरं । तोसि। भ्रमेरीडो वा ॥ १५१ ॥
१५८ भ्रमः परस्य गेरार्ड आदेशो वा भवति ॥ भमाडइ। भमाडेइ। प्रक्षे। भामेइ । भमावइ । भमावेइ'॥
11
33
१ सादे.
ते । अस्थि अम्हे ॥. २ A दरसइ. ३ A°इ । हासेइ.
B°राड इ.
52
-
Page #116
--------------------------------------------------------------------------
________________
११२
कारयनि-शायन
ut
L
[सिद्धहेम] लुगावी क्त-भाव-कर्मसु ॥ १५२ ॥ ___णेः स्थाने लुक् आवि इत्यादेशौ भवतः क्त भावकर्मविहिते च प्रत्यये ।
परतः ॥ कारि। कराविअंग हासि। हसाविअं ॥ खामिश्री
खमावि भावक्रर्मणोः । कारीअइ। करावीअइ'। कारिजइ ।। ___कराविजई हासीअइ । हसावीअई। हासिज्जइ । हसाविजई॥
चार त आः ॥ १५३॥
पान यति णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति । अति । पाडइ। मारइ ॥
एति । कारेइ । खामेइ । लुकि । कारिअं । खामिअं। कारीअइ । धु खामीअइ । कारिजइ । खामिजइ। अदेल्लुकीति किम् । करावि। एल/ करावीअइ । कराविजइ ॥ आदेरिति किम् । संगामेइ । इह व्यत्रः
हितस्य मा भूत् । कारिअं । इहान्त्यस्य मा भूत् । अत इति किम्। दूसेइ केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति' । कारावेइ । हासाविओ जणो सामलीए.
मौ वा ॥ १५४ ॥ अत आ इति वर्तते । अदन्ताद्धातोर्मो परे अत आत्वं वा भवति । हसामि हसमि । जाणामि जाणमि। लिहामि लिहमि ॥ अत इत्येव । होमि॥
लिखा मि"
ले हिम. इच्च'मो-मु-मे वा ॥ १५५ ॥ अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्वं चकाराद् आत्वं च वा "भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम । पक्षे।
भणमो । भणमु । भणम ॥ वर्तमाना-पञ्चमी-शतृषु वा.,[३.१५८] . इत्येत्वे तु भणेमो । भणेमु । भणेम । अत इत्येव । ठामो । होमो -
क्ते ॥ १५६ ॥ , इसितं च हित चार सितं ते परतीत इत्त्वं भवति ॥ हसिझं। पढिअं । नविनं। हासि।
A कारिज . २ . ति । पा. ३ B °वी. ४ A °२ आवं. ५ B आका ६ B त्वं वा भवति.
Page #117
--------------------------------------------------------------------------
________________
रसिध्यति
[अ.पा ३. पारितं तं मत
पाढिभं ॥ गयं नयमित्यादि । सिद्धावस्थापेक्षणात् । अत-इत्येव । ३.२७, झायं । लुहूत चल
एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु ॥ १५७ ॥ ., क्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारश्चकाईव रादिकारश्च भवति ॥ क्त्वा हसेऊण । हसिऊण । जुम्ल हसेउ ति-- हसि ॥ तव्य। हसेअव्वं हसिअव्वं । भविष्यत् । हसेहिइ । - हसिहिइ । अत इत्येव काऊण'।
लले कार-लोटलकार। ___ वर्तमाना-पञ्चमी-शषु वा ॥ १५८ ॥ । वर्तमानापञ्चमीशतृषु' परत अकारस्य स्थाने एकारो वा भवति। वर्तमाना। हसेइ हसइ । हसेम हसिम। हसेमु हसिमु.प. ञ्चमी । हसेउ हसउ। सुणेउ सुणउ ॥ शतृ । हसेन्तो हसन्तो कचिन्न भवति । जयइ ॥ कचिदात्वमपि । सुणाइस
जा-जे ॥ १५९ ॥ जा ज इत्यादेशयोः परयोरकारस्य एकारो भवति ॥ हसेज्जा । हसेज । अतः इत्येव । होजा। होज।
ईअ-इज्जौ क्यस्य ॥ १६० ॥ च-२४२ चिजिप्रभृतीनां भावकर्मविधिं वक्ष्यामः । येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्प्राप्तस्य क्यस्य स्थाने ईअ इज इत्येतावादेशौ भवतः ॥ हसीअई। हसिजइ। इसीअन्तो । हसिजन्तोः हसीअमाणो। हसिजमाणो । पढीअई। पढिजइ । 'होईअहो होइजइ ॥ म बहुलाधिकारात् कचित् क्योपि विकल्पेन भवति'। मेए नवेज। न। मए नविजेज। तेण लहेजा तेण लहिजेज । तेण अच्छेन्ज । तेण अच्छिजेज । तेण अच्छीअइ।
तेन आस्यत,
299
__
-२१५
-c
-
१ B°दिषु तु. २ P°मु । हसमो । हसिमो। प. ३ B सुणाओ. ४ A °स्य स्थाने इत्य. ५P मए न वेज. ६ Pमए न विज्जेज. ७B °ज्ज । तेण अच्छीअइ.
-
from
Page #118
--------------------------------------------------------------------------
________________
[सिद्धहेम] दृशि-वडींस-डुचं ॥ १६१ ॥ दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस हुच्च इत्यादेशौ भवतः । ईअइजापवादः'। दीसइ । वुच्चइ !" नी- सी ही हीअभूतार्थस्य ॥ १६२ ॥ मी भूतेर्थे विहितोद्यतन्यादिः प्रत्ययो भूतार्थः तस्य स्थाने सी ही ही इत्यादेशा भवन्ति । उत्तरत्र व्यञ्जनादीविधानात् स्वरान्तादेवायं विधिः । कासी। काही काही अकार्षीत् । अकरोत् । चकार वेत्यर्थः । एवं ठीसी टाही। ठीही आर्षे । देविन्दो इशामन्त्री इत्यादौ सिद्धावस्थाश्रयणात हस्तन्याः प्रयोगः, देवेद्रः ३१ अन्नवात् _ व्यञ्जनादीः ॥ १६३ ॥ ., व्यञ्जनान्ताद्धातोः परस्य 'भूतार्थस्याद्यतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति । हुवी। अभूत् । अभवत् । बभूवेत्यर्थः ॥ एवं अच्छीअ । आसिष्ट । आस्त । आसांचक्रे वा॥ गेण्हीभ । अग्रहीत् । अगृण्हात् । जग्राह वा ॥
तेनास्तेरास्यहेसी ॥ १६४ ।। का अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि अहेसि इत्यादेशौ पत् भवतः । आसि सो तुम अहं वा। जे आसि। ये आसन्नित्यर्थः । ' एवं अहेसि ।
'वभुः 2. 15 जात्सप्तम्या इर्वा ॥ १६५॥ सप्तम्यादेशात् जात्पर इर्वी प्रयोक्तव्यः ॥ भवेत् । होज्जइ । होज ।
भविष्यति हिरादिः ॥ १६६ ॥ . भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिर्हिः प्रयोक्तव्यः ॥ होहिइ । भविष्यति भविता वेत्यर्थः । एवं होहिन्ति । होहिसि । होहित्या। हसिहिइ । 'काहिइ । करिष्यात
भविष्यवध + B 'डना. २ A न्यादि. ३ A अगृहीत. ४ A ये. ५ B भिवति ॥. ६ PB °दर्थवि. ७B वादेहिः.
अनुवन
-
-
-
-
-
Page #119
--------------------------------------------------------------------------
________________
[अ८. पा३.1
११५ मि-मो-मु-मे स्सा हान वा ॥ १६७ ॥ भविष्यत्यर्थे मिमोमुमेषु' तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा इत्येतो, वा प्रयोक्तव्यौ । हेरपवादौ ॥ पक्षे हिरपि॥ होस्सामि होहामि । होस्सामो होहामो। होस्सामु होहामु । होस्साम होहाम। पक्षे । होहिमि । होहिमो। होहिमु । होहिम । कचित्तु हा न भवति । हसिस्सामो। हसिहिमो ।
मो-मु-मानां हिस्सा हित्था ॥ १६८ ॥ धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतो वा प्रयोक्तव्यौ । होहिस्सा। होहित्या। हसिहिस्सा । हसिहित्था । पक्षे। होहिमो। होस्सामो। होहामो । इत्यादि ।
मेस्सं॥ १६९ ॥ धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ।। होस्सं । हसिस्सं । कित्तइस्सं । पक्षे। होहिमि। होस्सामि। होहामि । कित्तइहिमिकीतयिष्यामि -
कृ-दो है ॥ १७ ॥ करोतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हैं वा प्रयोक्तव्यः ॥ काहं । दाहं । करिष्यामि दास्यामीत्यर्थः । पक्षे।काहिमि । दाहिमि । इत्यादि।
श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं ॥१७॥
वादीनां धातूनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते । सोच्छं । श्रोष्यामि ॥ गच्छं । गमिष्यामि ॥ सं.
-
1 P°वादः. २ A P°ति । हसिहिमो. ३ B परे. ४ A व्यकाले. ५ B वच्छं. + P B यो वा नि.
-
Page #120
--------------------------------------------------------------------------
________________
[सिद्धहेम]
गच्छं । संगस्ये । रोच्छं । रोदिष्यामि ॥ विद ज्ञाने। वेच्छं । वेदिप्यामि ॥ दच्छं। द्रक्ष्यामि । मोच्छं। मोक्ष्यामि। वोच्छं। वक्ष्यामि। छेच्छं । छेत्स्यामि ॥ भेच्छं । भेत्स्यामि ॥ भोच्छं । भोक्ष्ये ॥
सोच्छादय इजादिपु हिलुक् च वा ॥ १७२ ॥ सवादीनां स्थाने इजादिपु भविष्यदादेशेषु यथासंख्यं सोच्छादयो जैन भवन्ति । ते स्वादेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः । हिलुक् च
वा भवति । सोच्छिई। पक्षे । सोच्छिहिइन एवं सोच्छिन्ति । सोच्छिहिन्ति सोच्छिसि । सोच्छिहिसि । सोच्छित्था। सोच्छिहित्था। सोच्छिह । सोच्छिहिह सोच्छिमि । सोच्छिहिमि'। सोच्छिस्सामि । सोच्छिहामि । सोच्छिस्सं । सोच्छं। सोच्छिमो। सोच्छिहिमों। सोच्छिस्सामो। सोच्छिहामो। सोच्छिहिस्सा। सोच्छिहित्था ।। एवं मुमयोरपि । गच्छिइ । गच्छिहिइ + गच्छिन्ति । गच्छिहिन्ति । गच्छिसि । गच्छिहिसि+गच्छित्था । गच्छिहित्या। गच्छिह । गच्छिहिह गच्छिमि । गच्छिहिमि । गच्छिस्सामि । गच्छिहामि । गच्छिस्सं । गच्छंगच्छिमो। गच्छिहिमो। गच्छिस्सामो। गच्छिहामों । गच्छिहिस्सा । गच्छिहित्था एवं मुमयो
रपि ॥ एवं रुदादीनामप्युदाहार्यम् । पिल दु सु सु विध्यादिष्वेकस्मिंस्त्रयाणाम् ॥ १७३ ॥ विध्यादिष्वपूत्पन्नानामेकत्वेर्थे वर्तमानानां त्रयाणामपि त्रिकाणावा
स्थाने यथासंख्यं दु सु मु इत्येते आदेशा भवन्ति । हँसउ सो। रेय हससु तुमं । हसामु अहं पेच्छउ । पेच्छसु । पेच्छामु, । दकारोचारणं भाषान्तरार्थम् ॥
पापश्यानि पश्यय मोवी ॥ १७४॥
हिन्धाः पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति ॥ देहि देसु॥
• A विदकू. ३ B°दादिपु. ३ B °वा. ४ A गच्छित्थ. ५ B नामनेकवे'.
Page #121
--------------------------------------------------------------------------
________________
स्वराम
[.८.पा ३.]
११७ अत 'इज्जखिज्जहीजे-लुको वा ॥ १७५ ॥ अकारात्परस्य सोः इजसु इजहि इजे' इत्येते' लुक् च आदेशा वा - भवन्ति ।। हसेंजसु । हुसेजहि । हसेजे । हस पक्षे । हससु ॥ अत । इति किम् । होसु । ठाहि हस हसे या "
बहुषु'न्तु ह मो ॥ १७६ ॥ विध्यादि पन्नानां वहुवर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने - यथासंख्यंन्तु ह मो इत्येते आदेशा भवन्ति ॥-न्तु । हसन्तु । हस
न्तु हसेयुर्वा ॥ ह.। हसह । हसत । हसेत वा ॥ मो। हसामो। हसाम । हसेम वा ॥ एवं तुवरन्तु । तुवरह । तुवरामो ॥ वनन्ता वर
वर्तमाना-भविष्यन्त्योश्च ज ज्जा'वा'॥ १७७ ॥ लरिन्-वार वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने । ज जा इत्येतावादेशौ वा भवतः ॥ पक्षे यथाप्राप्तम् । वर्तमाना। हसेज हसेजा। पढेज । पढेजी। सुणेज लिसुणेजा।पक्षे। हैसइ । पढइ । सुणइ ।। भविष्यन्ती। पढेज । पढेजा।.पक्षे। पढिहिई। विध्यादिषु। हसेज। हैसिजा हसतु । हसेवा इत्यर्थः पक्षे। हसउ एवं सर्वत्र । यथा तृतीयत्रये । अइवाएजों । अइवायाँवेजा । न. समणुजाणामि । न समंणुजाणेजा वा अन्ये त्वन्यासामपीच्छन्ति। होज । भवति । भवेत् । भवतु । अभवत् । अभूत् । बभूव । भूयात् । भविता । भविष्यति । अभविष्यद्वेत्यर्थः ।
मध्ये च स्वरान्ताद्वा॥ १७८ ॥ स्वरान्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये' चकारात्प्रत्ययानां च स्थाने ज जा इत्येतौ वा भवतः वर्तमानाभविष्यन्त्योर्विध्यादिषुच"॥ वर्तमाना होजइ । होजाइ । होज । होजा।.पक्षे।होइ ।। एवं होजसि। होजासि। होज। होजा । होसि। इत्यादि । भविष्यन्ती। होजहिइ । होजाहिइ । होज । होजा । प्रक्षे-। होहिइ ॥ एवं होजहिसि । होजाहिसि । होज । होजा। होहिसि । होजहिमि । होजाहिमि । हो
. B हसिज्जहि. २ B सहइ. ३ P B हसेज्जा. ४B °याविज्जा. ५ B होजा. + A अभूव. ७ B होजिहिमि.
Page #122
--------------------------------------------------------------------------
________________
नासहिध्या
११८
[सिद्धहेम जस्सामि । होजहामि। होजस्सं। होज । होजा। इत्यादि । विध्यादिषु । होजउ । होजाउ । होज । होजा । भवतु भवेद्वेत्यर्थः । पक्षे। होउ । स्वरान्तादिति किम् । हसेज । हसेज्जा । तुवरेज । तुवरेजा ॥
क्रियातिपत्तेः ॥ १७९॥ क्रियातिपत्तेः स्थाने जज्जावादेशौ भवतः ॥ होज । होजा। अभविष्यदित्यर्थः । जई होज वण्णणिजो॥
न्त-माणौ ॥ १८ ॥ क्रियातिपत्तेः स्थाने न्तमाणौ आदेशौ भवतः ॥ होन्तो । होमाणो। अभूविष्यदित्यर्थः हाधिपं न्यायिव्यः हरिण-दाणे हरिण जइ सि हरिणाहिवं निवेसन्तो। न सहन्तो चि तो राहुँपरिहवं से जिअन्तस्स हरि ५
शत्रानशः ॥ १८१ ॥ शतृआनश् इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशौ भवतः ॥ शतृ । हसन्तो समाणो॥ आनौं । वेवन्तो वेवमाणो ।
ई च स्त्रियाम् ॥ १८२॥ स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् न्तमाणौ च मेंवन्ति । हसई । हसन्ती। हसमाणी। वेवई । वेवन्ती। वेवमाणी।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानसोप ज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
ऊर्च स्वर्गनिकेतनादपि तले पातालमूलापि,
नत्वत्कीर्तिर्धमति क्षितीश्वरमणे पारे पयोधेरपि । कासी तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलैस्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः॥ १॥
सर्वविदे नमः ।।
बेयमानः
B तुरवे. २P 2ः ॥ जड. ३ Bहसतो. ४P °वं ॥ श. ५ B नवा. ६ A आनशड. B आनइ. ७ A आनश. B आनश्च. ८ B भवतः, ९ A हसमाणा. १० B अटमाथ्या. ११P B °द. समाप्त. ॥.
Page #123
--------------------------------------------------------------------------
________________
, प्रध्येकवचन अहं ।। इदितो वा ॥१॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति वेदितव्यम् । तत्रैवं चोदाहरिष्यते। कथेवेज्जर-पज्जरोप्पाल-पिसुण-सङ्घ-बोल्ल चव-जम्प-सीस, साहाः॥२॥
कथयनि कथेर्धातोर्वजरादयो दशादेशा वा भवन्ति ॥ वजरइ। पजरइ। उप्पालइ । पिसुणइ । सङ्घइ । बोल्लइ । चवइ । जम्पइ । सीसइ । साहइ ॥ उब्बुक्कड' इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । प्रक्षे। कहइ । एते चान्यैर्देशीषु पठिता' अपि' अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथा च वजरिओ कथितः । वजरिऊण, कथयित्वा । वजरणं कथनम्। वजरन्तो कथयन् । वजरिअव्वं कथयितव्यमिति रूपसहस्राणि 'सिध्यन्ति । संस्कृतधातुवच्च प्रत्यय; लोपागमादिविधि:
दुःखेणिव्वरः ॥३॥ दुःखविषयस्य कणिव्वर इत्यादेशो वा भवति ॥ णित्रेरइ । दुःखं
सारा
भार
न जारी
P3E
भवनिरसियालय
जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः ॥ ४॥ जुगुप्सति '. जुगुप्सेरेते त्रय आदेशा वा भवन्ति ।। झुणइ । दुगुच्छइ । दुगुञ्छइ । पंक्षे। जुगुच्छइ ॥ गलो । दुउच्छइ । दुउन्छइ । जुउच्छइ ।
१ B तत्रैवोदाह्रियते. २ B°शा भ. ३ B भषणे. ४ B °तिष्ठिता इ.५ B पिच्चर'. ६ B °जुगुत्सई.
-
53
Page #124
--------------------------------------------------------------------------
________________
ध्यागो गौ ॥६॥
50मति
Path)न.
mयु हर्ष
। बालो.
वाज
[सिद्धहेम] बुभुक्षि-वीज्योीरव-बोज्जौ ॥ ५॥ । बुभुक्षेराचारक्विवन्तस्य च वीजेथासंख्यमतावादेशौ वा भवतः । कुन णीवइ । बुहुक्खइ वोजइ । वीजइh
ध्या यति २० - अनयोथासंख्य झा गा इत्यादेशौ भवतः ॥ झाइ । झाइ । णि
ज्झाई। णिज्झाअइ । निपूर्वो दर्शनार्थः ", गाइ । गायइ । झाणं । गाणं । ___ज्ञो जाण-मुणौ ॥७॥
1 जानानि जानाते॥ण मुण इत्यादेशौ भवतः ॥ जाणइ । मुणडु ॥ वहुलाधिसकारात्वचिद्विकल्पः । जाणिों । णायं । जाणिऊण । णाऊण । जा
"गणं । णाणं मणइ इति तु मन्यतेः । अमसीद
उदो ध्मो धुमा ॥८॥ उदः परस्य ध्मो धातो मा इत्यादेशो भवति ।। उद्घमाइ॥ श्रदो
श्रधार था श्रदः परस्य दधातेर्दह इत्यादेशो भवति ॥ सद्दहइ । सद्दहमाणो जीवो ॥
पिवे पिज्ज-डैल्ल-पट्ट-घोटाः॥ १०॥ मिति पिबतेरेते चत्वार आदेशा वा भवन्ति ॥ पिजइ । डल्लइ । पट्टइ । घोट्टइ। पिअइ॥ ___ उदातेरोरुम्मा वसुआ ॥ ११॥ उत्पूर्वस्य वातेः ओरुम्मा वसुआ इत्येतावादेशौ वा भवतः ॥ ओरुमाइ। वसुआइ। उव्वाइ।
१ B वुभुक्षुबीजोणी. २ A बहु. ३ A °इ । निपू. ४ Bणणइ इति तु मन्यते. - Bध्माधा. ६ B डुल. ७ B डुलइ. ८ Our Sutra. and Kumarpalcharita Mss. read के instead of ते in Sutras 11, 12 & 14. ९ B इसादे.
१२
धमति
त
धान.
नबोक्ष
-
Page #125
--------------------------------------------------------------------------
________________
निहायनि-जवाह
.
121
सह-सघातन
[4°८. पा°४.] १२१ निद्रांतरोहीरोड्डौ ॥ १२ ॥
अशा निपूर्वस्य द्रातेः'ओहीर इत्यादेशौ वा. भवतः॥ ओहीरइ । उ
। निदाइ ___ आघेराइग्धः ॥ १३ ॥
शामिप्रति आजिघ्रतेराइग्ध इत्यादेशो वा भवति ॥ आइग्घइ । अंग्घाइ । स्नातेरभुत्तः ॥ १४॥
स्नानस्नातेरभुत्त इत्यादेशो वा भवति ॥ अब्भुत्तइ । हाइ ।
सस्मायनि संस्त्यान संपूर्वस्य स्त्यायतेः' खा इत्यादेशो भवति ॥ संखाइ । संखायं ।। __ स्थष्ठा-थक्क-चिह-निरप्पाः ॥ १६ ॥ ..
" निति , स्थान प्रस्थित तिष्ठतेरेते चत्वार आदेश भवन्ति । हाइ। ठाअइ । ठाणं प्रकार ढिओ। उढिओ। पहाविओ। उट्ठाविओ। थक्कइ चिट्ठइ । चिट्ठि
ऊण । निरप्पडू । बहुलाधिकारात्कचिन्न भवति । थिअं । थाणं । प्रविपत्थिओ । उत्थिओ । थाऊण | उदष्ठ-कुक्कुरौ ॥१७॥
जतिष्ठति उदः परस्य तिष्ठतेः ठ कुक्कुर इत्यादेशौ भवतः ॥ उदइ । उक्कुक्कुरइ । म्लेर्वा-पव्वायौ ॥ १८॥
प्लायति म्लायतेर्वा पव्वाय इत्यादेशौ वा भवतः ॥ वाइ । पव्वायई। मिलाइ॥
निर्मों निम्माण-निम्मवौ ॥ १९॥ निर्वस्य मिमीतेरेतावादेशौ भवतः ॥ निम्माणइ। निम्मवइ ।
२३८
स्थित स्थान
1 Our Sutra and Kumarapalacharita Mss. read के instead of a in Sutras 11, 12 & 14 २ Bहीरौधौ. ३ B ओडूघ. ४ B इसेतावादे. ५ B ओडूघइ. ६ B आग्घा. ७P B ग्याअइ. ८ B खा ॥ ९ B शो वा भ. १०B संखाइय. ११ B°ओ । था. १२ B उकुक्करइ. १३ A °शौ वा भ.
Page #126
--------------------------------------------------------------------------
________________
१२२
- पर
[सिद्धहेम] शोणिज्झरो वा ॥ २०॥
- क्षीयते
यति३ । क्षयतेणिज्झर इत्यादेशो वा भवति ॥ णिज्झरइ । पक्षे । झिजइ ।
छदेणेणुम-नूम-सन्नुम-ढकौम्बाल-पव्वालाः ॥ २१ ॥ छदेय॑न्तस्य एते षडादेशा वा भवन्ति । णुमइ । नूमइ । णत्वे णूमइ । सन्नुमइ । ढक्कइ । ओम्वालइ । पव्वालइ । छायइ १३ जा
निविपत्योणिहोडः ॥२२॥ पनि पक्षे। निवारेंई। पाडे॥ निवृगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति णिहोडइ। दूङो दूमः ॥ २३ ॥
मायनि- लीया दूो ण्यन्तस्य'दूम इत्यादेशो भवति । दूइ मज्झ हिअयं ॥
धवले?मः ॥ २४॥ बल मनाचन, धवलयनेय॑न्तस्य'दुमादेशो वा भवति ॥ दुमइ । धवलइ ॥ स्वराणां स्वरा (बहुलम्)[४.२३८] इति दीर्घत्वमपि। दूमिाधवलितमित्यर्थः।
तुलेरोहामः ॥२५॥ तुलेण्यन्तस्य'ओहाम इत्यादेशो वा भवति ॥ ओहामइ । तुलइ ।
विरिचरोलण्डोल्लुण्ड-पल्हत्थाः ॥२६॥ विरेचयतेय॑न्तस्य 'ओलुण्डायस्य आदेशा वा भवन्ति । ओलुण्डइ । उल्लुण्डइ । पल्हत्थइ । विरेअइ ॥ विश्वयति -
तडेराहोड-विहोडौ ॥ २७॥ - तडेय॑न्तस्य' एतावादेशौ वा भवतः ।। आहोडइ । विहोडइ । पक्षे। ताडे ।
त्तिरवाल
हीघा
तोलय ति
P B निवृप
२P निवृन. ३ B विरेचो. ४ B °य आ'. ५A B °शाभ.
Page #127
--------------------------------------------------------------------------
________________
वथति
(नामयति-हिवाद) नमयनि-वाहिन
- बलिया
-त 24
नाशयति
२८. पा. १२३ मिश्रेवींसाल-मेलवौ ।। २८ ।। श्रयतेय॑न्तस्य वीसाल मेलव इत्यादेशौ वा भवतः ॥ वीसालइ। -वइ । मिस्सइ॥
उद्भूलेर्गुण्ठः ॥२९॥ इलेर्ण्यन्तस्य' गुण्ठ इत्यादेशो वा भवति ॥ गुण्ठइ । पक्षे। उद्भूलेइ ॥
भ्रमेस्तालिअण्ट-तमाडौ ॥ ३०॥ मयतेय॑न्तस्य तालिअण्ट तमाड़ इत्यादेशौ वा भवतः । तालिएटइ । तमाडइ । भामेइ । भमाडेई । भमावेइ ॥' नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः ॥ ३१॥ शेय॑न्तस्य एते पञ्चादेशा वा भवन्ति ॥ विउडइ । नासवइ । हारइ। विष्पगालइ । पलावई । पक्षे । नासइ ।
दृशेर्दाव-दस-दक्खवाः ॥ ३२॥ शेर्प्यन्तुस्य एते त्रय आदेशा वा भवन्ति ॥ दावइ । दसइ। दक्खइ। दरिसइ दर्शयनि
उद्धटेरुग्गः ॥ ३३ ॥ त्पूर्वस्य घटेय॑न्तस्य' उग्ग इत्यादेशो वा भवति ॥ उग्गइ । ग्घाडइ॥ __ स्पृहः सिहः ॥ ३४॥ स्मृहयति -
हो ण्यन्तस्य सिह इादेशो भवति । सिहइ ॥ __ संभावेरासङ्घः ॥ ३५ ॥ संभावयतेरासङ्घ इत्यादेशो वा भवति ॥ आसङ्घइ । संभावइ । १B भ्रमते. २ B°डइ. ३ B °प्पइ । गा. ४P Bइ । ना. ५ B स्पृहेर्यंत. ६ B°शो वा भ.
नई धारयनि
सजावयनि
Page #128
--------------------------------------------------------------------------
________________
वाम
१२४
[सिद्धहेम उन्नमेरुत्थंडोल्लाल-गुलंगुञ्छोप्पेलाः ॥ ३६॥ 1. उत्पूर्वस्य नमर्ण्यन्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थवइ । , " उल्लालइ । गुलगुब्छइ । उप्पेलइ । उन्नावइ'।
प्रस्थापेः पट्टव-पेण्डवौ ॥ ३७॥ प्रपूर्वस्य तिष्ठतेय॒न्तस्य पट्टव पेण्डव इत्यादेशौ वा भवतः ॥ पट्ट" वइ । पेण्डवइ । पट्टावा
विज्ञपेर्वोक्काबुक्कौ ॥ ३८॥ विपूर्वस्य जानातर्ण्यन्तस्य वोक अवुक्क इत्यादेशौ वा भवतः ॥ या वोकइ । अवुक्कइ । विण्णवइ॥
चचुप्प-पणामाः॥ ३९ ॥ अर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥ अल्लिवइ । चञ्चुप्पइ । ..पणामइ । पक्षे । अप्पेइ ।
र यांपर्जवः ॥ ४०॥ ___ यातेर्ण्यन्तस्य' जव इत्यादेशो वा भवति ॥ जवइ जावेइ ॥
प्लावरोम्बाल-पव्वालौ ॥४१॥ __प्लवतेय॑न्तस्य' एतावादेशौ वा भवतः'। ओम्वालई। पव्वालइ । • पावे ॥ तात. विकोशेः पक्खोडः ॥ ४२ ॥ निविकोशयते मधातोर्ण्यन्तस्य ' पक्खोड इत्यादेशो वा भवति
पक्खोडइ । विकोसइ ॥ - रोमन्थे रोग्गाल-वग्गोलौ ॥ ४३ ॥ रोमन्थे मधातोर्ण्यन्तस्य' एतावादेशौ वा भवतः ॥ ओग्गाला। वग्गोलइ । रोमन्थइ ।
श
। १B रुच्छचो. २ P गुलगु. ३ B उच्छ... ५P उन्नामड. ५ A B वि. ते / ज्ञापे. ६ P B इसेताबादे'. ७ B आयुक्कर. ८ A यातेर्जव:. ९ Bइ । पावे.
Page #129
--------------------------------------------------------------------------
________________
प्रकामा यति
कम्पयति
आशेषयति
२८. पा°४. १२५ कमेणिहुवः ॥ ४४॥ नः स्वार्थण्यन्तस्य' णिहुव इत्यादेशो वा भवति ॥ णिहुवइ । कामयति
प्रकाशेणुव्वः ॥ ४५ ॥ काशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ । कम्पेर्विच्छोलः ॥ ४६॥ पेय॑न्तस्य' विच्छोल इत्यादेशो वा भवति ॥ विच्छोलइ । म्पेइ॥
आरोपेलः ॥ ४७॥ रुहेर्ण्यन्तस्य'वल इत्यादेशो वा भवति ।। वलइ । आरोवेइ। दोले रहोलः ॥४८॥
होलयति ले स्वार्थे ण्यन्तस्य रड्डोल इत्यादेशो वा भवति ।। रह्योलइ । दोलइ॥ रञ्जेराव ॥४९॥
जयति . ओर्ण्यन्तस्य राव इत्यादेशो वा भवति ॥ रावेइ । रओइ ।। घटेः परिवाडः ॥५०॥
घटयनि टेय॑न्तस्य परिवाड इत्यादेशो वा भवति ॥ परिवाडेइ । घडे ॥
वेष्टेः परिआलः ॥५१॥ वेष्टेय॑न्तस्य परिआल इत्यादेशो वा भवति ॥ परिआलेइ । वेढेइ ।
क्रियः किणो वेस्तु के च ॥१२॥ गेरिति निवृत्तम्'। क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः केश्चकारात्किणश्च भवति ॥ किणइ । विकेई । विकिणइ।
. PB स्वार्थे ण्य. २ B रोहे'. ३ P दोले . ४ P दोलेइ. ५A °शो वा भ. ६ P केश्चका B केचका.
क्रीणाति विकालात
18-1
Page #130
--------------------------------------------------------------------------
________________
२०
५
१२६
[सिद्धहेम] भियो भा-चीहौ ॥ ५३॥
निने,ति भीत । बिभेतेरेतावादेशी, भवतः ॥ भाई। भाइअं। बीहइ । बीहिर बहुलाधिकाराद् भीओ ॥ आलीडोल्ली ॥५४॥ आलीयते
२१मति आलीनः आलीयतेः अल्ली इत्यादेशो भवति ॥ अल्लियइ । अल्लीणो'।
निलीणिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः ॥५५॥ निलीङ'एते षडादेशा वा भवन्ति । णिलीअइ । णिलुकइ । णिरिग्घइ । लुकइ । लिकइ । ल्हिकइ । निजि ॥
विली.र्विरा ॥ ५६॥ विलीविरा इत्यादेशो वा भवति ॥ विराइ । विलिजइ । उनी ते रुञ्ज-रुण्टौ ॥ ५७॥
रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टइ । रवइ ।।
श्रुटेहणः ॥८॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ ।
धूंगेधुवः ॥ ५९॥ धुनाते(व इत्यादेशो वा भवति ॥ धुवइ । धुणइ ।
भुवेर्हो हुव-हवा ॥६०॥ भुवो धातो: हुव हव इत्येते आदेशी वा भवन्ति । होइ । होन्ति। हुवइ । हुवन्ति'। हवइ। हवन्ति । प्रक्षे। भवई । परिहीण-वि
बिलीयते
२३3.
२०-2
१ A °इ। भाअइ । बीह. २ B अलीअइ. ३ B°लीडो णि'. ४ P णिलिज्जइ.) B निलिडिजइ ५ B विलीडो विरा ६ PB विलीडो विरा. ७ P रुके रु. ८ P' रुवइ. ९ P धूजेधैं. १० B धुनोते. " A °शा भ'.
Page #131
--------------------------------------------------------------------------
________________
.
नवति
८)
८. पा४.] कान बिलय वितु वा पनि परि-नवनि सं-नवनि
हवो। भविउं। पभवइ । परिभवइ । संभवइ ।। क्वचिदन्यदपि। - उन्भुअइ । भत्तं ॥ श्रुतं
अविति हुः ॥ ६१॥ वि_जे प्रत्यये भुवो हु इत्यादेशो वा भवति ॥ हुन्ति । भवन् । "हुन्तो। अवितीति किम् । होइ । ति -
पृथक्-स्पष्टे णिव्वुडः ॥ ६२॥ पृथक्क्ते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडइ । पृथक् स्पष्टो वा भवतीत्यर्थः ।
प्रभो हुप्पो वा ॥६३ ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ॥ प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गेच्चिअ न पहुप्पई । पक्षे । पभवेई ॥ ॐ हो एवं नया
तेहः॥ ६४॥ जूत अनुक्त प्रस्त भुवः क्तप्रत्यये इरादेशो भवति ।। हूअं । अणुहू । पहूअं ।। ___ कुंगेः कुणः॥६५॥
करोनि २१४ कृगः कुण इत्यादेशो वा भवति ॥ कुणइ । करइ ।। .. काणेक्षिते णिआरः॥६६॥ का यथास्यानया हालत दर्शन तष यश्य" काणेक्षितविषयस्य कृगो पिआर इत्यादेशो वा भवति ॥ णिआरइ । बस काणेक्षितं करोति ॥
काने शिव पानव. चित्तथै .. निष्टम्भावष्टम्भे णित्रुह-संदाणं ।। ६७ ॥ निष्टम्भविषयस्यावष्टम्भविषयस्य च कुंगो यथासंख्यं णिट्ठह संदाण
B भुत्त. २ P अचिति B अवित्ति. ३ P चिद्व'. B °शो भ. ५ P भुवन्. ६ P अचिती'. B अवित्ती. ७ A चिअ. ८ B ते प्र. ९ P कृजे. १. P कृज . B कृगे.. ११ P जो णि'. B कृगेणि. १२ P जो.
-
54
Page #132
--------------------------------------------------------------------------
________________
१२९ स्तनपान
नव्यप्यारं यास्यान [सिद्धहम। पा पराभवंकरीति
:
॥
.. इत्यादेशौ वा भवतः ॥ णिटुहइ । निष्टम्भं करोति । संदाणइ । अवष्टम्भं करोति ॥
अमे वावम्फः ॥ ६८॥ श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति ॥ वावम्फइ । श्रमं करोति ।
मन्युनौष्ठमालिन्ये णिव्वोलः ॥ ६९॥ मन्युना करणेन यदोष्ठमालिन्य तद्विषयस्य कृगो णिव्वोल इत्यादेशो वा भवति । णिव्वोलइ । मन्युना ओष्ठं मलिनं करोति ॥ -
शैथिल्य-लम्बने पयल्लः ॥ ७० ॥ शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशों वा भवति ॥ पयल्लइ । शिथिलीभवति लम्बते'वा"। -
निष्पाताच्छोटे णीलुञ्छः ॥ ७१ ॥ निष्पतनविषयस्य आच्छोट विषयस्य च कृगो णीलुछ इत्यादेशो भवति वाणीलुन्छ । निष्पतति । आच्छोटयति वा॥
क्षुरे कम्मः ॥७२॥ क्षुरविषयस्य कंगः कम्म इत्यादेशो वा भवति ॥ कम्मइ । क्षुरं करोतीत्यर्थः
चाटौ गुललः ॥७३॥ चाटुविषयस्य कृगो गुलल इत्यादेशी वा भवति । गुललइ । चाटु करोतीत्यर्थः । --
१ A °शी भ. २ B रोतीत्यर्थ ३ P कृत्रो. : A °शो म. ५ P कृजः ।' ६ B निष्पता. ७ A टणवि. ८ A नि । णी'. ९ A °शो भ..
Page #133
--------------------------------------------------------------------------
________________
१२९
ढड
माल
...
प्रसरनि
[८. पा°४.]
स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः॥४॥ स्मरेरते नवादेशा वा भवन्ति । झरइ ! झूरइ । भरइ । भलइ । लढइ। विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ । म र
विस्मुः पम्हुस-विम्हर-वीसराः ॥ ७५ ॥ सरनि विस्मरतेरेते आदेशा भवन्ति ।। पम्हुसइ । विम्हरइ । वीसरह । व्यागेः कोक-पोको ।। ७६॥
या हरति + व्याहरतेरेतावादेशौ वा भवतः ॥ कोकइ । हस्वत्वे तु कुकइ । पोकइ । पक्षे । वाहइ॥ ___ प्रसरेः पयल्लोवेल्लौ ॥ ७७॥ प्रसरतेः पयल्ल उवेल्ले इत्येतावादेशौ वा भवतः ॥ पयल्लइ । उवेला।
पसरइ । ___ महमहो गन्धे ॥ ७८॥ प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहइ मालई । मालई-गन्धो पसरइ । गन्ध इति किम् । पसरइ ।। ___ निस्सरेणीहर-नील-धाड-वरहाडाः ॥ ७९ ॥ निस्सरतेरेते चत्वार आदेशा वा भवन्ति। णीहरइ । नीलइ । धाडइ। वरहाडइ । नीसरइ ॥ निसरति
जाग्रेजग्गः॥ ८॥ जागर्तेर्जग्ग इत्यादेशो वा भवति ॥ जग्गइ। पक्षे। जागरइ ॥२३८,
व्याप्रेराअड्डः ॥ ८१॥ यात्रियले १५ व्याप्रियतेराअड्ड इत्यादेशो वा भवति ॥ आअड्डे । वावरेइ ।
मास त्या गंध. प्रसरती
. आशनि,
. A °पम्हह.. २ P हजे.. ३ A उन्वे'. ४ B मालइ. ५ B नीह'. ६ B वावारइ.
Page #134
--------------------------------------------------------------------------
________________
१३०
[सिद्धहेम ] संटगेः साहर-साहटौ ॥ २॥ संवृणोतेः साहर साहट्ट इत्यादेशौ वा भवतः ॥ साहरइ। साहट्टइ। . संवरइ ।।
आङ सन्नामः ॥ ८३॥ आद्रियतेः सन्नाम इत्यादेशो वा भवति ॥ सन्नामैइ । आदरई॥
प्रहगेः सारः॥ ८४॥ प्रहरतेः सार इत्यादेशो वा भवति ॥ सारइ । पहरइ ॥
अवतरेरोह-ओरसौ ॥ ८५॥ .१.अवतरतेः ओह ओरंस इत्यादेशौ वा भवतः ॥ ओहँइ। ओरसइ ।
ओअरइ।
शकेश्चय-तर-तीर-पाराः॥८६॥ शक्कोतरेते चत्वार आदेशा वा भवन्ति ॥ चयइ। तरइ । तीरइ। । पारइ सकइ । त्यजतेरपि चयइ । हानि करोति ॥ -तरतेरपि तरह । तीरयतेरपि तीरइ । पारयतेरपि पारेइ । कर्म समाप्नोति ।
फक्कस्थक्कः ॥ ८७॥ २५ फकतेस्थक्क इत्यादेशो भवति ॥ थकई॥ __श्लाघः सलहः ॥ ८॥ माते श्लाघतेः सलह इत्यादेशो भवति ॥ सलहइ । खचेर्वेअडः ॥ ८९ ॥
चचनि बक्षी खचतेअड इत्यादेशो वा भवति ॥ वेअडइ। खचई॥
पचे सोल्ल-पउँलौ ॥९॥ पचतेः सोल्ल पउल इत्यादेशौ वा भवतः । सोल्लइ । पउलइ । पयइ॥ __, P वृजे'. २ B आइड. ३ P B सन्नामेइ. ४ B आदरेइ. ५ P हो .
अति
त्य
६A आंसर. Bहरइ. ८ A त्यनेर. ९ A तरह । पार. १०B °उन्लो. २१ B पट. १२ B पटइ.
Page #135
--------------------------------------------------------------------------
________________
I
वान्त
[अ°e.पा.]
मुचेश्छडावहेड मेल्लोस्सिक रेअव;णिलुछ-धंसाडाः ॥९१॥ मुञ्चतेरेते सप्तादेशा वा भवन्ति ॥ छड्डइ। अवहेडइ। मेल्लइ । उ. सिकइ । रेअवइ । णिल्लुछइ । धंसाडइ । पक्षे। मुअइ॥
दुःखेणिव्वलः ॥ ९२ ॥ दुःखविषयस्य मुचैः' णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुञ्चतीत्यर्थः।
वञ्चहच-वेलव-जूरवोमच्छाः ॥ ९३ ॥ वञ्चतेरेते चत्वार आदेशा वा भवन्ति ॥ वेहवइ । वेलवइ । जूरवइ । उमच्छइ । वञ्चई । बंचयति
रचेरुग्गहावह-विडविडाः ॥ ९४ ॥ रचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥ उग्गहइ । अवहइ । .. विडविड्डुई । रयइ ।
समारचेरुवहत्थ-सारव-समार-केलायाः॥९५॥ समारचेरेते चत्वार आदेशा वा भवन्ति ॥ उवहत्थइ । सारवइ । समारइ । केलायइ । समारय ।। सिचे सिञ्च-सिम्पौ ।। ९६ ॥
च139 सिञ्चतेरेतावादेशौ वा भवतः ॥ सिञ्चइ । सिम्पइ । सेअइ ।
प्रच्छः' पुच्छः ॥ ९७ ॥ पृच्छेः पुच्छादेशो भवति ॥ पुच्छइ ।
गर्जेर्बुकः ॥९८॥ गर्जतेर्बुक इत्यादेशो वा भवति॥ बुक्कइ । गजइ॥
4
.
A B लोसिक्क. २ B णिलुञ्छ. ३ A मुंचते. स. ४ B उसिक्कइ. ५ B णिच. ६ B मुचो ७ B णिच्चलेइ. ८ B °शा भ. ९ P पिडा १. P विडइ. ११ A सिचे. ५२ B प्रच्छे:.
Page #136
--------------------------------------------------------------------------
________________
१३२
[सिद्धहेम] वृषे 'ढिकः ॥ ९९ ॥ वृषकर्तृकस्य गर्जेर्दिक इत्यादेशो वा भवति ॥ ढिक्कइ। वृषभो गर्जति॥
राजेरग्घ-छज्ज-सह-रीर-रेहाः ॥ १०० ॥ राजेरेते पञ्चादेशा वा भवन्ति ॥ अग्घइ । छजइ । सहइ । रीरइ । रेहइ। रायइ ।
मेस्जेराउड्ड-णिउई-बुड्ड-खुप्पाः ॥ १०१॥ मजतेरेते चत्वार आदेशा वा भवन्ति ॥ आउडुइ । णिउडुइ । बु. डुइ । खुप्पइ । मजइ॥ मज ति
पुञ्जरारोल-बमालौ ॥ १०२ ॥ मुझंकरोति-पुञ्जयनि पुञ्जरेतावादेशौ वा भवतः ॥ आरोलइ । वमालइ । पुञ्जइ ॥
लस्जेबहः ॥ १०३ ॥ नति लज्जते ह, इत्यादेशो वा भवति ॥ जीहइ । लज्जइ। __ तिजेरोसुक्कः ॥ १०४ ॥
जजतिजेरोसुक्क इत्यादेशो वा भवति ॥ ओसुक्कइ । तेअणं ॥ . ___ मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुस-लुह-हुल-रोसाणाः १०५ मुंजेरेते नवादेशा वा भवन्ति ॥ उग्घुसइ। लुब्छइ । पुन्छइ । पुं. सइ । फुसइ । पुसइ । लुहइ । हुलइ । रोसाणइ । पक्षे । मजइ भओर्वेमय-मुसुमूर-मूर-सूर-सूड-विर-पविरञ्ज-करञ्ज
,, नीरजाः॥ १०६ ॥ भोरेते नवादेशा वा भवन्ति ।। वेमयइ । मुसुमूरइ । मूरइ । सूरइ । सूडइ । विरइ । पविरञ्जइ । कराइ । नीरञ्जइ । भञ्जइ ॥ नन क्ति
. PB वृपेर्टि. २ B°गो भ° ३ B गर्जतीत्यर्थ १B शा भी. ५P मो. ६ B दुचुदथुइखु. ७ B ते पच. ८ B °इ । चुल्हुइ । थुड्डइ । खु. ५ B °कुस'. १० B मृजते. " A उग्घसर. १२ B फुसड. १६ A°विरंजनीर'.
Page #137
--------------------------------------------------------------------------
________________
[.पा ४.]
- मन
अनुव्रजे पडिअग्गः ॥ १०७ ॥ अनुब्रजेः पडिअग्ग इत्यादेशो वा भवति॥ पडिअग्गइ। अणुवच्चइ॥ अर्जेविढवः ॥ १०८॥
म यतिअर्जेविढव इत्यादेशो वा भवति ॥ विढवइ । अजइ । __ युजो जुञ्ज-जुज्ज-जुप्पाः ॥ १०९ ॥ .. युजो जुञ्ज जुन्ज जुप्प इत्यादेशा भवन्ति ॥ जुञ्जइ । जुज्जइ । जुप्पइ" __ भुजो' भुञ्ज-जिम-जेम-कम्माण्ह-समाण-चमढ-चड्डाः ॥११०॥ भुज'एतेष्टादेशा भवन्ति ॥ भुञ्जइ । जिमइ। जेमइ । कम्मेइ । अण्हइ ! समाणइ । चमढइ। चड्डुइगु लनक्ति पर-)
ते वोपेन कम्मवः ॥ १११॥ मात्र नेपही उपेन युक्तस्य अजेः'कम्मव इत्यादेशो वा भवति॥ कम्मवइ । उवहुञ्जइ॥
अपन्नक्ति रक्षा घटेर्गढः ॥ ११२॥
(उपल)घटतेर्गढ इत्यादेशो वा भवति ॥ गढइ । घर्डइ ॥ __ समो'गलः ॥ ११३ ॥
सघटते-संध्या सम्पूर्वस्य घटतेगेल इत्यादेशो वा भवति ॥ संगलइ । संघडइ ।।
हासेन स्फुटेर्मुरः॥ ११४ ॥ ,, हासेन करणेन' यः स्फुटिस्तस्य मुरादेशो' वा भवति ॥ मुरइ । हासेन
मण्डेश्चिञ्च-चिञ्चअ-चिश्चिल्ल-रीड-टिविडिक्काः ॥ ११५ ॥ मण्डेरेते पञ्चादेशा वा भवन्ति ॥ चिञ्चइ । चिञ्चअइ । चिञ्चिल्लइ । रीडइ । टिविडिकइ । मैंण्डइ ॥ मंड यति___ १ B युजेरेते त्रय आदे'. २ B कम्मइ ३ P भुन . ४ B घटड. ५ B शो भी.
विकसकटति।
६ P मुण्डे". UP मुण्डइ.
Page #138
--------------------------------------------------------------------------
________________
वियत ते (130)
१३४
सिद्धहेम] तुडेस्तोड-तुट्ट-खुट्ट-खुडोक्खुडोलुक्क-णिलुक लुक्कोल्लूरा॥११६॥ तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुट्टइ। खुट्टइ । खुडइ । उक्खुडइ । उल्लुकइ । णिलुकइ । लुकइ । उल्लूरइ। तुडइ" तो इति
घूर्णो घुल-घोल-घुम्म-पहल्लाः॥ ११७ ॥ घूर्णरेते चत्वार आदेशा भवन्ति ॥ घुलइ । घोलइ। घुम्मइ । पहलइ॥ चूर्णते.
विवृतेसः॥ ११८॥ विवृतेस इत्यादेशो वा भवति ॥ ढंसइ । विवट्टइ॥१६30
कथेरहः ॥ ११९॥ कृथात च २२० कथेरट्ट इत्यादेशो वा भवति ॥ अट्टइ। कढई॥
ग्रन्थो गण्ठः ॥ १२०॥ याति प्रायः अन्धेर्गण्ठ इत्यादेशो भवति ॥ गण्ठागण्ठी।
मन्थेघुसल-विरोलौ ॥ १२१ ॥ मन्थेघुसल विरोल इत्यादेशौं वा भवतः ॥ घुसलइ। विरोलईं। मन्थइ।
हादेवअच्छः ॥ १२२ ॥ हादतर्ण्यन्तस्याण्यन्तस्य च अवअच्छं इत्यादेशो भवति । अवअछइ । हादते । हादयति वा । इकारो ण्यन्तस्यापि परिग्रहार्थः। नेः सदो मजः ॥ १२३ ॥
निधी हाति। निपूर्वस्य सदो मज इत्यादेशो भवति ॥ अत्ता एत्थ णुमजइ ।
छिदेहाव-णिच्छल्ल-णिज्झोड-णिज्वर-णिल्लूर-लूराः ॥१२४॥ छिदेरेते षडादेशा वा भवन्ति ।। दुहावडू । णिच्छल्लइ । णिज्झोडइ। णिव्वरइ । णिल्लूरइ । लूरइ। पक्षे । छिन्दइ छिनन्ति -- __ B °णिक. २ B °कोच्छूरा.. ३ B णिलक्कड. ४ B उच्छ्रइ. ५ Bधूर्णेई. ६ B ग्रंथो गं. ७ B°शौ भ. ८ B°इ ॥ ल्हा. ९ B ल्हा'. १० B°अथ'. ११ । सदेम.
१५
Page #139
--------------------------------------------------------------------------
________________
आछिनम
[८. पा°४.] ___ आङा ओअन्दोहालौ ॥ १२ ॥
आङा युक्तस्य छिदेरीअन्द उहाल इत्यादेशौ वा भवतः ॥ ओअन्दइ। उद्दालइ । अच्छिन्दइ। ___ मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः ॥ १२६ ॥' मृद्गातेरेते सप्तादेशा भवन्ति ।। मलइ । मढइ। परिहट्टइ । खड्डइ । चड्डइ। मड्डइ । पन्नाडइ॥ मृङ्गाति ___ स्पन्देश्चलुचुलः ॥ १२७ ॥ परते किंचियनि __ स्पन्देश्चलुचुल इत्यादेशो वा भवति ।। चुलुचुलइ । फन्दइ । __निरः पदेवलः ॥ १२८॥ . निध्य द्यते निपूर्वस्य पदेल इत्यादेशो वा भवति ॥ निव्वलइ । निप्पजइ॥
विसंवदेविअट्ट-विलोट-फंसाः॥ १२९ ॥ विसपूर्वस्य वदेरेते त्रय आदेशा वा भवन्ति ॥ विअट्टइ। विलोट्टइ । फंसइ । विसंवयइ । विसंवदति -
शदो झैंड-पक्खोडौ ॥ १३०॥ शायते - नश्यति शीयतेरेतावादेशौ भवतः ॥ झंडइ । पक्खोडई ।
आक्रन्देीहरः ॥ १३१ ॥ आक्रन्देर्णाहर इत्यादेशो वा भवति ॥ णीहरइ । अकन्दइ ।
खिदेर्जूर-विसूरौ ॥ १३२॥ विच ने खिदेरेतावादेशौ वा भवतः ॥ जूरइ । विसूरइ । खिजइ।
रुधेरुत्थंङ्कः ॥ १३३ ॥ रुधि, २१८ रुधेरुत्थङ्घ' इत्यादेशो वा भवति ॥ उत्पवइ । रुन्धई।
आन्दति
. B आच्छिदइ. २ A °शा वा भ° ३ A निष्फ. ४ B डझड. ५ B खिदे ६P रुत.. ७P उत्त.
॥
55
Page #140
--------------------------------------------------------------------------
________________
[सिद्धहेम]
_
जायते
नति
निषेधेहका ॥ १३४ ॥ नियति निषेधतेर्हक्क इत्यादेशो वा भवति ॥ हक्कइ । निसेहइ ।। ,
क्रुधेरः ॥ १३५॥ कति क्रुधेर इत्यादेशो वा भवति ॥ जूरइ । कुज्झइ । ___ जनो जा-जम्मौ ॥ १३६ ॥ जायतेर्जा जम्म इत्यादेशौ भवतः । जाभइ । जम्मइ ।।
तनेस्तड-तड्ड-तड्डव-विरल्लाः ॥ १३७ ॥ तनेरेते चत्वार आदेशा वा भवन्ति ॥ तडइ । तड्डइ । तड्डुवइ । विरलइ । तणनीति
तृपस्थिप्पः ॥ १३८ ॥ तथ्यति तृप्यतेस्थिष्प इत्यादेशो भवति ॥ थिप्पइ॥ ___ उपसरल्लिअः॥ १३९ ॥ उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति ॥ अल्लि
संतपेङ्खः॥ १४०॥ संपति संतपेमुझे इत्यादेशो वा भवति ॥ सङ्ख । पक्षे । संतप्पइ ॥ व्यापेरोअग्गः ॥ १४१ ॥
यानात व्याप्नोतेरोअग्ग इत्यादेशो वा भवति ॥ ओअग्गइ । वावेइ ।।
समापेः समाणः ॥ १४२ ॥ समाप्नोतेः समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ॥
अइ । उक्सप्पइ उप-समिति
संतप्यतन
1 B°शी वा भ. २ A तेः स्थि. ३ B पेर्डखः. ४ P B तप्यते.. ५ BJख. ६ B डंखड.
Page #141
--------------------------------------------------------------------------
________________
अखिवा ॥
[८. पा°४.]
१३७ क्षिपेर्गलत्थाडक्ख-सोल्ल-पेल्ल-गोल्ल छुह-हुल-परी-घत्ता॥१४॥ - क्षिपेरेते नवादेशा वा भवन्ति ॥ गलत्थइ। अड्डक्खइ। सोल्लइ । पेलइ । गोलइ । हस्वत्वे तु णुलइ । छुहइ। हुलइ। परीइ । धत्तइ'।
उत्क्षिपेर्गुलगुच्छोत्यहालत्योन्मुत्तोस्सिक हक्खुवाः ॥१४॥ उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति ॥ गुलगुब्छइ। उत्थङ्घ । अल्लत्थइ । उन्भुत्तइ । उस्सिकइ । हक्खुवइ । उक्खिवइ ।
आक्षिपेरिवः ॥ १४५ ॥ आङपूर्वस्य क्षिपेरिव इत्यादेशो वा भवति ॥ णीरवइ । अक्खिवा।
सपेः कमवंस-लिस-लोहाः॥ १४६ ॥ स्वपेरेते त्रय आदेशा वा भवन्ति ॥ कमर्वसइ। लिसइ । लोट्टइ। . सुबई वाम
वेपेरायम्बायज्झौ ॥ १४७॥ वेपेरायम्ब आयज्झ इत्यादेशौ वा भवतः ॥ आयम्बइ। आयज्झइ। वेवइ पते
विलपेझङ्खचडवडौ ॥ १४८॥ विलपेझंड
वििित प्र“सुअइ॥
151
विलवइव
इत्यादेशी वा भवतः ॥ झडइ। वडवडा
लिपो लिम्पः ॥ १४९ ॥ सम्पति लिम्पलिम्प इत्यादेशो भवति ॥ लिम्पई॥ गुप्योर्विर-णडौ ॥ १५०॥
= गुप्यति गुप्यतेरतावादेशौ वा भवतः ॥ विरइ । णडइ । पक्षे । गुप्पइ॥
PB °वे णु. २ A गुलुगु. ३P कालत्यो'. ४ A चोसिक्कहक्खुवः. ५ Bहक्खुप्पा. ६ A B गुलुगुं . . B हक्खुप्पइ ८ B कमठस. ९ B लिप. १.P गुपेवि.
Page #142
--------------------------------------------------------------------------
________________
१३८
[सिद्धहेम]
कपने
भ्यति
क्रपोवहो णिः ॥ १५१ ॥ पेः अवह इत्यादेशो ण्यन्तो भवति ॥ अवहावेइ । कृपां करोतीत्यर्थः।
प्रदीपेस्तेअव-सन्दुम-सन्धुक्काब्भुत्ताः ॥ १५२ ॥ प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति । तेअवइ । सन्दुमइ । स"न्धुकइ । अब्भुत्तइ । पलीवइ ।
___ लुभे संभावः ॥ १५३ ॥ ___ लुभ्यतेः संभाव इत्यादेशो वा भवति ॥ संभावइ । लुब्भइ ॥
शुभेः खउर-पहुँहौ ।। १५४ ॥ ____ क्षुभेः' खउर पहुंह इत्यादेशौ वा भवतः ॥ खउरइ । पटुंहइ। भ्याखुभइ॥
आडो रभे रम्भ-ढवौ ॥ १५ ॥ - आङः परस्य रभे रम्भ ढव इत्यादेशौ वा भवतः ॥ आरम्भइ । आत ढवइ । आरभइ ॥
उपालम्भेझङ्ख-पच्चार-वेलवाः ॥ १५६ ॥ उपालम्भेरेते त्रय आदेशा वा भवन्ति ॥ झङ्खइ । पञ्चारइ। वेलवइ।
उवालम्भइ॥ पृश्य अवेर्जुम्भो जम्भा ॥ १५७॥
जृम्भेर्जम्भा इत्यादेशो भवति वेस्तु न भवति'। जम्भाइ । जम्भाअई। अवेरिति किम् । केलि-पसरो विअम्भई।
" कोडासह विम्भते-वध 1 B कृपोव. २ B कृपे'. ३ A सुदम. ४ B°पडहौ. ५ B पडुह.
जमते.
'
६ पद्धहइ. ७ A उपाल'. ८ B जंभेनं.
Page #143
--------------------------------------------------------------------------
________________
°ि८. पा°४.] १३९ ___भाराक्रान्ते नमेणिमुढः ॥ १५८ ॥ भाराक्रान्ते कर्तरि नर्णिसुढ इत्यादेशो भवति ॥ णिसुढई । पक्षे। णवइ । भाराक्रान्तो नमतीत्यर्थः॥
प्र-3 विश्रमेणिव्वा ॥ १५९॥ विश्राम्यति विश्राम्यतेणिव्वा इत्यादेशो वा भवति ॥ णिव्वाइ। वीसमइ ॥ __ आक्रमेरोहावोत्थारच्छन्दाः॥ १६०॥ आक्रमतेरेते त्रय आदेशा वा भवन्ति ॥ ओहावइ । उत्थारइ। छुन्दइ। अक्कमइ । माकामति.
भ्रमेष्टिरिटिल्ल-दुण्दुल्ल-ढण्ढल्ल-चक्कम-भम्मड-भमड-भमाड-तल
अण्ट-झण्ट-झम्प-भुम-गुम-फुम-फुसढुम ढुस-परी-परा॥१६॥ भ्रमेरेतेष्टादशादेशा वा भवन्ति ॥ टिरिटिल्लइ । ढुण्दुल्लइ । ढण्ढल्लइ । चक्कम्मइ । भम्मडइ । भमडइ। भमाडइ । तलअण्टइ। झण्टइ। झम्पइ । भुमइ । गुमइ । फुमइ। फुसइ । दुमइ । दुसइ । परीइ । परइ । भमई ॥ नमति:
पन गमेरई-अइच्छाणुवजावंजसोक्कुसाकुस;पच्चड्डपच्छन्दःणिम्मह;णी;णीणणीलक;पदअ-रम्भ परिअल्ल,चोल परिअल,
णिरिणास-णिवहावसेहावहराः॥ १६२ ॥ गमेरेते एकविंशतिरादेशा वा भवन्ति ॥ अईई। अइच्छइ । अणुवजइ । अवजसइ । उकुसइ । अकुसइ । पञ्चड्डइ। पच्छन्दइ । णिम्महइ । णीइ । णीणइ। णीलुक्कइ। पदअइ। रम्भइ । परिअल्लइ । वोलइ । परिअलइ । णिरिणासइ । णिवहइ । अवसेहइ । अवहरई।
te
A B इ । भा'. २ B आक्रामे'. ३ B °वोच्छार'. ४ B आक्रमेरे. ५ B उच्छार'. ६ B°म्मभमडभम्माडभमाडत'. ७ A एंट. ८ B भमडइ । भम्माडइ: ९ A रुंटइ. १० B °वसज्जोक्सा. " B अवसज्जइ.
Page #144
--------------------------------------------------------------------------
________________
१४.
प्र-23
[सिद्धहेम] नि-सी 3 पक्षे । गच्छइ ॥ हम्मइ । णिहम्मइ । णीहम्मइ । आहम्मइ । पहम्मइ इत्येते तु हम्म गतावित्यस्यैव भविष्यन्ति ॥
आङा अहिपञ्चुः ॥ १६३ ॥ आङा सहितस्य गमेः अहिपचुभ इत्यादेशो वा भवति ॥ अहिपशुभइ । पक्षे । आगच्छइ॥
समा अभिडः ॥ १६४ ॥ । समा युक्तस्य गमेः 'अभिड इत्यादेशो वा भवति ॥ अभिडइ। संवा संगच्छइ
अभ्याडोम्मत्थः ॥ १६५॥ ... अभ्याङ्भ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ॥ उम्मत्थइ। अब्भागच्छइ । अभिमुखमागच्छतीत्यर्थः ।
प्रत्याङग पलोहः ॥ १६६ ॥ प्रत्याङ्भ्यां युक्तस्य गमेः पलोट्ट इत्यादेशो वा भवति ॥ पलोट्टइ। पञ्चागच्छइ॥
शः पडिसा-परिसामौ ॥ १६७ ॥ शाम्यति शमेरेतावादेशौ वा भवतः ॥ पडिसाइ । परिसामइ । समइ । रमे संखुड-खेड्डोब्भाव-किलिकिञ्च-कोहुम-मोहाय-णीसर
___ वेल्लाः ॥ १६८॥ रमतेरेतेष्टादेशा वा भवन्ति ॥ संखुड्डुइ । खेड्डुइ । उम्भावइ । किलिकिञ्चइ । कोट्टमइ । मोट्टायइ । णीसरइ । वेल्लइ । रमइ ॥ रमले.
उम्म
A माऽभिड..
Page #145
--------------------------------------------------------------------------
________________
त्वर
चरमामः .
। त्यरते. सरमाण
[ . पा.] ___ पूरेग्धार्भाग्यवोधुमाकुमाहिरेमाः ॥ १६९ ॥
पूरेरेते पञ्चादेशा वा भवन्ति ॥ अग्घाडइ । अग्धवइ । उद्बुमाइ । अङ्गुमइ । अहिरेमइ'। पूरइ ॥ पश्यति हो
त्वरस्तुवर-जअडौ ॥ १७ ॥ त्वरतेरेतावादेशौ भवतः॥ तुवरइ। जअडइ । तुवरन्तो। जअडन्तो।
त्यादिशत्रोस्तूरः ॥ १७१॥ त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति ॥ तूरइ । तूरन्तो ।
तुरोत्यादौ ॥ १७२ ॥ परितः स्वरमान त्वरीत्यादौ तुर आदेशो भवति ॥ तुरिओ। तुरन्तो । ___ क्षर खिर-भैर-पज्झर-पच्चड-णिञ्चल-णिटुंआः ॥ १७३ ॥ क्षरेरेते षड् आदेशा भवन्ति ॥ खिरइ । झरइ । पज्झरइ । पञ्चडइ । णिञ्चलइ । णिटुंभइ'॥ सरति ___ उच्छल उत्थंल्लः ॥ १७४ ॥ अलति. उच्छलतेरुत्थल इत्यादेशो भवति ।। उत्यल्ला'। विगलेस्थिप्प-गिट्टहौ ।। १७५ ॥
लिशसनिक विगलतेरेतावादेशौ वा भवतः॥ थिप्पड़ । गिटुंहइ । विगलइ ॥
दलि-वल्योर्विसट्ट-चम्मौ ॥ १७६ ॥ दलेर्वलेश्च यथासंख्य विसह वम्फ इत्यादेशौ वा भवतः ॥ विसट्टइ। वम्फइ । पक्षे । दलइ । वलइ ।
जति बससे
लयति
. B°डोग्य. २ B उग्धव. ३ B उमइ. ४ B°झर'. ५ B °वल'. ६ B ६. ७ B°च्छन्न. - Bg.
Page #146
--------------------------------------------------------------------------
________________
१४२
[सिद्धहेम]
सवकशते,
भ्रंशे फिड-फिट-फुड-फुट-चुक्क-मुल्लाः ॥ १७७ ॥ भ्रंशेरेते षडादेशा वा भवन्ति ॥ फिडइ । फिट्टइ। फुडइ । फुट्टइ । चुकइ । भुल्लइ । पक्षे । भंसइ ॥शत___ नशेणिरणास-णिवहावसेह-पडिसा-सेहावहराः ॥ १७८ ॥ नशेरेते षडादेशा वा भवन्ति ॥ गिरणासइ । णिवहइ । अवसेहइ । पडिसाइ । सेहइ । अवहरइ । पक्षे । नस्सइ ॥नयति ___ अवात्काशो वासः ॥ १७९ ॥ -२१२ अवात्परस्य काशो वास इत्यादेशो भवति ॥ ओवासइ ॥ संदिशेरप्पाहः ॥ १८० ॥
सहिशति संदिशतेरप्पाह'इत्यादेशो वा भवति ॥ अप्पाहइ । संदिसइ । दृशो निअच्छ-पेच्छावयच्छावयज्ञ-वैज-सव्वव-देवखौ अक्खा
वैक्खावअक्ख-पुलोअ-पुलअनिआवआसपासा॥१८॥ दृशेरेते पञ्चदशादेशा भवन्ति ॥ निभच्छइ । पेच्छइ । अवयच्छइ । अवयज्झइ । वैजइ । सववइ । देक्खइ । ओअक्खइ। अवैक्खइ । अवअक्खइ । पुलोएइ। पुलएइ । निभइ । अवआसइ । पासइ ।। निज्झाअइ इति तु निध्यायतेः स्वरादत्यन्ते भविष्यति ।
स्पृशः फास-फंस-फरिस-छिच-छिहालकालिहाः ॥ १८२ ।। स्पृशतेरेते सप्त आदेशा भवन्ति ॥ फासइ। फंसइ । फरिसइ । छिवइ । छिहइ । आलुङ्खइ । आलिहइ ॥ स्पृशति
१ B णिरिणा. २ A B णिरिणा'. ३ B °चजसञ्चवदै. ४ B °चक्खा. ५ 3 °पुलोए.. ६ B°न्ति वा. ७ B चज. ८ B सच. ९ B अच. १. B अड. १ B निपूर्वस्य ध्यायतेः स्वरादत्यनेर्भ.
Page #147
--------------------------------------------------------------------------
________________
पविक्षन
[२°८. पा° ४] १४३ __ प्रविशे रिः॥ १८३ ॥ प्रविशेः'रिभ इत्यादेशो वा भवति ॥ रिअइ । पविसइ ॥
मान्मृश-मुषोढुंसः॥ १८४॥ प्रात्परयोर्मेशतिमुष्णात्योईस इत्यादेशो भवति ॥ पम्हुसइ। प्रमशति । प्रमुष्णाति' वा॥ '. पिणिवह-णिरिणास-णिरिणज्ज-रोच्च-चड्डाः ॥ १८५ ॥ पिरेते पञ्चादेशा भवन्ति वाणिवहइ । णिरिणासइ । णिरिणजइ।
रोश्चइ । चड्डइ । पक्षे । पीसइ ॥ पिन - ___ भषे कः ॥ १८६ ॥
भवनिभषेर्भुक्क इत्यादेशो वा भवति ॥ भुक्कइ । भसइ ।
....१५ ५ ५ __ कृषेः कड़े-साअड्डाश्चाणच्छायञ्छाइञ्छाः ॥ १८७॥ कृषरेते षडादेशा वा भवन्ति । कट्टुइ! साअर्दुइ । अञ्चइ । अणच्छइ। अयञ्छइ । आइञ्छई। पक्षे । करिसइ॥ कति ‘असावक्खोडः ॥ १८८॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडे । असिं कोशात्कर्षतीत्यर्थः॥
गवेषे?ण्दुल्लु-ढण्ढोल-गमेस-घत्ताः ॥ १८९ ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति ॥ ढुण्डलइ । ढण्ढोलइ । गमेसइ । घत्तइ । गवेसइ ॥ गवेषयनि जवेषणं करोति ।
वेस
१B °मुष्णाति ॥. २ B fणव्वह'. १ B °रिणिज'. ४ B कह'. ५ B°साअट्ठा'. ६ B साअइ. ७ B °वखोडइ.
56
Page #148
--------------------------------------------------------------------------
________________
॥
प्रक्ष नि
१४४
[सिद्धहेम] श्लिपेः सामग्गावयास-परिअन्ताः ॥ १९० ॥ श्लिष्यतेरेते त्रय, आदेशा वा भवन्ति ॥ सामग्गइ। अवयासइ। .
परिअन्तइ । सिलेसइ मध्य ति____क्षेश्वोप्पडः ॥ १९१॥
म्रक्षेश्चोप्पड इत्यादेशो वा भवति ॥ चोप्पडइ । मक्खइ ॥ ___ कावेराहाहिलङ्घाहिलङ्घ,बच्च:वम्फ-मह-सिह विलुम्पाः॥१९२॥ _काङ्क्षतेरेतेष्टादेशा वा भवन्ति ॥ आहेइ । अहिलङ्घइ । अहिलङ्खइ । बच्चइ । वम्फइ । महइ । सिहइ । विलुम्पइ । कइ ।
प्रतीक्षेः सामय-विहीर-विरमालाः ॥ १९३ ॥ , प्रतीक्षेरेते त्रय आदेशा वा भवन्ति ॥ सामयइ । विहीरइ । विरमा- लइ । पडिक्खइ॥ ___तक्षेस्तच्छ-चच्छ-रम्प-रम्फाः ॥ १९४ ॥ ___ तक्षेरेते चत्वार आदेशा वा भवन्ति ॥ तच्छइ। चच्छइ । रम्पइ । बारम्फइ । तक्खइ । __ विकसे कोआस-वोसट्टौ ॥ १९५॥
विकसति विकसेरेतावादेशौ वा भवतः ॥ कोआसइ । वोसट्टइ । विअसइ ॥ ___ हसेर्गुञ्जः ॥ १९६ ॥ हमति हसेर्गुञ्ज इत्यादेशो वा भवति ॥ गुञ्जइ । हसइ ॥
संसेहँस-डिम्भौ ॥ १९७॥ स्रंसेरेतावादेशौ वा भवतः ॥ ल्हसइ । परिल्हसई सलिल-वसणं । डिम्भइ । संसइ॥
५.९1382.
सलिलव्यसन
Bअना. २ A गिपरे'. ३ B°अत्तइ. ४ A मृक्षेश्यों'.५ A "लुम्फा . ६ A आहिइ. B आहाइ. ७ A°लुफड. ८ A फा॥ ९ B°इ । सलिलवसण डिम्भइ.
Page #149
--------------------------------------------------------------------------
________________
१४५
[८. पा°४.] सेर्डर-बोज-वजाः ॥ १९८ ॥
नस्यति त्रसेरेते त्रय आदेशा वा भवन्ति ॥ डरइ । बोजइ । वनइ । तसइ ॥ __ न्यसो णिम-णुमौ ॥ १९९ ॥ मसात न्यस्यतेरेतावादेशौ भवतः ॥ णिमइ । णुमइ ।।
पर्यसः पलोट्ट-पलट्ट-पल्हत्थाः॥२००॥ पर्यस्यति पर्यस्यतेरेते त्रय आदेशा भवन्ति ॥ पलोट्टइ । पछट्टइ । पल्हत्थइ ।
निःश्वसेसङ्ख ॥ २०१॥, निश्चसित्ति निःश्वसैङ्खि इत्यादेशो वा भवति ॥ झङ्ख । नीससइ ॥ प्र.१४-प्र-3___ उल्लसेरूसलोमुम्भ-णिल्लस-पुलआअ-गुञ्जोल्लारोआः॥२०॥ उल्लसेरेते षडादेश वा भवन्ति । ऊसलइ । उसुम्भइ । णिल्लसइ। पुलआअइ । गुञ्जोल्लइ । इस्वत्वे तु । गुञ्जुल्लइ । आरोअइ । उल्लसइ ॥ उल्लस
भासेर्भिसः ॥ २०३ ॥ जासते, भासेभिस इत्यादेशो वा भवति ॥ भिसइ । भासइ ।
ग्रसेघिसः॥ २०४ ॥ प्रसोधस इत्यादेशो वा भवति ॥ घिसइ । गसह ॥ __ अवाद्दाहेर्वाहः ॥ २०५॥
प्र.११२ अवाहते अवात्परस्य गाहेर्वाह इत्यादेशो वा भवति ॥ ओवाहइ । ओगाहइ ॥ __ आरुहेश्चड-वलग्गौ ॥ २०६॥ आरोहति:
आरुहेरेतावादेशौ वा भवतः । चडइ । वलग्गइ । आरुहइ । ___ मुहेर्गुम्म-गुम्मडौं । २०७॥ यति. { मुहेरेतावादेशौ वा भवतः ॥ गुम्मइ । गुम्मडइ । मुज्झइ ॥
यसति
-
-
१ B उवा. २ B उगा.
Page #150
--------------------------------------------------------------------------
________________
रति-२२८
1
. ५ गृहीत्ला
गृहीतुं
सिद्धहेम] दहेरहिऊलालबौ ॥ २०॥ दहेरतावादेशौ वा भवतः ॥ अहिऊलइ । आलुङइ । डहइ ॥
ग्रहों वल-गेह-हर-पङ्ग-निरुवाराहिपञ्चुआ॥ २०९ ॥ अहेरेते षडादेशा भवन्ति ॥ वलइ । गेण्हइ । हरइ । पङ्गइ। निरुवारइ । अहिपचुअइ॥ शहनाति ___ क्त्वा-तुम्-तव्येषु घेत् ॥ २१०॥ . प्रहः क्त्वातुम्तव्येषु घेत् इत्यादेशो भवति ॥ क्त्वा । घेत्तूण । घेत्तुंआण । कचिन्न भवति । गेण्हि“तुम् । घेत्तुं ॥ तव्य । धेतव्वं । __ वचो वोत् ॥ २११॥ नबवा-वां वक्तव्य वक्तैर्वोत् इत्यादेशो भवति क्त्वातुम्तव्येषु ।। वोत्तूण । वोत्तुं। वोत्तव्वं।
रुद-भुज-मुचा तोन्त्यस्य ॥२१२॥हित्या करित हरितक - एषामन्त्यस्य क्त्वातुम्तव्येषु तो भवति ॥ रोत्तूण। रोत्तुं । रोत्तव्वं । " भोत्तूण । भोत्तुं । भोत्तव्वं । मोत्तूण । मोत्तुं । मोत्तव्वं ।। दृशस्तेन है:॥२१३ ॥
दृष्छा हिere दृशोन्त्यस्य तकारेण सह' द्विरुक्तष्ठकारो भवति ॥ दद्दूण । दहुँ ।
आः कृगो भूत-भविष्यंतोश्च ।। २१४ ॥ कृगोन्त्यस्य आ इत्यादेशो भवति भूतभविष्यत्कालयोश्चकारात् कुत्वातुम्तव्येषु च काही । अकार्षीत् । अकरोत् । चकार वा'। काहिइ । करिष्यति । कर्ता वा ॥ क्त्वा । काऊण ।। तुम् । काउं । तव्यः। कायव्वं ॥
दि.11
दट्ठव्वं हर व्य
(३er
१ B°चुइ. २ B ग्रहः. ३ A B घेत्तूआण. ४ A °ोदादे'. ५ P शुद. ६ B तो. B°घु परत. तो. ८ Aठ. ९ P आ कृ. १० A °ष्यतेश्व.
Page #151
--------------------------------------------------------------------------
________________
१४७
M
[८. पा°४.] ___ गमिष्यमासां छः ॥ २१५॥ इच्छा य-छाति मस्ते एषामन्त्यस्य छो भवति ॥ गच्छइ । इच्छइ । जच्छइ । अच्छइ ॥ __ छिदि-भिदो न्दः ॥२१६ ॥ छिनति लिन ति__ अनयोरन्यस्य नकाराक्रान्तो दकारो भवति ॥ छिन्दइ । भिन्दइ ॥ १२r
___ युध-बुध-गृध-क्रुध-सिध-मुहां झः ॥२१ मध्यति - कएषामन्त्यस्य द्विरुक्तो झो भवति ॥ जुज्झइ । बुज्झइ। गिज्झइ ।
। कपादि
233
। HिE पतति
True
___ रुधो न्ध-म्भौ च ।। २१८ ॥ रुधोन्यस्य धम्भ इत्येतौ चकारात् झश्च भवति ॥ रुन्धइ । रुम्भइ। रुज्झइ ।।
सद-पतोडे:॥ २१९ । माहति । अनयोरन्यस्य डो भवति । सडइ । पडइ ।
कथ-वर्षी ढः ।। २२० ॥, पूर्वत तकल अनयोरन्त्यस्य ढो भवति ॥ कढइ । वडइ पवय-कलयलो ॥ परिअदुइ लायणं । बहुवचनाद्वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम्।
वेष्टः ॥ २२१ ॥ वेष्ट वेष्टने इत्यस्य धातोः कगटड इत्यादिना [२.७७.] षलोपेन्यस्य ढो भवति । वेढइ । वेढिजाइ॥ वेष्टते वेधते .) __ समोलः ॥ २२२ ॥
संवेधते. संपूर्वस्य वेष्टतेरेन्यस्य द्विरुक्तो लो भवति ॥ संवेल्लइ ।। वोदः ॥ २२३ ॥
हेटने उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥ उव्वेल्लइ उव्वेढइ॥
1 A °मंतस्य. २ P भवन्ति. ३ A रतस्य. ४ A वेष्ठ.. B वेष्टेः. ५ A विष्टि. ६ B वेटेर
Page #152
--------------------------------------------------------------------------
________________
१४८
[सिद्धहैम] स्विदां जः॥ २२४ ॥
। स ग वेदनशीला या स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो जो भवति ॥ सव्वङ्ग-सिजिरीए। - संपजइ । खिजइ ॥ बहुवचनं प्रयोगानुसरणार्थम् ॥ .
माद्यते ब्रज-नृत-मदां चः॥ २२॥
॥ २२५ जति नृत्यनि भयो एषामन्त्यस्य द्विरुक्तश्चो भवति ॥ वच्चइ । नच्चइ । मच्चई॥
रुदनमोर्वः ॥ २२६ ॥ 323१ नमनि अनयोरन्त्यस्य वो भवति ।। रुवइ । रोवइ । नैवइ । ___ उद्विजः ॥ २२७ ॥ हुद विके- नके __ उद्विजतेरन्त्यस्य वो भवति । उव्विवइ । उव्वेवो । ___खाद-धावोर्लक् ॥ २२८ ॥ बाल
कारवाहेत
स्वाहि ध्येनिवार को अनयोरन्त्यस्य लुम् भवति ॥ खाइ। खाअइ। खाहिइ । खाउ । धाई । धाहिइ । धाउ ॥ वहुलाधिकाराद्वर्तमानाभविष्यद्विध्यायेकवचन एव भवति। तेनेह न भवति । खादन्ति । धावन्ति ।। कचिन्न भवति । धावइ पुरओ'
मोत्सयो" सृजो रः ॥ २२९ ॥ असृजति यत्सृजति - सृजो धातोरॅन्त्यस्य रो भवति ॥ निसिरह वोसिरइ। वोसिरामि ।
शकादीनां द्वित्वम् ॥ २३० ॥शको पनि शकादीनामन्त्यस्य द्वित्वं भवति ॥ शक् । से
वति ॥ शक् । सका। जिम् । जिम्मइ॥ लग् । लग्गइ ॥ मम्।"मग्गडु । कुप् । कुप्पइ ॥ नश् । नस्सइ ॥ अट् । परिअट्टइ ॥ लुट् । पलोट्टइ ॥ तुट। तुट्टइ ॥ नन् । नट्टइ ॥ . सिव । सिव्वइ । इत्यादि । ध्यात
सिध्यति १ A°मंतस्य. २ A रतस्य. ३ णवइ. ४ Bखाओ. ५ B°इ । धाअइ । धाहि. ६ Bधाओ. ७ A B सिन् । सिचर.
/
"
T
मगत
नश्यात
तोटनि
नटति ।
Page #153
--------------------------------------------------------------------------
________________
च्यवते
सात.चूत
सवइ । पसवई॥
[८. पा°४.]
१४९ स्फुटि-चले ॥ २३१ ॥
, सरति , सति, अनयोरन्त्यस्य द्वित्वं वा भवति ॥ फुट्टइ फुडइ । चल्लइ चलई॥ प्रादेमीलेः ॥ २३२ ॥
प्रमीसति प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति ॥ पमिल्लइ पमीलइ । निमिल्लइ निमीलइ । संमिल्लइ संमीलइ । उम्मिल्लइ उम्मीलइ । प्रादेरिति किम् । मीलइ | मालति
उवर्णस्यावः ॥ २३३ ॥ धातोरन्त्यस्योवर्णस्य' अवादेो भवति । न्हुङ् । निण्हवई ' हु। निहवई ॥ च्युङ् । चवई ॥रु । रवइ ॥ कु । कवई ॥.सू । ऋवर्णस्यारः ॥ २३४॥
दृधाति मियते धातोरन्त्येस्य ऋवर्णस्य अरादेशो भवति ॥ करइ । धरइ । मरई।
वृषादीनामरिः ॥ २३५ ॥ वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्र देशो भवति । “वृष्- वरिसई ॥ कृष् । करिसई ॥ मृष् । मरिसइ ॥ हृष्। हरिसइ ॥ येषामरिरादेशो दृश्यते ते वृषादयः ।
रुषादीनां दीर्घः ॥ २३६ ॥ रुष इत्येवंप्रकाराणां धातूनां स्वरस्य दी| भवति ।। रूसइ । तूसइ । सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि। युवर्णस्य गुणः ॥ २३७॥
त्या '.. ' धातोरिवर्णस्योवर्णस्य च वित्यपि गुणो भवति ॥ जेऊण । नेऊण ।
वरइ । सरइ । हरइ । तरइ । जरई॥
वर्णस्य अतिः इत्यादेशो भवति
, त्यति तुष्यति
१ A °मील . २ A उमीलइ. ३ B शो वा भ. PB °इ । नि'. ५ A रतस्य. ६ A°इ । स. ७ B°इ । दृष् । दरिसइ । मृ.
Page #154
--------------------------------------------------------------------------
________________
१५०
[सिद्धहेम ]
जयते
निधातुषु स्वरा
भायात
जाति
- । नस्यात
नेइ । नेन्ति । उड्डेइ । उड्डेन्ति । मोत्तूण । सोऊण ॥ क्वचिन्न भवति। नीओ । उड्डीणो ॥ . स्वराणां स्वराः ॥ २३ ॥
जुरीति-33 -
जयति -20
बहुलं भवन्ति ॥ हवइ। हिवइ ॥ चि"णइ । चुणइ ॥ सहहणं । सद्दहाणं ॥ धावई। धुवइ ।। रुवई । रोवइ॥ क्वचिन्नित्यम् लइ । विहेइ । नासह ॥ आर्षे । बेमि ॥
बावमिव्यञ्जनादंदन्ते ॥ २३९ ॥ अमति
जुम्बाति व्यञ्जनान्ताद्धातोरन्ते अकारो भवति ॥ भमई । हसइ। कुणइ। चुम्बइ। भणइ । उवसमइ । पावई । सिञ्चइ । रुन्धइ । मुसई । हरइ । करइ॥ शादीनां च प्रायः प्रयोगो नास्ति ।
स्वरादनतो वा ॥ २४०॥ अकारान्तवजितास्वरान्ताद्धांतारन्ते अकारागमो वा भवति ।पाइ
"ध्यायात.' पाअइ । धाइ धाअइ । जाइ जाअट्ट । झाई झाअई । जुम्भाइ जम्माअइ । उव्वाइ उव्वाअइ । मिलाइ मिलाअइ । विकेइ विक्केअड्हो
auxeत प्राभोत. सच
राति चावहि-२२६) याति
नशेस
चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च ॥ २४१ ॥ च्यादीनां 'धातूनामन्ते णकारागमो भवति एषां स्वरस्य चे ह्रस्वो भवति ॥ चि । चिणइ जि। जिणइ ॥ श्रु । सुणइ हु । हुणइ ।। स्तु ।"थुणइ ॥ लू। लुणइ ॥ पू। पुणई ॥ धूम्। धुणइ ॥ वहुलाधिकारास्वचिद्विकल्पः'! उच्चिणइ । उच्चेइ । जेऊण । जिणिऊण ॥ जयइ। जिणइ । सोऊण । सुणिऊण ।
१५० न वा कर्म-भावे ब्वः क्यस्य च लुक् ।। २४२ ॥ च्यादीनां कणि भावे च वर्तमानानामन्ते द्विरुक्तो वकारागमो
1 A°३ । कणइ । चुं. २ B शवा'. ३ A P होअऊण. ४ B°g'. ५ PB च दीर्घस्य न्ह. ६ Bg. B °वे वर्त'.
Page #155
--------------------------------------------------------------------------
________________
१६१
2.१५५
[ .पा°४.]
. जीमते वा भवति तत्सन्नियोगे च यस्य लुक्॥ चिव्वइ चिणिजइ । जिव्वइ जिणिजइ सुव्वई सुणिजइ। हुव्वइ हुणिजइ धुव्वइ थुणिजइ । लुव्वइ लुणिजइ। पुवई पुणिजइ। धुव्वई धुणिजइ ॥ एवं भविष्यति । चिठिवहिइ । इत्यादि । __म्मश्चेः ॥ २४३ ॥ चिगः कर्मणि भावे च अन्ते संयुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ चिम्मइ चिव्वई। चिण्णिजइ । भविष्यति । चिम्मिहिइ । चिविहिद । चिणिहि ॥ ___ हन्खनोन्त्यस्य ।। २४४ ॥ अनयोः कर्मभावेन्यस्य द्विरुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ हम्मइ हणिज्जइ । खम्मई खणिजइ ॥ भविष्यति । हम्मिहिइ हणिहिइ । खम्मिहिइ खणिहिइ । बहुलाधिकाराद्धन्तेः कर्तर्यपि ॥ हम्मइ । हन्तीत्यर्थः । कचिन्न भवति ॥ हन्तव्वं । हन्तूर्णं ।
विपत्र
२न्मलेनमामतवा.
हओ।
न
ब्भो दुह-लिहवह-रुधामुच्चातः ॥ २४५ ॥ दुहादीनामन्त्यस्य'कर्मभावे द्विरुक्तो भो वा भवति तत्सन्नियोगे, क्यस्य च लुक् वहेरेकारस्य च उकारः॥ दुभई दुहिजइ । लिभर लिहिज्जइ । वुभई वहिजइ। रुभइ रुन्धिजइ भविष्यति । दुन्भि-FEE हिइ दुहिहिइ। इत्यादि ॥ रुध्यते
दहो ज्झः॥ २४६॥ दहोन्त्यस्य कर्मभावे द्विरुक्तो झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ डझई। हिजइ । भविष्यति। डज्झिहिइ । डहिहिह।
घोर
५.३१८ . B°गे च क्यस्य लुक्. २ A °नोंतस्य. ३ A हतेः खनूग. कर्मणि भावे चाते संयुक्तो मो वा म. ४ B हतुणं. ५ A मंतस्य. ६ Beभो. B रुंब्भइ. ८ A°न्तस्य. ९ B झो. १० B°तित्स'. ११ PB दहि, १२ A डब्झहिइ.
57
-
-
Page #156
--------------------------------------------------------------------------
________________
बध्यते
मयत
१५२
[सिद्धहेम] वन्धो न्धः ॥ २४७॥ वन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य' कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ वज्झइ । वन्धिजइ । भविष्यति। वज्झिहिइ ।
नस्यतेबन्धिहि ॥
समनूपाद्धेः ॥ २४॥ समनूपेभ्यः परस्य रुधेरैन्त्यस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ संरुज्झई। अणुरुज्झइ । उवरुज्झइ । पक्षे । संरुन्धिजइ । अणुरुन्धिजइ । उवरुन्धिजइ । भविष्यति । संरुज्झि. हिइ । संरुन्धिहिइ । इत्यादि ।
गमादीनां द्वित्वम् ॥ २४९ ॥ गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति तत्सन्नियोगे क्यस्य च लुक्॥ गम् । गम्मइ । गमिजइ ॥ हस् । हस्सइ। हसिजइ ॥ भण् । भण्णई। भणिज्जइ । छपः । छुप्पइ । छुविजइ ॥ रुद-नमोर्वः [४.२२६] इति कृतवकारादेशो रुदिरत्र पठ्यते । रु। रुव्वइ । रुविजइ ।। लभ् । लभइ । लहिजइ ॥ कथ् । कत्थइ। कहिजइ ॥ भुज् । भुजइ ॥ भुञ्जिजइ .भविष्यति । गम्मिहिइ । गमिहिइ । इत्यादि।
हु-के-तृ-जामीरः ॥ २५०॥ एषामन्त्यस्य ईर इत्यादेशो वा भवति तत्सन्नियोगे च क्यलुक् ॥ हीरइ हरिजइ । कीरइ करिजइ । तीरइ तरिजइ।जीरइ जरिजइ॥ __ अर्जेविंढप्पः ॥ २५१॥
अन्त्यस्येति निवृत्तम् । अर्जेविढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ विढप्पइ । पक्षे। विढविजइ । अजिजइ ।।
अन्यते. १ A रतस्य. २ B यस्याव'. ३ B वझेहिइ. ४ B रुधे. क. ५ A मंतस्य. ६ P भण्णए । भाणिज्जए. 0 A °दित्यत्र प. B 'दिरत्रोच्यते. ८ B रुविज्जइ. ९ B°कृ. । १० P°गे क्यलुक च. B °गे क्यस्य च लुक.
२००
Page #157
--------------------------------------------------------------------------
________________
11
[८. पा.]
ज्ञोणव्व-णजौ ॥ २५२॥ जानातेः' कर्मभावे णव्व णज इत्यादेशौ वा भवतः तत्सन्नियोगे क्यस्य च लुक् ॥ णव्वइ णजइ । पक्षे। जाणिजइ। मुणिजइ ।। न-ज्ञोर्णः [२.४२] इति णादेशे तु । णाइजइ ॥ नन्पूर्वकस्य । अणाइजइ॥
व्याहगेर्वाहिप्पः ॥ २५३ ॥ व्याहरते कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ वाहिप्पइ । वाहरिजइ॥व्या नियते
आरभेराढप्पः ॥ २५४ ॥ आयूर्वस्य रभेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यस्य च लुक्॥ आढप्पइ । पक्षे । आढवीअइ'
स्निह-सिचो सिप्पः॥ २५५ ।। अनयोः 'कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् ॥ सिप्पइ। स्निह्यते । सिच्यते वा।
अहेर्धेप्पः ॥ २५६ ॥ अहेः कर्मभावे घेप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ घेप्पइ । गिहिजइ।
स्पृशेश्छिप्पः ॥ २५७॥ स्पृशतेः कर्मभावे 'छिप्पादेशो वा भवति क्यलुक् च '॥ छिप्पइ। छिविजइ॥
रयते
। स्पृश्यते
A. पूर्वस्य. २P B क्यलुक् च।. ३ B स्नेह'. ४ A शो वा भ. ५ Bगेण्हि.
Page #158
--------------------------------------------------------------------------
________________
છે
.
१९४
[सिद्धहेम ] तेनाप्फुण्णादयः ॥ २५८ ॥ अप्फुण्णादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने तेन सह वा . निपात्यन्ते । अप्फुण्णो। आक्रान्तः । उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् ।। वोलीणो । अतिक्रान्तः ॥ वोसट्टो। विकसितः । निसुट्टो। निपातितः ॥ लुग्गो। रुरणः॥ ल्हिको। नष्टः । पम्हुट्ठो। प्रमृष्टः प्रमुषितो वा ॥ वित्तं । अर्जिवम् । छित्तं । .स्पृष्टम् ॥ निमिअं । स्थापितम् ॥ चक्खिों । आस्वादितम् । लुझं। लूनम् ॥ जढं । त्यक्तम् । झोसि । क्षिप्तम् । निच्छूढं । उदृत्तम् ॥ पल्हत्थं पलोट्टे च । पर्यस्तम् । हीसमणं । हेपितम् । इत्यादि। ___ धातवोर्थान्तरेपि ॥ २५९ ॥ . , उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते '॥ वलिः प्राणने पठितः
खादपि वर्तते । वलइ । खादति प्राणनं करोति वा ॥ एवं कलिः संख्याने संज्ञानेपि । कलइ । जानाति संख्यानं करोति वा ।। रिनिर्गतौ प्रवेशेपि ॥ रिगइ । प्रविशति गच्छति वा ॥ कांक्षते
वम्फ आदेशः प्राकृते । वम्फइ । अस्यार्थः । इच्छति खादति __ वा॥ फकतेस्थक्क आदेशः । थकइ । नीचां गति करोति विलम्वयति
वा । विलप्युपार्लर स आदेशः। झड्वइ । विलपति उपालभते भाषते वा ॥ एवं पडिवालेई । प्रतीक्षते रक्षति वा '॥ केचित् कैश्चिदुपसर्गनित्यम् । पहरइ । युध्यते ॥ संहरइ । संवृणोति ॥ अणुहरइ । सहशीभवति ॥ नीहरइ । पुरीषोत्सर्ग करोति । विहरइ।
क्रीडति । आहरइ । खादति ॥ पडिहरइ । पुनः पूरयति । परिह-- रइ । त्यजति ।। उवहरइ । पूजयति ॥ वाहरइ । आव्हयति॥ पवसई । देशान्तरं गच्छति । उचुपैइ । चटति ॥ उल्लुहइ । निःसरेति ।।
1 A°नाऽफुण्णा. २ B सह नि. ३ A अफुण्णो. ४ B °सड्डो. ५ B °सुडो. ६ A वेढत्त. ७ A अं. ८ A ज्झासिअं. ९ P उद्धतं. १० B पल्लोट्ट. ११ P रिग्गइ. B रिंगइ. १२ B पृच्छति. १३ B विडंब. १४ A °पालंभे झंख'. P°पालभ्यो. १५ A°पइ. १६ P B °वालइ. १७ A क्रीणाति. १८ P उच्चप्पइ. १९ B °ति ॥ --अथ शौरसेनी ॥ तो.
Page #159
--------------------------------------------------------------------------
________________
[अं°८. प४ि.] .. १९९...
तो दोनादौ शौरसेन्यामयुक्तस्य ॥ २६० ॥ शौरसेन्या भाषायामनादावपदादौ वर्तमानस्य, तकारस्य दकारो भवतिन चंदसौ वर्णान्तरेण संयुक्तो भवति । तदो पूरिद-पदिबेन मारुदिना मन्तिदो॥ एतस्मात् । एदाहिाँ एदाओ ॥ अनादाविति किम् । तधा करेधाजधा तस्स राइणो 'अणुकम्पणीआ भोमिगा अयुक्तस्येति किम'। मत्तो। अयउत्तो। असंभाविद-सकारं । हला
.
८८
-
सउन्तले॥
मोनास आयपुत्रा' असंभाविद-सकारं । हला
सत्कार
अन्तःपुर
अधः कचित् ॥ २६१ ॥ वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्यां दो भवति । क्वचिलक्ष्यानुसारेण । महन्दो । निश्चिन्दो । अन्देउरंप्र-१०
वादेस्तावति ॥ २६२॥ शौरसेन्या तावच्छब्दे आदेस्तकारस्य दो वा भवति ।। दाव । ताव॥"
औं आमन्त्र्ये सौ वेनो नः ॥ २६३ ॥ शौरसेन्यामिनो नकारस्य आमन्ये सौ परे आकारो वा भवति ।। भो कञ्चुइआ। सुहिओ। पक्षे । भो तवस्सि । भो मणस्सि।
मो वा ।। २६४ ॥ शौरसेन्यामामध्ये सौ परे नकारस्य मो वा भवति ५५ भो रायं । भो. विअयवम्म सुकम्म । भयवं कुसुमाउँह । भयवं तित्थं प्रवत्तेह । तर 'पक्षे । सयल-लोअ-अन्तेआरि भयर्व हुदवह ।। भवद्भगवतोः ॥ २६५ ॥
शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ कि एत्थभवं हिंदएण चिन्तेदि । एदुभवं समणे भगवं महावीरे॥
अश्विन
सिन्।
प्रवर्तय
आमव्य इति निवृत मिनलवार
2352--
1 P लेण मारुदिणा म. २ A अज्जउ'. ३ B°ति शौरसेन्यां ॥ ६२ ॥ ताव'. A आमन्त्र्ये. ५ P भी मुहिआ. ६ A भयवं. ७ B भवम्. ८ P भयवं.
Page #160
--------------------------------------------------------------------------
________________
को
१५६
[सिद्धहेम] प्रचलितःयान हुताशनः
पजलिदो भय हुदासणो ॥ वचिदन्यत्रापि । मघवं पागसासणे। 'संपाइअवं सीसो किया । करेमि' काहं च ॥ न वा यौँ य्यः ॥ २६६ ॥
पर्या कलाकृत शौरसेन्यां यस्य स्थाने त्यो वा भवति ॥ अय्यउत्त पेय्याकुलीक• 'दमि । सुय्यो । प्रक्षे। अजो । पन्जाउलो । कन्ज-परवसो॥ १
थो धः ॥ २६७॥ कथयति माधः शौरसेन्यां यस्य धो वा भवति ॥ कंधेदि कहदि। णाधो णाहो । *कधं कहं । राज-पधो राज-पहो ॥ अपदादावित्येव । थामं । ' थेओ।
इह-हचोर्हस्य ॥ २६८॥ इहशब्दसंबन्धिनो 'मध्यमस्येत्था-हचौ [३.१४३] इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति । इध । होध । परित्ता4. यध । पक्षे । इह । होह । परित्तायह। --नवंशभुवो भः ॥ २६९ ॥
लवनि हो इभवतेहकारस्य शौरसेन्यां भो वा भवति ॥ भोदि होदि। भुवदि हुवदि । भवदि हवदि ॥
पूर्वस्य पुरवः ॥ २७० ॥ , शौरसेन्या पूर्वशब्दस्य पुरव इत्यादेशो वा भवति । अपुरवं नाडयं । 'अपुरवागर्दै प्रक्षे । अपुल्वं पदं । अपुव्वागदं ॥
क्त्व'इय-दूणौ ॥ २७१ ॥ शौरसेन्या क्त्वाप्रत्ययस्य इयं दूण इत्यादेशौ वा भवतः ॥ भविय भोदूण । हविर्य होदूण '। पढिर्य पढिदूणे । रमियं रन्दूण । प्रक्षे भोत्ता । होता। पढित्ता । रन्ता ।
अपूर्व नाटकं
पुरव इत्यादेशो वा
१ A °सो। संपादितवान् शिष्यः । क. २ A अय्या. ३ B थोवः शौरसेन्यां ।। ६७॥ थ'. ४ A °ति ॥ इह । इव. ५ A रवयं ना ६ B°वादग. ७A °दं । अपुष्वागदं ८P B°अ. ९ A °ण । मरिय । मरिदूण । र'. १० P रनूत्ता.
।
Page #161
--------------------------------------------------------------------------
________________
१६७
त्या
नव
[अ°८. पा°४.]
कृ-गमो डडुअः ॥ २७२ ॥ आभ्यां परस्य'क्वाप्रत्ययस्य' डित् अडुअ इत्यादेशो वा भवति ॥ .. कैडुअ । गडुअ। पक्षे। करिय। करिदूण । गच्छिय। गच्छिदूण ॥ दिरिचेचोः ॥ २७३ ॥,
द्यत्रयस्याद्यस्येचेचौ [३.१३९] इति विहितयोरिचेचोः स्थानै दिर्भवति ॥ वेति निवृत्तम् । नेदि । देदि । भोदि । होदि ॥ अतो देश्च ॥ २७४ ॥
, २१५ आस्ते अकारात्परयोरिचेचोः स्थाने देवकाराद् दिश्च भवति ॥ अच्छदे । अच्छदि ॥ गच्छदे गच्छदि । रमदे। रमदि ॥ किन्जदे । किज-"." दि ॥ अत इति किम् । वसुआदि । 'नेदि । भोदि ॥ भविष्यति स्सिः॥ २७५ ॥
, ह.25% - १६१ शौरसेन्या भविष्यदर्थे विहिते प्रत्यये परे स्सिर्भवति ॥ हिस्साहामपवादः ॥ भविस्सिदि । करिस्सिदि । गच्छिस्सिदि ॥
अतो उसे दो-डादू ।। २७६ ॥ अतः परस्य ङसेः शौरसेन्या आदो आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु॥ ___ इदानीमो दाणि ॥ २७७ ॥
शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेशो भवति ॥ अनन्तरकरनई णीयं दाणि आणवेदु अथ्यो । व्यत्ययायाकृतेपि । अन्नं दाणि बोहिं ।। १८) तस्मात्ताः ॥ २७८ ॥
शौरसेन्या तस्माच्छब्दस्य ता इत्यादेशो भवति ॥ ता जाव पविसामि'। ता अलं एंदिणा माणेण ॥
15-23८ २
मिष्यति
८रात
आध
६-3
P°दु. २ P°शो भ. ३P कदुअ । गदुअ. ४ A दे च'. ५ A 'दि। __ रम'. ६ B नोदि. ७ B अकारात्प. ८ A B आदू. ९ B माणेन.
Page #162
--------------------------------------------------------------------------
________________
[सिद्धहेम]
चतुरिक
मोन्त्याण्णो वेदेतोः ॥ २७९ ॥ शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥ - इकारे । जुत्तं णिम जुत्तमिण । सरिसं णिम सरिसमिणं । एकारे। किं णेदं किमेदं । एवं णेदं एवमेदं ॥ __ एवार्थे य्येव ॥ २८० ॥ एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः । मम य्येव वम्भणस्स। सो य्येव एसो॥
हले चेव्याव्हाने ॥ २८१ ॥ शौरसेन्या चेट्याव्हाने हले इति निपातः प्रयोक्तव्यः । हले चर्दूरिके।
हीमाणहे विस्मय-निदे ॥ २८२ ॥ ... शौरसेन्या हीमाणहे इत्ययं निपातो विस्मये निवेदे च प्रयोक्तव्यः । १ विस्मये । हीमाणहे. मे जणणी । निदे। हीमाणहे पालस्सन्ता हगे एदेण निय-विधिणो दुव्यवसिदेण । णं नन्वर्थे ॥ २८३ ॥
निष्फलयो यस्या शौरसेन्यां नन्वर्थे 'णमिति निपातः प्रयोक्तव्यः॥_णं अफलोदया। णं : अय्यमिस्सेहि य्येव आणत्तं । णं भवं मे अग्गदो चलदि । "आर्षे वाक्यालंकारपि दृश्यते । नमोत्थु णं । जया णं । तया णं ।
अम्महे हर्षे ॥ २८४ ॥ शौरसेन्याम् अम्महे इति निपातो हुर्षे प्रयोक्तव्यः॥ अम्महे एआए सुम्मिलाए सैंपलिगढिदो भवं ।'
. A ति । जु. २ B जु'. ३ A में । सरिसमिण. ४ B°त. प्र. ५ B चतु. ६ A समयनि. PB दुव्यसि. ८ B आणत.
पार-मानता
उया
नभवानमम माता चला
या-
यूक्त २१२
Page #163
--------------------------------------------------------------------------
________________
l
auire-Raareewgmparasix
[9°८. पा°४.] १५९
हीही विदूषकस्य ।। २८५ ॥ शौरसेन्या हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ।। हीही भो संपन्ना मणोरा पिय-वयस्सस्स।
शेष प्राकृतवत् ।। २८६ ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥ दीर्घ-हस्वौ मिथो वृत्तौ [१.४] इत्यारभ्य' तो दोनादौ शौरसेन्यामयुक्तस्य [४.२६०] एतस्मात्सूत्रात्प्राग्' यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदेवस्थान्येव शौरसेन्यां भवन्ति अमूनि पुनरेवंविधानि भवन्तीति 'विभागः प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः ॥ यथा । अन्दावेदी । जुवदि-जणो। मणसिला । इत्यादि।
अत ऐत्सौ पुंसि मागध्याम् ॥ २८७ ॥ मागध्यां भाषायां' सौ परे अकारस्य' एकारो भवति पुंसि पुल्लिङ्गे ॥ एष मेषः। एशे मेशे॥ एशे पुलिशे ॥ करोमि भदन्त । करेमि भन्ते । अत इति किम् । णिही। कली। गिली ॥ पुंसीति किम् । जलं ॥ यदपि "पोराणमद्ध-मागह-भासा-निययं हवइ सुत्तम्" इत्या- . दिनार्षस्य अर्द्धमागधभाषानियतत्वमाम्नायि वृद्धस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छइ ॥ से तारिसे दुक्खसहे जिईन्दिए। इत्यादि ।
र-सोर्ल-शौ॥ २८८॥ मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥-र ॥ नले । कले। सा शे। शुदं। शोभणं ।
उभयोः । शालशे। पुलिशेपुरुषः = व्यवः । सरिज सवनम र म यिनितु मनार राजि ताघ्रियु?'
लहरा-वश-नमिल-शुल-शिल-विअलिद-मन्दाल-लायिदहि-युगे।' वील-यिणे पक्खाल मम शयलमवय्य-यम्बालं ।।
1 B°दि ॥ अथ-मागधी-॥-२ A एतत्पु. ३ B आका', ४ B करेमि. ५ Pभदन्ते. ६ P जिएन्दि'. ७ B °लि. + B °यिय. ९ A बंबालं.
नम
AVA
विधान
सास:
कारने प्रक्षालय मम स के समय जेम्बा.ले
58
Page #164
--------------------------------------------------------------------------
________________
DevenieITMEEMicraczaecamptomsad -----woman-mommm
m menon
MARA
Awar
दिन)
१६० स-पोः संयोगे सोग्रीष्मे ।। २८९ मागध्यां सकारषकारयोः संयोगे वर्तमा किन तु न भवति । ऊर्ध्वलोपाचुपवादः । सः (दि.५) मस्कली। विस्मये । पशुस्क-दालुंव
उस्मा। निस्फलं धनुस्खण्डं ॥ अग्रीष्म
दृष्टयोस्टः ॥ २९०॥ द्विरुक्तस्य टेस्य षकाराकान्तस्य च ठक न्तः टुकारो भवति ॥ । पस्टे । भु शुटु कदं । कोस्टागालं। पट्टा
स्थ-र्थयोस्तः ॥ २९१ ॥
स्थ र्थ इत्येतयोः स्थाने मागध्यां सकार अपस्थिनउवस्तिदे'। शुस्तिदे ॥-र्थः। अस्त-वदी।
ज-द्य-यां यः॥ २९२ ॥
भवति ।
पवार
अनागिध्या
37..
गुपयजतः गुण-वय्यिदे
विय्याहले आगदे ॥ ययादि । यधाशके यत्वविधानम् आदेर्यो जः [१.२४५] ई ___ न्य-ण्य-
ज्ञानः॥ २९३ ॥
अनुन पुत्र
पुनः मागध्यां न्य ण्य ज्ञ अ इत्येतेषां द्विरुक्तो भिमन्यु कुमार अन्य
सामान्य पा-मञ्बु-कुमाले । अब-दिशं। शाम
ममध्य वा मारण्य:
विशाले। शैव्वब्बे। अवैबा॥ अ.
Page #165
--------------------------------------------------------------------------
________________
[अ. पा°४.] जो जः ॥ २९४ ॥
, २८२ . व्रजति मागध्यां ब्रजेर्जकारस्य ॐनो भवति । यापवादः ॥ वैब्बदि ॥ ___ छस्य'चोनादौ ॥ २९५ ॥ मागध्यामनादौ वर्तमानस्य छुस्य तालुव्यशकाराक्रान्तश्वो भवति eate गश्च गश्च ५,उचलदि । पिश्चिले। पुश्चदि । लाक्षणिकस्यापि। म आपन्नवत्सलः । आवन्न-वश्चले ॥ तिर्यक् प्रेक्षते । तिरिच्छि पेच्छइ। तिरिश्चि पेस्कदि॥ अनादाविति किम् । छाले ॥११ क्षस्य कः ॥ २९६ ॥ बालीम युक्तककार
- यक्ष. मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति ॥ यं. के । ल कशे ॥ अनादावित्येव । खय-यलहला । क्षयजलधरा
मनन्य
-
-
-
स्कः प्रेक्षाचक्षोः ॥ २९७ ॥ .. मागध्यां प्रेक्षेराचक्षेश्चक्षस्य सकाराक्रान्तः को भवति ॥ जिह्वामू
लीयापवादः ॥ पेस्कदि । आचस्कदि। ___तिष्ठश्चिष्टः ॥ २९८ ॥ मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठे इत्यादेशो भवति ।
अवर्णाद्वा ङसो'डाहः ॥ २९९ ॥ प्रमागध्यामवर्णात्परस्य कसो डिन् आह इत्यादेशो वा भवति ॥ हगे न
एलिशाह कम्माह काली । भगदत्त-शोणिदाह कुम्भे ।' पक्षे । भी- के मशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए घडकय-शोके ण उवशमदि॥ हित्य ते• हिडिनाया. घरोकंच शोका न
चिष्ठदि ।
अई ने
गध्यामवणार
शय कमल कता-का
इत्यादेश विनशील
4-शाम
1B व्रजेज:. २ B जो. ३ B वजदि. ४ B २९५ ॥ अनादी. ५ B°श्च । उ. ६ B "ल. । आवन्नवच्छले। आ.° ७ A तिरश्चि. ८ B पेश्चदि. ९ A °स्य कजि. १० A य क. ११ B°कसे. • १२ B°चक्ष्यो.. १३ A °चिट्ठः. १४ चिट्ठ १५ P ईदिशा १६ B भदन्त. १७ P°णश. १८ P Jई.
Page #166
--------------------------------------------------------------------------
________________
[सिद्धहेम]
11-7
कम्त्रणा
अशावतार
सामागध्या कामह
मान
___आमो डाहँ वा ॥ ३०० ॥ ___ मागध्यामवर्णात्परस्य आमोनुनासिकान्तो डित् आहादेशो वा भ
वति ॥ श-यणाहँ सुहं । पक्षे नलिन्दाणं । व्यत्ययात्प्राकृतेपि । - ताहँ। तुम्हा: । अम्हाहँ । सरिआहँ । कम्मा..॥ ___अहं-वयमोहंगे ॥ ३०१॥
इत्यादेशो भवति ॥ हगे शकावदालतिस्तु-णिवाशी धीवले । हगे शंपत्ता ॥वर्माता
शेष शौरसेनीवत् ॥ ३०२ ॥ मागध्यां यदुक्तं ततोन्यच्छौरसेनीवद् द्रुष्टव्यम् ॥ तत्र तो दोनादौ
शौरसेन्यामयुक्तस्य [४.२६९ पविशंदु आयुत्ते शामि-पशादाय॥ "अधः कचित् [४.२६९], अल्ले किं एशे मेहुन्दे, कलयले ॥ वादे कम ____स्तावति [४.२६२] ॥ मालेध वा धलेध वा । अयं दाव शे
आर्गमे ।। आ आमत्र्ये सौ वेनो नः [४.२६३] ॥ भो कञ्चइआ॥ “मो वा [४.२६७] ॥ भो राय भवद्भगवतोः ४ि२६५२ ॥ एड भव ।
शमणे भयवं महावीले भयवं कदन्ते ये अप्पणो पटक उज्झिय पलस्स पटक पमाणीकलेशि ॥ न वार्यो ‘य्यः [४.२६६] ॥ अय्य एशेख कुमाले मलयकेद॥ थोधः ४.२६७7 *कधेहि ॥ इह-हचोर्हस्य [४.२६८] ॥ ओशलध अय्या औशलध ॥ "भुवोभः [४.२६९] ॥भोदि।
॥ अपुरवेक्त्व इय-दूणौ [४.२७१] ॥ किं खु शोभणे बम्हणे शित्ति कलिय लब्जा पलिग्गहे दिण्णे'। कृ-गमो डडुः [४.२७२] ।। कई। गडु। "दिरिचेचोः [४.२७३] ॥ अमञ्च-ल कशं पिखिंदु इदो य्येव आग-बति
"आमा त्यस क्ष प्रेक्ष्यतः १P B मुहं. २ A 'तित्थ° ३ B°वासी. ४ A विसदु. ५ P आउन्ते. ६ एसे. ७ B महेदे. ८ B °वाय । यदा. ९ A मे ॥ आम.' .. P लायं. १ B भगवं , १२ B कयंते. १३ A. पक्वं. १४ A अय्ये एसे खु. १५B वखु. १६ Bऊशलघअय्य। कुश. १७ P अपुलवे. १८ P B इ १९ P°दु. २० P B पक्खिदु.
अगम
आम
प.
कुमार मसयकेतु.
अलेना गोयम कुम्भूलानीमा
असर
वः४.२७०
पार
Page #167
--------------------------------------------------------------------------
________________
ल-स्मान श
त-Ses
सरामस
राजान
[.. पा°४.]
अरे किएप महान् कलमलय श्वदि । अतोदेश्व [४.२७४] ॥ अले किं एशे महन्दे कलयले शु-तु णीअदे ।। भविष्यति स्सिः [४.२७५] । ता काहिंन गंदे लुहिलप्पिए
# . राय भविस्सिदि । अतो उसे दो-डादू-[४.२७६ ।। अहंपि भागुलायगान महापास
"शुन णादो मुहं पावेमि ॥ इदानीमो दाणिं [४.२७७] ॥ शुणध दाणिं '
बाहगे शकावाल-तिस्तै-णिवाशी धीवले ॥ तस्मात्ताः [४.२७८] ॥ ध ता याव पविशामि ॥ मोत्याण्णो वेदेतोः [४.२७९] ॥ युत्तं णिमं । शलिशं णिमं ॥ एवार्थे य्येव [४.२८०] ॥ मम य्येव । हजे. चेट्याव्हाने. [४.२८१] ॥ हले चर्दुलिके ॥ हीमाणहे विस्मय-
निदे [४.२८२] ॥-विस्मये । यथा उदात्तराघवे । राक्षसः । हीमाणुहे जीवन्त-वश्वा मे जणणी॥ निदे-॥ यथा विक्रान्तभीमे । राक्षसः। हीमाणहे पलिस्सन्ता हगे एदेण, निय-विधिणो दुव्ववशिदेण लिणं-नवर्षे ४.२८३] ॥ णं अवशलोपर्शप्पणीया लायाणो॥ अम्महे हर्षे [४.२८४] ॥ अम्महे एआए शुम्मिलाए शुपलिगढिदे भवं ॥ हीही विदूषकस्य [४.२८५] ॥ हीही संपन्ना मे मणोलधा पियवयस्सस्स ॥ शेष प्राकृतवत् [४.२८६] ॥ मागध्यामपि “दीर्घ-हस्वौमिथो वृत्तौ [१.४] इत्यारभ्य तो दोनादौ शौरसेन्यामयुक्तस्य [४.२६०] इत्यस्मायाग्'यानिसूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः Munawwar
ज्ञोजःपैशाच्याम् ॥ ३०३ ॥ प्रता सता सर्व पैशाच्यां भाषायां ज्ञस्य स्थाने बो भवति॥ पञ्चा। सब्बा। सव्व
आओ। बान । विवान ___ १ B महेंदे २ P यदे. ३ B °म्मि. ४ P°वदाल'. ५ A. "तित्थं. ६ P चड्डुलिके. ७ A °वविशेदें. ८P °लोवशप्प. ९ A सप्पिणी. १० A नाम'. ११ B°यः॥ अथ पैशाची ॥ ज्ञो १२ B°ति । स. १३ P मान. १४ A °न ॥रा.
Page #168
--------------------------------------------------------------------------
________________
शशा
॥
४
.
। कमका, अभिमन्युः,
गए युल , गुटेन ।
[सिद्धहेम ] राज्ञो वा चिंम् ॥ ३०४ ॥ पैशाच्या राज्ञ इति शब्दे यो ज्ञकारस्तस्य चिंम् आदेशो वा भवति । राचिना लपितं । रब्बा लपितं । राचिनो धनं । रब्बो धनं'। ज्ञ इत्येव । राजा ॥
न्य-ण्यो ः ॥ ३०५॥ पैशाच्या न्यण्योः स्थाने बो भवति ॥ कम्बका। अभिमन्यू । "पुन-कम्मो । पुबाहं ॥
णो नः ॥ ३०६ ॥ पैशाच्या णकारस्य नो भवति ॥ गुन-गन-युत्तो। गुनेन ।
तदोस्तः ॥ ३०७॥ पैशाच्या तकारदकारयोस्तो भवति ॥ तस्य । भगवती । पव्वती ।
सतं ॥दस्य । मतन-परवसो। सतनं । तामोतरो। पतेसो। वतनकं । % होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् ।
तेन पताका वेतिसी इत्याद्यपि सिद्धं भवति । __ लो ॥३०८॥ पैशाच्या लकारस्य ॐकारो भवति ॥ सीळ। कुळं। जळं। सळिळं । कमळं।
श-षोः सः॥ ३०९॥ २१) पैशाच्या शषोः सो भवति । शा सोभति । सोभनं । ससी। सको । सङ्घो ।-प। विसमो । किसानो । न कगचजादिषदशम्यन्तसूत्रोक्तम् [४.३२४] इत्यस्य बाधकस्य बाधनार्थोय योगः।
मन पर
- सदन
मी
1 B चिनः. २ B चिञ. ३ B राया. ४ A °ण्योर्ज'. ५ A पुन्नाहं. ६ P जुत्तो. B युक्तो. ७ B°स्त: पैशाच्यां ॥ ६ ॥ त.' ८ A पव्वत्ती ९P °तु । तुमातो। तुमातु । ममातो। ममातु । त... PB वेतसो. ११ B°ल. पैशाच्यां ॥७॥ ल. १२ A ळो. B लकारो. १३ °लं. १४ सलिलं. १५P विसानो.
Page #169
--------------------------------------------------------------------------
________________
हत्य
कयित्वा
॥
[८. पा°४.] ___ हृदये 'यस्य पः॥ ३१०॥ पैशाच्या हृदयशब्दे' यस्य पो भवति ॥ हितपकं'। किंपि किंपि हितपके अत्थं चिन्तयमानी ॥ चितयन्ती
टोस्तु ॥ ३११॥ पैशाच्या टोः स्थाने तुर्वा भवति ॥ कुतुम्बकं । कुटुम्बकं ।। __ क्त्वस्तूनः ॥ ३१२ ॥ पैशाच्या क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति ॥ गन्तून । रन्तून । हसितून । पठितून । कधितून ॥
डून-त्थूनौ ट्दैः ॥ ३१३ ॥ पैशाच्या ष्टा इत्यस्य स्थाने खून त्थून इत्यादेशौ भवतः । पूर्वस्या- ... पवादः ॥ नन । नत्थून । तद्भून । तत्थून । नेवा तथा- छन्त्या __यस्न-ष्टां रिय-सिन-सटौः कचित् ।। ३१४ ॥ - पैशाच्यां यस्लष्टां स्थाने यथासंख्यं रिय सिन सट इत्यादेशाः क्वचिद् भवन्ति ॥ भार्या भारिया बातम् । सिनातं । कष्टम् । कसटं। कचिदिति किम् । सुजो। सुनुसा । तिट्ठो ॥ दृष्ट क्यस्येय्यः ॥ ३१५ ॥ विचिदन्यत्रापि ..
____जाय ते हीयते पैशाच्या क्यप्रत्ययस्य' इय्य इत्यादेशो भवति ॥ गिय्यते। दिश्यते । रमरमिय्यते । पठिय्यते ऽसते.
कृगो डीरः॥ ३१६॥ पैशाच्या कृगः परस्य क्यस्य स्थाने डीर इत्यादेशो भवति ॥ धुमतंसने सव्वस्स य्येवं सम्मान कीरते ॥
+ P पढितून. २ P ढून. ३ Bg ॥ १२ ॥ टा. ४ P °सता.. ५A B किम् । सुनु. ६P B पढिय्यते. ७A °स्य स्था'.
६१3
प्र-११ प्रथम
यते
Page #170
--------------------------------------------------------------------------
________________
[सिद्धहेम]
।
११
लपाता
Mणातन
यादृशादेर्दुस्तिः ॥ ३१७ ॥ पैशाच्या यादृश इत्येवमादीनां दृ इत्यस्य स्थाने ति: इत्यादेशो भवति ॥ यातिसो । तातिसो'। केतिसो । एतिसी। भवातिसो । अ
बातिसो । युम्हातिसो । अम्हातिसो ॥ ___ इचेचः ॥ ३१८ ॥ पैशाच्यामिचेचोः स्थाने तिरादेशो भवति ॥ वसुआति । भोति । नेति । तेति ॥ __ आत्तेश्च ॥ ३१९ ॥ पैशाच्यामकारात्परयोः इचेचोः स्थाने तेश्चकारात् तिश्चादेशो भवति।
लपते । लपति । अच्छते। अच्छति । गच्छते। गच्छति । रमते। रमरैमति ॥ आदिति किम् । होति । नेति ॥ भविष्यत्येय्य एव ॥ ३२० ॥
२५, ..पैशाच्यामिचेचोः स्थाने भविष्यति एय्य एव भवति न तु सिः ॥ तं ॥ तन' चिंतितं रब्बाका एसा हुवेय्य विध्यति -
.. अतो उसे तो-डातू ॥ ३२१ ॥ ...पैशाच्यामकारात्परस्य ङसेड़ितौ आतो आतु इत्यादेशौ भवतः ॥
ताव च तीए दूंरातो य्येव तिट्ठो। तूरातु। तुमातो। तुमातु । ममातो। ममातु ॥
लका सिकल) __ तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ३२२ ॥ पैशाच्यां तदिदमोः स्थाने टाप्रत्ययेन सह नेन इत्यादेशो भवति ।। स्त्रीलिङ्गे तु नाए इत्यादेशो भवति ॥ तत्थ चं नैन कत-सिनानेन । स्त्रियाम् । पूजितो चैं नाए पातग्ग-कुसुम-प्पतानेन । टेति किम् । एवं चिन्तयन्तो गतो सो ताए समीपं ।।
१ PB तिरादे'. २ P °सो । ए'. ३ P °सो। अ. ४B उम्हा'. Dhundhika here reads तुझा . in accordance with I. 246. ५ A B ते चका. ६P तहन. ७ B व. ०P तूरातो. ९B दूरातु. १०P नेन । कतसिन । नेन. ११ A चिचय. १२ A तीए. १३ B समीवे.
र
तया :...
Page #171
--------------------------------------------------------------------------
________________
[८. पा°४.]
शेष शौरसेनीवत् ॥ ३२३ ॥ “पैशाच्या यदुक्तं ततोन्यच्छेषं पैशाच्या शौरसेनीवद् भवति ॥ अध ससरीरों भगव मकर-धजो। एत्थ परिब्भमन्तो हुवेय्य एवंविधाएं दि भगवतीए कधं तापस-वेस-गहनं कतं ॥ ऐतिसं अंतिट्ट-पुरेवं महा
धनं तळून । भगवं यदि मं वरं पयच्छसि राजे च दाव लोक तावं ? __ च तीए दूरातोय्येव तिट्ठो सो आगच्छमानो राजा॥ -ष्ट. न'क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ॥ ३२४ ॥ पैशाच्या क-ग-च-ज-त-द-प-य-वां प्रायोलुक् [१.१७७] इत्यारभ्य' षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः [१.२६५] इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्य तन्न भवति ॥ मकरकेतू । सगर-पुत्त-वचनं । म विजयसेनेन लपितं । मतनं । पापं । आयुधं । तेवरो ॥ एवमन्यसूत्रा- अलि
णामप्युदाहरणानि द्रष्टव्यानि ॥ reening | • चूलिका-पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ॥ ३२५ ॥
चूलिकापैशाचिके वर्गाणां तृतीयतुर्ययोः स्थाने यथासंख्यमाद्यद्वितीयौ'भवतः।-नगरम् । नकरं ॥ मार्गणः । मकनो। गिरि-तटम् । किरि-तटं। मेघः । मेखो। व्याघ्रः । वक्खो ॥ धर्मः। खम्मौ ।
राजा। राचा॥ जर्जरम्.। चञ्चरं ॥ जीमूतः। चीमूतो। निर्झरः। निच्छरो। झर्झरः । ईच्छरो। तडागम् । तटॉकं ॥ मण्डलम् । मण्टलं ॥ डमरुकः । टमरुको ।। गाढम् । काठं । षण्ढः । सण्ठो'। ढका । ठक्का मदनः । मतनो ॥ कन्दर्पः । कन्तप्पो ॥ दामोदरः। तामोतरो। मधुरम् । मथुरं ।। बान्धवः । पन्धवो ॥ धूली। थूली । बालकः । पालको रिमसः । रफैसो ॥ रम्भा.। रम्फा भगवती। फकवती'। नियोजितम् नियोचितं । कचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा दाढी इत्यस्य स्थाने ताठा
१ P °रद्धजो B °रध्वजो. २ P तत्थून. ३ P यति ४ P यच्छसे. B °यत्थसे. ५B राय. ६ P लोके. ७ B°व ती'.८ P तूरा. ९ B अग' १०B राआ॥ अथ.चूलिका:पैशाची ॥ न. ११ B°श्व.१२ A पतनं १३ A चौलिका. १४ A मार्गनग . १५ Bरावा. १६ A छर्छरो. १७ B तटागं. १८ B पन्धवो. १९ A °सो । भग. २० B पढिमा.
द20
59
Page #172
--------------------------------------------------------------------------
________________
[सिद्धहेम]
१४)-2..
बाहुका
अन्य
f4-32
रस्य लो वा ॥ ३२६ ॥ चूलिकापैशाचिके रस्य स्थाने लो वा भवति "लन प्रनिनिन और पनमथ पनर्य-पष्पित-गोली चलुनग्ग-लग-पति-विम्बं ।
नचन्तस्स य लीला-पातुक्खवेन कम्पिता वसुर्था । ५२.
त !! उनि । समुशिला पत्ता न उच्छल्लन्ति समुद्दा सइला निपतन्ति ते हलं नमथ । नादि-युज्योरन्येषाम् ।। ३२७॥ चूलिकापैशाचिकेपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोसदौ वर्तमानयोर्युजिधातौ च आद्यद्वितीयौ न भवतः ॥ मतिः। गती ॥ धर्मः । घम्मो ॥ जीमूतः । जीमूतो । झझरः । झच्छरो ॥ डमरुकः । डमरुको ।। ढका । ढकी । दामोदरः । दामोतरो॥ बालकः । बालको॥ भगवत्ती । भंकवती ॥ नियोजितम् । नियोजितं ॥
शेष प्राग्वत् ॥ ३२८॥ “चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तनपैशाचिकवद् भवति ॥ नकरं । मकनो । अनयो! णत्वं न भवति ॥ णस्य चैं नत्वं स्यात् । एवमन्यदपि । -
स्वराणां स्वराः प्रायोपभ्रंशे ॥ ३२९ ॥ 5. अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ।। कञ्च। काच्च ।। वेण ।
.. वीणें । बाह । बाहा। बाहु । पट्टि पिट्टि । पुट्टि " तृणु PX तृणु । सुकिदु। सुकिओ। सुकुटु ॥ किन्नओकिलिन्नओ। लिह। खः लीह। लेह ।। गउरि । गोरि ।। प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते
तस्यापि कचित्प्राकृतवत् शौरसेनीवच्च कार्य भवति ।
1
एवमन्य
0१४' ताप ॥ aadmira-
MAMhayat
i
mount
meiaur
स्वरा भवास
तिण।
१ B°यप्पकु. २ B 'नग्गपइवि'. ३ P थळं. ४ B लुद्धं. ५ B°तस्य ६ B वसुधा. ७ B उच्छलंति. CA का । दामोतरो. ९ B दामोदरो. १० Bभगवती. ११ A नियोचितं. १२ A क्तनं पै. ९३ B मकरो. १४ B°वं च न १५ B तु. १६ B °पि ॥ अथ अपवंशभाषा । स्वरा'. •१७ वीणा. १८ A सुकिउ. १९ B वक्ष्यति.
Page #173
--------------------------------------------------------------------------
________________
hemamachine
[८. पा°४]
स्यादौ दीर्घ-हस्वौ ॥ ३३० ॥ अपभ्रंशे नानोत्यस्वरस्य दीर्घहस्त्रौ स्यादौ प्रायो भवतः -सौगा
न ढोल्ला सामला धण चम्पा-वण्णी।।
णोइ'सुवण्ण-रेह'कस-वट्टइ दिण्णी ।। आमन्ये। ५८
ढोल्ला मई तुहुं वारिया मा कुरु दीहा माणु
निदए गमिही रत्तडी दडवड होइ विहाणु । खियाम् ॥
विट्टीए' मइ भणिय तु९ मा करु बैङ्की दिहि, पुत्ति सकणी भल्लि जिवं मारइ हिंअइ पइट्टि ।
एइ ति घोडा एह थलिं एई ति निसिआ खग्ग। ___ ऐत्थु मुणीसिम जाणीअइ जो'नवि वालइ वग्ग"॥ . एवं विभक्त्यन्तरेष्वप्युदाहार्यम् ॥
स्यमोरस्योत् ।। ३३१ ॥ अपभ्रंशे अकारस्य स्यमोः परयोः उकारो भवति ॥ दहमुहू भुवण-भयंकरूँ तोसिअ-संकरुणिग्गउ रह-वरि चडिअउ चउमुहु छंमुह झाइवि'एकाहिं लाइवि'णावई दइवें घडिअउ'।
सौ पुंस्योद्वा ॥ ३३२ ॥ अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नाकारस्य सौ परे ओकारी वा भवति।
अगलिअ-नेह-निवट्टाई जोअण-लक्खुवि जाउ ।
वरिस-सएणवि जो मिलइ सहि सोक्खहं सो ठाउ ॥ पुंसीति किम्।
जसि ।।
५
। 39२
॥
।
५७
॥
१P नाइ. २P मई. B मइ. ३P B वारिओ. ४ B करु. ५ P तुह. B तुई ६ B किदिही. ७ B कण्णिभ. ८ A जिम्व. B जिम. ९ A हिअय. Bहीअ १० B एल्थ. ११ P जाणिअइ. १२ Bह. १३ B रहेवाडि च'. १४ A B °रो में १५A जाओ. १६ Bहा. A ठाओ.
Page #174
--------------------------------------------------------------------------
________________
१७०
[सिद्धहेम]. ३५०- अङ्गहिं अङ्गु न मिलिउ हलि अहरें अहरु न पत्त । १२. पिअ जोअन्तिहे मुह-कमलु एम्वई सुरउ समत्तु॥
एहि ॥ ३३३ ॥ अपभ्रंशे अकारस्य टायामकारो भवति ॥
जे महु दिपणा दिअहंडा दईएँ पवसन्तेण। ताणं गणन्तिए अङ्गुलिउ जजरिआउ नहेण ॥ डिनेच्च ॥ ३३४ ॥ अपभ्रंशे अकारस्य डिना सह इकार एकारश्च भवतः ।
साय: उप्परि तणु धरई तलि घल्लइ रयणाई।
सामि सुभिचुवि परिहरई सम्माणेइ खलाई। तले घल्लइ ।
भिस्यद्वा ॥ ३३५॥ अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति ॥ __ गुणहिं न संपई कित्ति पर फल लिहिआ भुञ्जन्ति ।
केसरि न लहइ बोड्डुिअवि गय लक्खेहि घेप्पन्ति ॥ डहें हूँ ॥ ३३६ ॥ अस्येति पञ्चम्यन्तं विपरिणम्यते । अपभ्रंशे अकारात्परस्य॑ उसेहें हैं इत्यादेशौ भवतः ।
वच्छहे ऍण्हइ फलई जणु कडु-पल्लव वजे।
तोवि महहुमुसुअणु जिव ते उच्छंङ्गि धरेई । वच्छेहु गुण्हइ।
१P मिलिअठ. २ A हले. ३ B अहरे. " A दिन्ना. ५ A B दइए ६ B ताण. . ७ A गणंतिअ. ८ A भवति. ९ B सायर. १. B उपरि. ११ B°रो भ. १२B गुणेहि. १३ P संपय. १४ B परं. १५ A हेहू १६ A हेंहू. १७ B°शौ वा भ. १८ A गृन्हइ. १९ A B जिम्व. २०P उच्छड़े. २१ B वच्छत.
Page #175
--------------------------------------------------------------------------
________________
[अ.प.
१.७१ भ्यसो हुँ॥ ३३७ ॥ अपभ्रंशे अकारात्परस्य॑ भ्यसः पञ्चमीबहुवचनस्य हुं इत्यादेशो भवति॥
दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ। जिह गिरि-सिङ्गहुँ पडिअ सिल' अनुवि चूरु करेई ॥ ङसः सु-हो-स्सवः ॥ ३३८ ॥ अपभ्रंशे अकारात्परस्य ङसः स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति ॥
जो गुण गोवइ अप्पणा पर्यंडा करइ परस्सु। तसु हउँ'कलि-जुगि दुल्लहहो बलि किजउं सुअणस्सु ॥
आमों है ।। ३३९ ॥ अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति ।
तणहं तइजी भङ्गि नवि ते अवड-यडि वसन्ति। .. अह जणु लैंग्गिवि उत्तरई अह सह सई मज्जन्ति ॥ *2424
हुँ चेवुझ्याम् ॥ ३४०॥ अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं हं चांदेशौ भवतः ॥
दइवु'घडावइ वणि तरुहुँ संउणिहं पक्क फलाई। ,
सो वरि सुक्खु पइट्ठ णवि कण्णहिं खल-वयणाई ॥ प्रायोधिकारात् कचित्सुपौपि हुंदी
विद्यते । धवलु विसूरइ सामिअहो गरुआ भैरु पिक्खेवि । है कि न जुत्तउ'दुहुँ दिसिहि खण्डई दोण्णि करेवि ॥
+
3
१B मारइ. २P जिहं. B निहि. ३ B अन्नवि. ४ A पइडा. ५ B °लियुगि ६ B ते. ७B भग्गिवि. ८ B सहि. ९ B वेदु. १० B वादे. ११ B सणिहं. १२ Bहोमिअहोग. १३ B भरपेक्खें. १४ Bहुँ कि.
Page #176
--------------------------------------------------------------------------
________________
.YO
[सिद्धहेम] ___ङसि-भ्यस्-डीनां हे-हुँ-हयः ॥ ३४१ ॥ अपभ्रंशे इदुद्भ्यां परेषां उसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुं हि . इत्येते त्रय आदेशा भवन्ति । ङसेहे..... me गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु ।
धरु मेल्लेप्पिणु माणुसहं तोवि' न रुच्चइ रन्नु । भ्यसो हुँ।
तरहुवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति ।
सामिहुँ एत्तिउ अग्गल आयरु भिक्षु गृहन्ति ।। हि । अह विरल-पहाउं जि कलिहि धम्मु॥
आहो णानुस्वारौ ॥ ३४२॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्खारावादेशौ भवतः ॥ दइएं पवसन्तेण ॥
'ए चेदुतः ॥ ३४३॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं'चकारात् णानुस्वारौ . च भवन्ति ॥ ए.
अग्गिएं उण्हउ होइ जगु वाएं सीअलु तेव।
जो पुर्ण अग्गि सीअलातसु उण्हत्तणु के ।। .....णानुस्वारौ।
विप्पिअ-आरउ जइवि पिउ तोवि तं आणहि अर्जु। .
अग्गिण दडा जइवि घरु तो ते अग्गि' कन्जु॥ एवमुकारार्दप्युदाहाः ॥
चिन
A B °साम्वन्न. २ B मेलप्पिणु. ३ B रण्णु. ४ P B °लउ. ५ B°शौ वा भ. । ६ Bएँ. ७A वाउए.
Page #177
--------------------------------------------------------------------------
________________
श्यामा
[A: पा°४.]
स्यम्-जस्-शसा लुक् ॥ ३४४ ॥ अपभ्रंशे सि अम् जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम्जसा लोप ॥ ___ जिव जिव बंकिम लोअणहं णिरु सामलि सिक्खेई ।
तिव तिव वम्महु निअय-सबै खर-पत्थरि तिक्खेइ । अत्र स्यम्शसां' लोपः।
षष्ठयाः॥ ३४५॥ अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति ।
संगर-सएहिं जु'वणिअइ देक्खु अम्हारा कन्तु ।
अइमत्तहं चत्तङ्कुसहं गय कुम्भई'दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥
आमव्ये 'जसो होः॥ ३४६ ॥ अपभ्रंशे आमव्यर्थे वर्तमानान्नाम्नः' परस्य'जसो' हो इत्यादेशो भवति'। लोपॉपवादः ॥ तरुणहो तरुणिहो मुणिउ मई करहु में अप्पहो घाउ ॥
भिस्सुपोहि ॥ ३४७॥ अपभ्रंशे मिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर ।। सुप। भाईरहि जिव भारइ'मग्गेहिं तिहिंवि पयट्टइ।
स्त्रियां जस्-शसोलंदोत् ॥ ३४८॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य'जसः शसश्च प्रत्येक मुदोतावादेशौ भवतः'। लोपापादौ । जसः। अंगुलिउँ जजरियाओ नहेण ॥ शसः । सुन्दर-सव्वगाउँ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम्॥
SES
१B ते. २ A B जिम्वजिम्व. ३ A निरु. ४ B साम्बलि. ५ A B तिम्वतिम्व. ६ B सर. ७P भक्ते.. ८P सआह. ९ A वन्नि. १० A कुंभइ. B कुंभय. 11 P B मइ. १२ B मप्पहो. १३ A°पोहि. ११ B गुणेहिं. १५ A B जिम्व. १६ P°वाद.. १७ B °लीउ. १८P B°रिआउ. १९P B गाओ. २० Pणीउ.
Page #178
--------------------------------------------------------------------------
________________
भवति । •ic
१७४
[सिद्धहेम'] टए ॥ ३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याप्टायाः स्थाने ए इत्यादेशो
निअ-मुंह-करहिवि मुंद्ध कर अन्धारइ पडिपेक्खइ। .., ससि-मण्डल-चन्दिमए'पुणु काई न दूरे देक्खइ । - जहिं मरगय-कन्तिए संवलिअं॥
ङसू-ङस्योर्हे ॥ ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङस् ङसि इत्येतयोर्हे इत्यादेशो भवति ॥ इसः।
तुच्छ-मझ्झहे तुच्छ-जम्पिरहे। तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहै। पिय-वयणु अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे ।। ) अनु जुतुच्छउँ तहे धणहे तं अक्खणह न जाइ। कटरि थणंतर मुंदडहे जे मणु विच्चि णे माइ
फोडेन्ति जे हिथंड अप्पणउताहं पराई कवण घेण। • रक्खेजहु लोअहो अप्पणा बालहे जाया विसम थेग ।
भ्यसामोर्तुः ॥ ३५१ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य भ्यस आमश्च हु इत्यादेशो
भवति ॥ . .
।
भल्ला हुआ जु'मारिआ बहिणि महारा कन्तु। ...
लजेजंतु वयंसिअहं जइ भग्गा धरु एन्तु॥ वयस्याभ्यो वयास्यानां वेत्यर्थः ।
१ A °रस्यटाया• २ B मुकरहि. ३ B सुद्ध. A मुद्द. ४P किर. ५ A दूरें. B हरे. ६ B गयं कति'. ७ B हहि. - B थगहे. ९ Pणलं. १. A B घण. ११B मुदडहे. १२ A जे. B जं. १३ P Bन माइ. १४ B फोडति. १५ A जि. १६ B हिं. 10A वृण. Bधण. Pघण || भ्यसा. १८P तरुणहो. १९B स्थण. २० चेस.
Page #179
--------------------------------------------------------------------------
________________
१७५
[°८. पा°४.]
डेहि ॥ ३५२॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य उः सप्तम्येकवचनस्य हिं इत्यादेशो भवति ॥
वायसु'उड्डावन्तिअए' पिउ दिवउ सहसत्ति।
अद्धा वलया महिहिं गय'अद्धा फुट तडॅत्ति'। क्लीवे जस्-शसोरिं ।। ३५३ ॥ अपभ्रंश क्लीबे वर्तमानान्नाम्नः परयोर्जस्-शसोः इं इत्यादेशो भवति ।
कमलई, मेल्लवि अलि-उलई करि-गण्डाई महन्ति ।
असुलहमेच्छण जाहं भलि ते णवि दूर गणन्ति । कान्तस्यांत उं' स्यमोः ॥ ३६४ ॥ अपभ्रंशै क्लीवे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति । अनुजु तुच्छउँ तहे'धणहे।
भग्गर देक्खिंवि निभय बलु बलु पसरिअउं परस्सु। उम्मिल्लई ससि-रेहे जिव करि करवाल पियस्सु ॥ सर्वादेर्डन्सेही ॥ ३५५ ॥ अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेही इत्यादेशो भवति ॥ जहां होन्तँउ आगदो। तहां होन्तउ आगदो। कहां होन्तउ आगदों।
किमो डिहे वा ॥ ३५६ ॥ अपभ्रंशे किमोकारान्तात्परस्य ङसर्डिहै इत्योदेशो वा भवति ।
जई तही तुट्टउ नेहडा मई सहुँ नवि' तिल-तार । ते किहे वेडोहिं लोअणेहिं जोइजउ सय-वारे ॥ ३४
. A हिं. २ A हिं. ३ B °सन्ति. ४ A महिहिं. ५ B तडुन्ति. ६ B रिं ॥३॥ की. ७ B °मेव्यण. . B दरे ९ B देवखवि १० B वलुप. ११ B पस्सरिउ परस्स । १२ A हासिनि १३ A B जिम्व. १४ B°वाल. १५ B °यस्स. १६ Bहोतउ. १७ B हिहे. १८ B °कारात्प. १९ B°देशा वा भवन्ति. २० A सह. Bसह. २१ P तारु. २२ B किहि. २३ P वङ्कहि. २४ B °अणिहि २५ P वारु.
60
Page #180
--------------------------------------------------------------------------
________________
१७६
[सिद्धहेम]
डेहि ॥ ३५७ ॥ __ अपभ्रंशे सर्वादेरकारांन्तात्परस्य डेः सप्तम्येकवचनस्य हिं इत्यादेशो'.
भवति॥
__ जहिं कपिजई सरिण सरु छिजइ खग्गिण खग्गु । 32.
तहिं तेहई भड-घड-निवर्हि कन्तु पयासइ मग्गु॥ एक्कहिं अक्खिहि सावणु अन्नहिं भद्दवर्ड । माह महिअल-सत्थरि गण्ड-त्थले सरउँ ।। अङ्गिहिं गिम्ह"सुहच्छी-तिल-वैणि मग्गसिरु। तहे मुद्धहे"मुह-पङ्कइ आवासिउँ सिसिरु॥ हिअडा'फुट्टि तडत्ति करि कालक्खेवें काई । देखउँ हय-विहि कहिं ठवई पई विणु'दुक्ख-सयाई । यत्तत्किभ्यो ङसो डामुर्न वा ॥ ३५८ ॥ अपभ्रंशे यत्तत्किम् इत्येतेभ्योकारान्तेभ्यः परस्य 'ङसो डासु इत्यादेशो वा भवति ।
कन्तु महारउ हलि'सहिए निच्छई रूसइ जासु'। अस्थिहिं सत्थिहिं 'हेत्थिहिंविठाउवि फेइ'तासु॥ जीविउ कासु न वल्लहउं धणु पुणु कासु न इ8'। दोण्णिवि' अवसरै-निडिआई तिण-र्सम गणेई विसिट्ट। स्त्रियां डहे ॥ ३५९ ॥ अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य उसो डहे इत्यादेशो वा भवति । जहे केरउ । तहे केरउ । कहे केरउ ॥
१ B°कारात्प. २ P सरें. B सरेण. ३ P खग्गें. B खग्गेण. ४ P णिवहि. ५A अंखिहिं. ६ B°ओ. ७ P अगहि गिम्हु. ८ Bहत्थीति'. ९ B वहिणि. १० तहि. ११ B मुद्वमु. १२ A तडित्ति. १३ B क्वेवं. १४ B देवख ह. १५ B विदुणुक्ख. १६ B तिच्छाएँ. १७ P अथ'. B अत्थे. १८ P सस्थ'. B सत्थे . १९ P हत्य'. B. हत्थे. २० B °डइइ २१ B पुण. २२ B दोन्निवि. २३ B°सरि. २४ A रवडिआइ. २५ P°डिअई. २६ P सव. २७ B गणई. २८ A स्त्रियां व. २९ B°3 ॥ य.
Page #181
--------------------------------------------------------------------------
________________
१७७
पृ.१८
८. पा४.] यत्तदः स्यमोधैं त्रं ॥ ३६०॥ अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशौ वा भवतः ॥ ___ प्रणि चिट्ठदि नाहु @ नं रणि करदिन भ्रन्ति । प्रक्षे। तं बोल्लिअइ जु निव्वहइ॥
इदम इमुः क्लीवे ॥ ३६१ ॥ अपभ्रंशे'नपुंसकलिङ्गे वर्तमानस्येदेमः' स्यमोः परयोः इमु इत्यादेशो .. भवति'॥ इमु कुलु तुह तणउं । इमु कुलु देक्छु ।
एतदः स्त्री-पुं-क्लीवे एह एहो एहु ॥ ३६२ ॥ , अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्य___ थासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ॥ .
.. एह कुमारी एहो नरु एहु मणोरह-ठाणु। म-१८ माजु 40 एहड वढ चिन्तन्ताहं पच्छइ होई विहाणें ॥
एइर्जस्-शसोः ॥ ३६३ ॥ अपभ्रंशे एतदो'जस्-शसोः परयोः एइ इत्यादेशो भवति ॥ एइ ति घोडा एह थलि। एइ पेच्छ ॥ एतान् -
अदस ओइ ॥ ३६४ ॥ अपभ्रंशे अदसः स्थाने 'जस्-शसोः परयोः ओई इत्यादेशो भवति । ___ जइ पुच्छह घर वड्डाई तो वड्डा धेर ओइ ।'
विहलिअ-जण-अन्भुद्धरणुकन्तु'कुडीरई जोइ । अमूनि वर्तन्ते पृच्छ वा ॥
7 B नाहुं. २ B भ्रशि. ३ B बोलिज्जइ. ४ P के चव. ५ B इति त्रय आदें. ६ Bठाउ. ७ B विहाण. ८ B ते. ९Bओइया'. १० B वड्डाइ. १, B घरं.
Page #182
--------------------------------------------------------------------------
________________
१७८
[सिद्धहेम]
इदम आयः ॥ ३६५ ॥ अपभ्रंशे इदम्शब्दस्य स्यादौ आय इत्यादेशो भवति ॥
आयई लोअहो लोअणइं जाई सरईन भन्ति। . अप्पिए दिदुई मउलिअहिं पिएं दिट्ठई विहसन्ति । सोसउ म सोसउ चिअ उअही वडवानलस्स किं तेण।
जं जलइ जले जलणो आएणवि किं न पजत्तं ॥ . ... आयहो द-कलेवरहो वाहिउँ त सारु। SWER __ जइ उँट्ठभइ तो कुहइ अह डज्झइ तो छारु॥
सर्वस्य साहो वा ॥ ३६६ ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति ।
साहुवि लोउं तडफडई वडुत्तणहो तणेणा ___ वर्ल्डपणु परिपीविअइ' हत्यि मोकलडेण ॥ पक्षे। सव्वुवि
किमः काँई-कवणौ वा ॥ ३६७ ॥ अपभ्रंशे किमः स्थाने कोई कवण इत्यादेशौ वा भवतः ॥
जइ न सु आवइ दूइ घर कोई अहो-मुंहु तुझु।
वयंणु जु खण्डइ तउ सहि एसो पिउ होइ न मझु॥ कई न दूरे देवखइ॥
'फोडिन्ति जे हिअँडउं अप्पणउं ताहं परौई कवण घेण। रक्खेजहु लोहो अप्पणा बालहे जाया विसम थण ॥
1014
पालो
B'ब्दस्यादौ. २ B दिइ. ३ B पिअ. ४ B दट्ट. ५P कडेव'. ६ B'हिउं. ७ B ओटब्भ.८ B च्छारु.९ B लोओ. १० B°होत्तणेण. ११ A वडत्तणु. Bवद्धप्पण. १२ B°पावी. १३ P हत्थे. B हत्थे. १४ P काइँ. १५ A घर १६ B मुह तुज्झ. १७ B वयणज्जुखं. १८ B देवखुइ. १९P फोडेन्ति. B फोडंति. P and B write रक्खज्जह as the first and फोडेन्ति° as the second half. २० A जि. । २१ Bही. २२ B पराइ २३ A घृण. B यिण. २४ PB तरुणहो.
Page #183
--------------------------------------------------------------------------
________________
१७९
[अ°८. पा°४.]
सुपुरिस कङ्गुहे अणुहरहिं भण कैजे कवणेण।
जिवे जिस् वडुत्तणु लहहिं ति तिवं नवहि सिरेण॥ पक्षे।
जइ ससणेही तो मुई अह जीवइ निन्नेह। _ विहिंवि पयारेहिं गइअ धण किं गजहि खल मेह ॥
युष्मदः सौ हुँहुँ ॥ ३६८ ॥ 'अपभ्रंशे युष्मदः सौ परे तुहुँ इत्यादेशो भवति॥.
भमरु म रुणझुणिरण्णडइ सा दिसि जोइ म रोइ ।
सा मालइ देसन्तरिअ'जुसु 'तुहं मरहि विओइ॥ जस्-शसोस्तुम्हे तुम्हई ।। ३६९ ॥ - - अपभ्रंशे युष्मदो जसि शसि च प्रत्येक' तुम्हे तुम्हई इत्यादेशौ भवतः तुम्हें तुम्हइं जाणह। तुम्हे तुम्हई पेच्छइ ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ .
टा-ड्यमा पई तई ॥ ३७० ॥ अपभ्रंशे युष्मदः'टा ङि अम् इत्येतैः सह पई तई इत्यादेशौ भवतःवाटा
पई मुक्काहवि वर-तरु फिट्टइ पत्तत्तणं न पत्ताणं - तुह घृणु छाया जइ होज कहविता तेहिं पत्तेहिं ॥ .. महु हिअउं तई ताए तुहुँ सवि अन्ने विनडिजइ। पि कोई कर हउँ काई तुहु मच्छे मच्छु'गिलिजइ ।
A सपुरिस कंगुहि. २ B°हरीहिं. ३ B कब्जे. ४ A B जिम्वजिम्व. ५ B'तण. ६ B लहइ. ७A B तिम्वतिम्व. ८ B नवहि ९ A ससिणे. १० A मुईअअह. B मुईअह. ११ B वेहिवि १२ P °यारहि. १३ B गज्जहि. १४P तुह. B तुहं. १५. रुणु. १६ A °स्तम्हतुम्हेइ. १७ P प. १८P तइ. १९ A वरु. २० B पुण. २१ B होडज्ज. २२ P त. २३ P तुहॅ. B तुहं. २४ B अन्ने. २५ । प्रिअ. B प्रिय. २६ P काई. २७ B मच्छे.
Page #184
--------------------------------------------------------------------------
________________
१८०
[सिद्धहेम] पई मई बेहिवि रण-गयाहिं को जयसिरि तैकेइ ।
केसहिं लेप्पिणु जम-धुरिणि भण सुहु को थक्केइ ।। एवं तई । अमा ___पंई मेल्लन्तिहे महु मरणं मई मेल्लन्तहो तुझु ।
___ सारस जसैं जो वेग्गला सोवि कृदन्तहो सज्छ। एवं तई।
भिसा तुम्हेहिं ॥ ३७१ ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति ॥
तुम्हेहिं अम्हहिं जं किअर्ड दिट्ठउं बहुअ-जणेण। तं तेवड्डउं समर-भरु निजिउ एक-खणेण ॥ ङसि-ङस्भ्यां तउ तुज्झ तुर्भे ॥ ३७२ ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सहतउ तुज्झ तुध्र इत्येते त्रय आदेशा भवन्ति ॥तउ होन्तउ आगदो। तुज्झ होन्तउ आगदो । तुभ्र होतंउ आगदो। इसा
तउ गुण-संपई तुझ मदि तुध्र अणुत्तर खन्ति ।
जई उप्पत्ति अन्न जैण महि-मंडलि सिक्खन्ति । भ्यसाम्भ्यां तुम्हहं ।। ३७३ ॥ अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो :भवति । तुम्हहं होन्तउ आगदो। तुम्हहं केरउं धणु ॥
तुम्हासु सुपा ॥ ३७४ ॥ अपभ्रंशे युष्मदः सुपा सह'तुम्हासु इत्यादेशो भवति ॥ तुम्हासु ठिअं॥
.
१P प. २P मइ. ३ A वेहिवि. ४B थक्केइ. ५ A लिप्पिणु. ६ A घरणि. ७ P तइ. ८ P प. ९ A मेलतिहि. १० B मरण. ११ P म. B मई. १२ A तुज्झ. १३ B जस. १8 B °ज्झु ॥ मि. १५ B दिडउ. १६ B समरु. १७ P तुध्राः १८ B होतउ. १९ ० तुझु. २० A हुंतउ. Bहोतउ. २१ B तुज्यु. २२ P जणा. .
Page #185
--------------------------------------------------------------------------
________________
[८. पा४.]
सावस्मदो हउँ ।। ३७५ ॥ .. अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति ॥ तसु'हउं कलि-2 जुगि दुलहहो॥
जस्-शसोरम्हे अम्हई ॥ ३७६ ॥ अपभ्रंशे अस्मदो'जसि शसि च परे प्रत्येकम् अम्हे अम्हई इत्यादेशौ भवतः॥
अम्हे थोवा रिउ बहुअ'कायर एवं भणन्ति । __ मुद्धि'निहालहि गयण-यलु कइ जण जोण्ह करैन्ति ।।
"अम्बणु लाइव जे गया पहिों पराया केवि' __ अवस न सुआहिं सुहच्छिअहिं जिव अम्हई तिव तेवि अम्हे देक्खइ । अम्हई देक्खइ । वचनभेदो यथासंख्यनिवृत्त्यर्थः ।। ___टा-ङचमा मई ॥ ३७७ ॥ अपभ्रंशे अस्मदः टा ङि अम् इत्येतैः सह मई इत्यादेशो भवति ।। हटान
मई जाणिउँपिअविरहिअहं कवि धर' होइ विआलि।
0वर मिअङ्कुवि 'तिह तवई जिहें दिणयरु खय-गालि । -डिना। पंई मई बेहिवि रण-गयहि ॥ अमाल मई मेल्लन्तहो तुमु ।
अम्हेहि भिसा ।। ३७८ ॥ ____ अपभ्रंशे अस्मदो भिसा सह अम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं - अम्हहिं जं कि
3
11
*
१B एस्व. २ B गयणुय'. ३ A करेंति. ४ P पहिआ. ५ B सुअच्छि. ६ A B जिम्व. ७ A B तिम्व. ८P मई. ९ A बाणिउ. १० B नवर. ११ A जिहि. B जिण. १२P प. १३ A वहिवि. १४ B की.
Page #186
--------------------------------------------------------------------------
________________
१८२
[सिद्धहेम]
महु मज्झुङसि-डस्भ्याम् ॥ ३९ ॥ अपभ्रंशे अस्मदो ङसिना ङसा च सह प्रत्येकं महु मज्मु इत्यादेशौ । भवतः ॥ महु होन्तउ गदो। मज्मु होन्तउ गदो । ङसा ।
महु कन्तहो वे दोसडा हेल्लि म डिहि आलु'।.. देन्तहो हउँ पर उव्वरिों जुन्झन्तहो करवालु ॥ जइ भग्गा पारकडा तो सहि मज्झु पिएण। जन
अह भग्गा अम्हहं तणां तो तें मारिअडेण ॥2 अम्हहं भ्यसाम्भ्याम् ॥ ३८० ॥ अपभ्रंशे अस्मदो भ्यसा आमा , सह अम्हहं इत्यादेशो भवति ॥ अम्हहं होतं आगदो । आमा.॥ अह भग्गा अम्हहं तणा' ___ सुपा अम्हासु ॥ ३८१॥ अपभ्रंशे अस्मदः सुपा सह' अम्हासु इत्यादेशो भवति ॥ अम्हासु ठि
त्यादेराद्य-त्रयस्य वहुत्वे हिं न वा ॥ ३८२ ॥ त्यादीनामांद्यत्रयस्य संबन्धिनो वहुवर्थेषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति . मुह-कवरि-बन्ध तहे सोह धरहिं न मल्ल-जुहूं ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअनं तिमिर-डिम्भ खेल्लन्ति मिलिअ॥
मध्य-त्रयस्याद्यस्य हिः ॥ ३८३ ॥ त्यादीनां मध्यंत्रयस्य यदाचं वचनं तस्योपभ्रंशे हि इत्यादेशो वा भवति ॥
11
१ B होतउ. २ B कंतह. ३ A हिलि : B झंखलिहि ५ B दित. ६ B पार ७ A जुझतहो. P झुन्झन्तहो. ८P प्रिएण. ९ A ते १०P अमा ११ B च आम्ह १२ P°उ गदो. १३ A °थे व. १४ A B°शो म° १५ B न. १६ B जुज्झ. १७ B करहिं. १८ B °ध्यमत्र'.
Page #187
--------------------------------------------------------------------------
________________
१८३
-३
[८. पा°४.]
बप्पीहा' पिउ पिउ भणवि कित्तिउ रुअहि हैयास'!
तुह जलि मैहु पुर्यु वल्लहई बिहंवि न पूरिअ आस'। त्मनेपदे ,
बप्पीहा' केई बोलिएण' निग्धिण वार इ वार । ल सायरि भरिअइ विमल-जलि लहहि न एका धार । म्याम् । अभिनय
आयहिं जैम्महि अन्नहिवि गोरि से दिजहि कन्तु।
गय'मत्तंह चत्तङ्कसह जो अभिडइ हसन्तु॥ ले । रुअसि । इत्यादि।
बहुत्वे' हुः ॥ ३८४ ॥ आदीनां मध्यमंत्रयस्य' संबन्धि' बहुवर्षेषु वर्तमानं यद्वचनं' त्योपभ्रंशे हु इत्यादेशो वा भवति ॥ बलि अब्भत्थणि महु-महणु लहुईहूँआ सोइ ।
- इ. जइ'इच्छेहु वडुत्तणउं'देहु म मग्गहु कोइ ". से । इच्छह । इत्यादि ॥ .
अन्त्य-त्रयस्याद्यस्य उं ॥ ३८५ ॥ रादीनामन्त्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे उं इत्यादेशो वा
विहि विनडउ पीडन्तु गेह में धणि करहि विसाउ'।
संपइ कट्टेडं वेस जिवे मुटु अग्घइ ववसाउँ । लि किजउं सुअणसवें ॥ पक्षे । कड्डोमि । इत्यादि ।
के
वति॥
न
२२/20जा
-
. PB केत्तिउ. २ B अयास ३ A मुह. ४ A B पुण ५P काइँ ६ P बोलिए P बहि महु अ. B जमि मह अ° 0 A अन्नहि. ९ A स.१० P देजहि. B देजहिं. १B मत्तह. १२P मध्यत्र. १३ Aथै व. १४ A तस्य हु. १५ B°शो म'. ६ B अच्छणि. १७ Bईहआ. १८ B इच्छह. १९ B ग्गह. २० B रहिं. 1PB कहउ २२ A B जिम्व. २३ A°ओ. २४ B°स्स. २५P B कट्टामी'.
61
Page #188
--------------------------------------------------------------------------
________________
१८४
[सिद्धहेम]
बहुत्वे हुँ ॥ ३८६ ॥ त्यादीनामन्त्यत्रयस्थ संबन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं । इत्यादेशो वा भवति ।
खरंग-विसाहिउ जहिं लहॅहुँ पिय तहिं देसहिं जाहुं ।
रण-दुभिखें भग्गाई विणु जुज्झें न वैलाहुं । पक्षे । लहिमु । इत्यादि ।
हि-खयोरिदुदेत् ।। ३८७ ॥ पञ्चर
इ उ ए इत्येते त्रय आदेशा वा भवन्ति ।
८
कुञ्जर सुमरि म सल्लइउ सरला सास म मेल्लि ।
कवल जि पाविय विहि-वर्सिग ते चरि माणु म मेल्लि॥ उत्।
भमरा एत्यु 'विलिम्बड केवि दियहां विलम्बु। ' ' घण-पत्तनुं छाया-बहुलु फुल्लइ जाम कयम्बु ।। भारतत्र । १० र
प्रिय ऍम्वहिं करे सेल्लु करि छटुंहि तुहुं करवालु।
जंकावालिय बप्पुडा लेहिं अभग्गु कवालु। पक्षे। सुमेरहि । इत्यादि ।
वर्त्यति स्यस्य सः ॥ ३४८॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥
१ B°यसंबधिषु ब° २ A खग्गिवि ३ P °साहिउं. ४ A लहुहं ५ B °सहि. ६ A दुभिक्खि. B दुभिक्खे ७ B विण जुज्झे ८P चलाह B विलाहं. ९ B पचम्यां. १. B ज. ११ A वसिणि B वसेण १२ Bचर १३ A किविं १४B पत्तल. १५ B बहुल १६ A B जाम्व. १७ P पिअ १८ A एमहि. १९ B करि. २० A छड्डहिं । B छट्टहि. २१ P जे. २२ B बप्फडा. २३ । अभग्ग २४ A सुस्वमर'. । B सुमुर. २५ A °दर्थे वि.
Page #189
--------------------------------------------------------------------------
________________
[अ°८.पा°४.]
पनो ५ । दिअहा जन्ति झडप्पडहि पडहि मणोरह पच्छि ।
जं अच्छई तं माणिअई होसइ करतु म अच्छि । क्षे। होहिइ॥
क्रिये कीसु ॥ ३८९ ॥ क्रेये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ।।
सन्ता भोग जु परिहरई तसु कन्तहो बलि की।
तसु दइवेणवि मुण्डियउं जसु खल्लिहडउं सीसु ॥ पक्षे । साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः । बलि केजेउं सुअर्णस्तु॥
भुवः पर्याप्तौ हुचः ।। ३९०॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति॥
अइतुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु। । सहि जई केवई तुडि-वसेण अहरि पहुच्चइ नाहु ॥ ब्रूगो'ब्रुवो वा ।। ३९१ ॥ अपभ्रंशै गो धातोब्रुव इत्यादेशो वा भवति ॥ ध्रुवह सुहासिउ' किंपि॥ पक्षे। ३.१ इत्तउं ब्रोप्पिणु सउणि टिउ पुणु दूसासणु ब्रोप्पि।
तो हउं जाणउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ व्रजेवुनः ॥ ३९२ ॥ अपभ्रंशे ब्रजतेर्धातोवुन इत्यादेशो भवति ॥ वुबइ। वुप्पि। बुष्पिणु ॥
१ A भोगु २ B तसु. ३ A °इविणवि. ४ A °स्थात क्रियेत इ० B स्थानात् किय इ. ५ B किज्जर ६ B सुअण्णस्सु ७ B°शो वा भ. ८B तण. ९ A नउ ला. १० A केम्बइ. B किग्वट. ११ P वसिण. १२ B ब्रुगो. १३ B ध्रुवह. १४P ठिउ. १५A पणु.
Page #190
--------------------------------------------------------------------------
________________
१८६
[सिद्धहम]
दृशेः प्रस्सः॥ ३९३ ॥ अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति । प्रस्सदि।
ग्रहेण्हः ॥ ३९४ ॥ अपभ्रंशे ग्रंहेर्धातोर्गुण्ह इत्यादेशो भवति ॥ पढ गृण्हेप्पिणु वतु ॥
तक्ष्यादीनां छोल्लादयः ॥.३९५ ॥ अपभ्रंशे तक्षिप्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति ।
जिव तिव तिक्खा लेवि कर जड़ ससि छोलिंजन्तु ।
तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु । आदिग्रहणाद् देशी' ये क्रियावचना उपलभ्यन्ते ते उदाहायाः ॥
चूडुल्लउ चुण्णीहोइसई मुद्धि कवोलि निहित्तउ। सासौनल जाल-अलकिस वाह-सलिल-संसित्तः । 'अभडवंचिउ वे पयई पेम्मु निअत्तह जाव ।
सव्वासण-रिउ-संभवहो कर परिअत्ता ताँव ।। हिअइ खुडुक्कइ गोरड़ी गयणि धुंडुक्कइ मेहुँ । वासा-रत्ति-पवासुअहं विसमा संकड्ड ऍहु।। अम्मि पओहर वजमा निचे जैसंमुह थन्ति । मेहु कन्तहो समरङ्गणई गय-घड भजिउ जन्ति ।। (त्तें जाएं कवणु गुण अवगुणें कवर्ण मुएण। जा बप्पीकी मुँहडी चम्पिंजइ अवरेण । तं तेत्तिउँ अँलु सायरहो सो तेवड्ड वित्थारु ।
तिसहे निवारण पलुवि नवि पैर धुटुअइ असारु ।। 7 A गृहेर्गुन्ह' । गृहे'. २ A °गुन्ह. ३ A गृन्हें. ४ P बत्त.. B तक्षप्र.६ A B जिम्व. ७ A तिम्व. B जिम्व. CA छोलेजं. ९ B नो. ५०P कर्वेलि. B कमले. 11 A सरसि. • B'शीयेपु. १३P °साणल° १४ 4 °लज्झल'. १५ A B जाम्ब. १६ B करि. १७ A B ताम्व. १८ B गोरडि १९ A धुडु'. २० B मेह. २१ B एह २२ P वजवा. २३P निच. B निवु. ०४ B जि. २५ B महकतइहोइस. २६ A प्रति. २७ B जाए. २८ Bण. २९ ह. ३० B चंपीज्जइ. ३१ P तोतिओ. Bतित्तिउ. ३२ B जल. ३३ P पर धुटुअइ. B परु बुहुइ.
Page #191
--------------------------------------------------------------------------
________________
[अर. पा°४.
१८७
141
अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फा ग-घ-द-ध
ब-भाः ॥ ३९६ ॥ पभ्रंशेपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां थाने यथासंख्यं गघदधवभाः प्रायो भवन्ति । अस्य-मः ।
जं दिट्ठां सोम-गहणु असईहिं हसिउ निसङ्कु।
पिअ-माणुस-विच्छोह-गरु गिलिगिलि राहु मय१॥ वस्य यम्। त्यो अम्मीए सत्थावत्थेहिं सुधि चिन्तिजइ माणु।
__ - - पिए दिढे हल्लोहलेण को चेअइ अप्पाणु" :संवधु करेप्पिणु कधिदु मई तसु पर सभल जम्म।
जासु न चाउ न चारहडि न य पम्हट्ठउ धम्मु॥ अन्नादाविति-किम् । सवधु करेप्पिणु। अत्र कस्य गत्वं न भवति । स्वसैदिति-किम् । गिलिगिलि राहु मयङ्कु॥ असंयुक्तानामिति किम्। एकहिं अक्खिहिं सावणे ॥ प्रायोधिकारास्वचिन्न भवति। . सा.
जइ केवइ पाँवीसु पिउ अकिआ कुंड करीसु। पपाणीउ नवइ सरावि जिव सव्वङ्गे पइसीसु। 3. उअ'कणिआरु पफुल्लिअउकञ्चण-कन्ति-पयांसु। गोरी-वयण-विणिजिअउ सेवइ वण-वासु ।
स्थपफानां दधबभाः।
जम्म। को
-
१P दिउ. २ A असइहि. B असईहि. ३ A गुरु. ४ P°वत्थे सु. ५ P सुघे B सुग्घे. ६ A दिट्ठइ. ७ P मई. - B पुर. ९ B °भलुज'. १० A जम्म. ११ B वार'. १२ B पम्हु. १३ A स्वरादाविति. १४ A अखिहिं. १५ A सावणुं B सावण. १६ A B केम्वइ. १७ B पावस. १८ B कट्ट. १९ A B जिम्ब. २० A सम्बंगि. B सबगिई. २१ B पफुलिउ.
Page #192
--------------------------------------------------------------------------
________________
१८८
[सिद्धहेम] मोनुनासिको वो वा ॥ ३९७ ॥ अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कवलु कमलु । भवँरु भमरु । लाक्षणिकस्यापि । जिवँ। तिवें । जेवँ । ते ॥ अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव। तसु पर सभलेड जम्मु ॥
वाघो रो लुक् ॥ ३९८ ॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग् वा भवति ॥ जइ केवई पावीसु पिउँ ॥ पक्षे। .
जइ भग्गा पारकडा तो सहि मझु प्रियेण ॥ अभूतोपि कचित् ॥ ३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति ॥..
बासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु ।
मार्यहं चलण नवन्ताहं दिविदिवि गङ्गा-हाणु । क्वचिदिति किम्'। वासेणवि भारह-खम्भि बद्ध ।
आपद्विपत्संपदां द इः॥ ४००॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य ईकारो भवति । __अनउ करन्तहो पुरिसहो आवइ आवइ ।। विवइ । संपइ ॥ प्रायोधिकारात् । गुणहि न संपय कित्ति पर ।
कथं यथा-तथा थादेरेमेमेहेधा डितः ॥ ४०१॥ अपभ्रंशे कथं यथा तथा इत्येतेषां' थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति।
१ A कम्बलु. २ भम्वरु. ३ A °पि । जेम्व । तेम्व । अना?. ४B तेव । नाव । नाव । अना'. ५ B°भलन. ६ A B केम्वइ. ७A पिउ । वइ ८ P पिएण. ९ Pमायहे. १० A नमंताहं. ५. PB दिवेदिवे. १२ P°र इकारो म'. १३ Bइ. १४ । परा.
१५ A °था या.
Page #193
--------------------------------------------------------------------------
________________
६.२०१५-onl_an
[८. पा°४.]
४.] १८९ co -) केम समप्पउ ढुटु दिणु किंध रयणी छुड होइ। नव-वहु-दसण-लालसउँ वहइ मणोरह सोइ । ओ गोरी-मुंह-निजिअउ वहलि लुक्कु मियङ्कु। अन्नवि जो परिहविय-तणु'सो किव भवई निसङ्कु॥
विम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्दै । ____निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुद्द।
भण'सहि निहुअर्ड तेव मई जई पिउ दि९ सदोसु'।
क्षेत्र न जाणई' मज्झु मणु पक्खावडिअंतासु ॥ जिवजिव वतिम लोअणहं ।। तिवति वम्महु निअय-सर ।।
मई जाणिउ प्रिय विरहिअहं कवि धर होइ विआलि'।
नवर मिअङ्कुवि त्तिह तवइ जिह दिणयरु खय-गालि"। एवं तिध-निधाबुदाहायौँ।
यादृक्तादृक्कीगीदृशां दादेर्डेहः ॥ ४०२ ॥ अपभ्रंशे याहाँदीनां दादेवयवस्य डित् एह इत्यादेशो भवति ।
मई भणि बलिराय तुहु केहउ मग्गण ऐहु।
जेहु तेहु'नवि होई वढसई नारायणु ऐहु । अतां डइसः ॥ ४०३ ॥ अपभ्रंशे याहगादीनामदन्तानां यादृशतादृशकीदृशेदृशानां दादेरवयवस्य डित् अइस इत्यादेशो भवति । जइसो। तइसो । कइसो। अइसो॥
१P केव. २ B दुटु. ३ A किम्ब. ४ B सहु. ५ A सुहिनि. ६ B लुक्क. ७ B अन्नवि.
A किम्व. B किम. ९ A भम्मइ. B भमइ. १० P आणन्दु ११ A °वम्ब. १२ । पिएंवि पि. १३ P भणु. १४ A B तेम्व. १५ A मइ. P मइ. १६ B दिट्ठ १७ A B जेम्व. १८P °वडिडं. १९ A B जिम्बजिम्व. २० A B तिम्वतिम्व. २१ P जाणिसं. २२ A पिअ. २३ । नवरि. २४ A °दृशादी. २५ A भणिअउ. २६ P तुहे. B तुह्. ०७P मग्गणु. २८ A एहो, २९ A याइशकी.
Page #194
--------------------------------------------------------------------------
________________
१९०
[सिद्धहेम] यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्तुं ॥ ४०४ ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्यु अत्तुं इत्येतौ डितौ भवतः ॥
जई सो घडदि प्रयावदी केत्थुवि लेप्पिणु सिक्खु। ... . जेत्थुवि तेत्युवि एत्यु जगि भण तो तहि सारिक्खु॥ जत्तुं ठिदो । तत्तुं ठिदो॥ ___एत्थु कुत्रात्रे ॥ ४०५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्थु इत्यादेशो भवति ।
केत्थुवि लेप्पिणु सिक्खु'। जेत्थुवि तेत्थुवि एत्थु जगि। यावत्तावतोर्वादेर्म उं महि ॥ ४०६ ॥ अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्रय आदेशा भवन्ति ॥
जाम न निवडइ कुम्भ-यडि सीह-चवेडे-चडक । ताम समत्तहं मयगलहं पइ-पइ वजई ढक॥ .. तिलहं तिलत्तणुं ताउं पर जाउं न नेह गलन्ति । नेहि पणटुइ तेजि तिल तिल फिट्टवि' खलं होन्ति । जामहि विसमी कज-गइ जीवह मज्झे एइ। तीमहि 'अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ । वा यत्तदोतो.बडः ॥ ४०७॥ अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ।
जेवडु अन्तरु रावण-रामहं तेवडु अन्त पट्टण-गामहं ॥ पक्षे। जेत्तुलो । तेत्तुलो ।। __ . B . २ A पयावदी ३ PB तहे. ४ B चपेड. ५ B वजई. ६ तिलह. ७ B°क्षण. ८ P तेजि. ९ B खलु. १० P हन्ति. ११ A जाम्वहिं. १२ A जीवह. १३ A नाम्वहि. १४ A. रामहु. B रामह. १५ A अंतर. १६ B त्रुलो । तेनुलो.
Page #195
--------------------------------------------------------------------------
________________
।
[८. पा.]
१९१ मोर्यादेः॥४०८॥ अपभ्रंशे इदम् किम् इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयत्रस्य'डित् एवंड इत्यादेशो वा भवति ॥ एवडु अन्तरु '। केवडु. अन्तरु ॥ पक्षे । एत्तुलो। केत्तुलो ।
परस्परस्यादिरः ॥ ४०९॥ अपभ्रंशे परस्परस्यादिरकारो भवति ॥
ते 'मुग्गडा'हराविआ जे परिविट्ठाताह। ..
अवरोप्पर जोअन्ताहं सामिउ गञ्जिउ'जाह। कादि-स्थैदोतोरुच्चार-लाघवम् ॥ ४१० ॥ .. अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति
. . ।। सुधे चिन्तिजइ माणु॥ तसु हउं कलि-जुगि दुल्लहहो । पदान्ते उ-हुं-हि-हंकाराणाम् ॥ ४११ ।। अपभ्रंशे पदान्ते वर्तमानानां उं हुं हिं हं इत्येतेषां उच्चारणस्य लाघवं प्रायो भवति ॥ ।
अन्नु जु तुच्छउं तहे धणहे । बलि किजउं सुअणस्सु । . दइ घडावइ वणि तरुहुँ ।। "तरुडेवि वकहुँ । खग्ग-विसाहिउँ जहि लहडं if
तणहं तइजी भङ्गि नवि . म्हो म्भो वा ॥४१२॥ अपभ्रंशे म्ह इत्यस्य स्थाने' म्भ इति मकाराकान्तो भकारो वा
A एवडु. २ B एत्रलो। केत्रलो. ३ B °रशब्दस्या'. ४ P मुग्धडा. B मुग्गुडा. ५ B°प्पर. ६ A जोअताहं. B जोहंताहं. ७ A °रस्य. ८ B कलिजुगि. ९ A टइ. • Aवकल. ११ A हिओ. P 'हिर. १२ A हहु. १३ A तिणहं. B वेणहंतजी.
१४B नविहुं॥
Page #196
--------------------------------------------------------------------------
________________
१९२
[सिद्धहेम°]
भवति ॥ म्ह इति पक्ष्म-श्म-धम-स्म-ह्यां म्हः [२.७४] इति प्राकृतलक्षणविहितोत्र गृह्यते । संस्कृते तदसंभवात् । गिम्भो। सिम्भो॥
वम्भ ते विरला केवि नर जे सव्वङ्ग-छइल्ल। जे वैङ्का ते वञ्चयर जे उज्जुअ ते बइल। अन्यादृशोन्नाइसावराइसौ ॥ ४१३ ॥ अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः ॥ अन्नाइसो। अवराइसो॥
प्रायसः प्राउ-प्राइव:प्राइम्व-पग्गिम्बाः ॥ ४१४ ॥ अपभ्रंशे प्रायस् इत्येतस्य प्राउ प्राइव प्राइव पग्गिम्व इत्येते चत्वार आदेशा भवन्ति ।
अन्ने ते दीहर लोअण अन्नु तं भुअ-जुअलु। अन्नु सु घण थंण-हारु तं अन्नु जि मुह-कमलु॥ अन्नु जि केस-कावु सु अन्नु जिप्राउ विहि। जेण णिअम्बिणि घडिअ स गुण-लार्यण्ण-णिहि ॥ प्राइव मुणिहंवि भन्तडी "ते मणिअडा गणन्ति । अखई निरामइ'परम-पइ'अन्जवि लउ'ने लहन्ति । अंसु-जलें प्राइम्व'गोरिअहे सहि उव्वत्ता'नयण-सर।' ते सम्मुह संपेसिआ देन्ति तिरिच्छी धत्त परे । एसी पिउ रूसेसे हउँ रुट्ठी मई अणुणेइ । पग्गेिम्व' एइमणोरहइंदुक्कर दइउ करेई ।
.
1B वकातेवेच. २ A उज्जु. ३ P ग्राइवपग्गिा ४ P प्राइवें पग्गिवे. ५ B ते. . ६ B घणहार. ७ B°लाट. ८ P निअम्बिणि B णिअम्बणि. ९ A लायन्न. १० P मु. णिविविभं. ११ B ते. १२ B नहंति. १३ B अंसुजलें. P अंसुजलि. १४ P प्राइव. १५ P गोरिअहि. १६ P उवन्ता. B उच्चत्ता. १७ A सरा. १८B तं. १९ B दिति. २० A तिरच्छी. २१ A परा. २२ B रुसेस हुर. २३ P मई. २४ P पग्गिवं.
Page #197
--------------------------------------------------------------------------
________________
[अ°८. पा°४.]
वान्यथोनुः॥ ४१५॥ __ अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति ॥
विरहानल-जाल-करालिअउ पहिउ' कोवि बुड्डिवि ठिअओ।
अ सिसिर-कालि सीअल-जलैंहु धू, कहन्तिहुँ उडिअओ। पक्षे । अन्नह॥
कुतसः कउ कहन्तिहुँ । ४१६ ॥ अपभ्रंशे कुतस्शब्दस्य कउ कहन्तिह' इत्यादेशौ भवतः ॥
महु कन्तहो गुट्ट-ट्ठिअहो कउ झुम्पड़ा बलन्ति ।
अहरिउ-रुहिरें उल्हवइ अह अप्पणे न भन्ति । धूमु कहन्तिहु उट्ठिअओ॥
ततस्तदोस्तोः ॥ ४१७॥ अपभ्रंशे ततस् ती इत्येतयोस्तो इत्यादेशो भवति ।।
जइ भंग्गा पारकडा तो सहि मज्झु पिएण।
अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥ एवं-परं-समं-ध्रुव-मा-मनाक एम्ब पर समाणु ध्रुवु मं
____ मणाँउं"।। ४१८॥ अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति । एवम एम्व ।
पिय-संगमि कउ निद्दडी पिअहो परोक्खहो केम्व।
मई बिन्निवि विन्नासिओ निद्द न एम्ब न तेम्ब" परमः परः । गुणहि न संर्पय कित्ति पर ॥ सममः समाणुः ।
१ A हिओ कोद. २ B चुड्डवि. ३ B अन्न. ४ B जललहुधूम. ५ A °अउ. ६A तिहु. ७B डंपडा. ८ B अम्ह. ९ P°अउ. १० B त तटो. ११ B अम्हतणा. १२ A मनाक. १३ B मणाट. १४ B किम्व. १५ A मइ. Pम. १६ B विण्णिवि. १७A °सि. १८ B गुणही. १० A संपद. २० B पग. २१ A ममाणु.
Page #198
--------------------------------------------------------------------------
________________
१९४
[सिद्धहेम] कन्तु जुसीहहो उवमितं महु खण्डिउ माणु।
सीहु निरक्खय गय हणई पिउ पय-रक्ख-समाणु। ध्रुवमो ध्रुवुः।
चञ्चलु जीविउ ध्रुवु मरणु पिअरूसिँजइ काई। __ होसई दिअहा' रूसणा दिव्वई वरिस-सयाई। मो मं । म धणि करहि विसाउ ॥ प्रायोग्रहणात्।
माणि पैणई जइ न तणु तो देसडो चईज । मा दुजण-कर-पल्लवेहिं दंसिजन्तु भमिज'। लोणु विलिजई पाणिर्पण अरि खल मेहम गंजु
बालिउ गलई सुझुम्पा गोरी तिम्मई अज। मनाको मणी॥
विहवि पण?ई' वगुडउ रिद्धिहि अँण-सामन्नु। . किंपि माउ महु पिअहो ससि अणुहरइ न अन्नु। किलाथवा-दिवा-सह-नहेः किराहवइ दिवे सहुँ नाहिं ॥४१९॥ अपभ्रंशे किलादीनां किरादय आदेशा भवन्ति ॥ किलस्य किरः ।
किर खाइन पिइ ने विद्दवइ धम्मि न वेई रूअडउ.
इह किवणु न जाणइजह जमहो खणेण पहुचई दूअडउ ।। अथवोहवई'। अहवइ न सुवंसंह एह खोडि ॥ प्रायोधिकारात्।
जाइजइ'तहिं देसडइ लभई पियहो पमाणु ।
जइ आवइ तो औणिअइ अहवा तं जि निवाणु॥ दिवो दिवे'। दिविदिवि गङ्गा-हाणु ॥ सहस्य सहूं।
१B जु. २B °अई. ३ P°खइ ५ B हणइ. ५ B चंचल. ६ B पिड. ७ A उसीजइ. ८ B कांइ ९P होसड. १०B माम. ११ B करहिं विसाउं. १० B पइट्टा, १३ Bणु. १४P चएज. १५P "विहि. १६ PB भमेज्ज. १७ B लोण. १८ P पागिए. १९P अरे... A गजे. २१ A इ झुपडइ गो.२२ B मणाठ. २३ P जणु. ०४P साह. २५ B पीअइ. २६ B वेचरू. २७ B किविणु. २८ B होथख. २९ P खणे प. ३. 3 मह. ३१ B आणीइ. ३. PB दिवेदिवे.
उ
॥
Page #199
--------------------------------------------------------------------------
________________
[अ°८. पा°४.]
जउ पवसन्तें सहुँ न गयन म अविओएं तस्सु।
लजिजइ संदेसडा दिन्तेहिं सुहय-जणस्सु। नहेर्नाहिं।
एत्तहे मेह पिअन्ति"जलु'एत्तहै वडवानल आवट्टई।
पेक्खु'गहीरिम सायरहो एकवि कणि नाहि ओहेट्टइ। पश्चादेवमेवैवेदानी प्रत्युतेतसः पच्छइ एम्बइ जि.एम्वहिं
पञ्चलिँउ, एत्तहे ॥ ४२० ॥ अपभ्रंशे पश्चादादीनां पच्छड् इत्यादय आदेशाँ भवन्ति । पश्चातः पच्छ । पच्छइ होइ विहाणु ॥-एवमेवस्य एम्बइ। एम्वइ सुरउ समत्तुं -स्वस्य जिः।
जाम जन्तर पल्लवह देखक ये टे।
हिइ तिरिच्छी है जि पर पिउ डम्बरई करेइ ।। इदानीम'एम्वहि।
हरि नच्चावि पङ्गणइ विम्हइ पाडिउ लोउ ।
एम्वहिं राँह-पओहरहं जं भावइ तं होउ। प्रत्युतस्य पञ्चलिउ।
साव-सलोणी गोरडी नवखी कवि विस-गण्ठि ।
भड्डु'पञ्चलिडे सो मरइ'जासुन'लग्गइ कण्ठि। इतस एत्तहे। एत्तहे मेह पिअन्ति जलु "
विषण्णोक्त वर्त्मनो वुन्न चुत्त:विच्चं ।। ४२१ ॥ अपभ्रंशै विषण्णादीनां वुन्नादय आदेशा भवन्ति ॥ विषण्णस्य वुन्नः।
१P जओ पवसन्तेण सह न मुइअ विठए तस्सु ।. B जउ पविसते न सह मुअत्तम अ विउएं तस्सु । २० देन्तिहि. B देतेहिं. ३ A एत्तहि. ४ A °नले. Pणल. ५ B उहट्टइ. ६ 4 °म्वहि. ७ P पञ्चलिउ. B पञ्चुलिउ. ८ B°शा वा भ. ९ B समत्रु. १०P B दिवखठ. ११ B °पइ. १२ B हीइ. १३ A तिरच्छी. १४ B हुजि. १५P विलं. १६ P प्र. १७ Bरा. १८ B पञ्चलिउ. १९ A लिओ. २०B पण्णी.
Page #200
--------------------------------------------------------------------------
________________
१९६
' [सिद्धहेम] मई वुत्तउं तुर्दु धुरु धरहि कसरेहिं विगुत्ताई।
पेई विण धवल न चडई भरु एम्बइ'वन्नउ काई॥ उक्तस्य वुत्तः। मई वुत्तउं। वर्त्मनो विच्चः। जं मणु विचि न माई॥ .
शीघ्रादीनां वहिल्लादयः ॥ ४२२ ॥ अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति ।
ऐकु कइ ह वि'न आवेही अन्नु वहिल्लउ जाहि ।
मई मित्तडा प्रमाणिोंउ पई जेहँउ खलु नाहिं झकटस्य धवलः।
जिव सुपुरिस तिवें धवलई जिव नइ तिवं वलणाई।
जिव डोङ्गर तिव कोहरई हिआ विसूरहि काई ।। अस्पृश्यसंसर्गस्य विद्यालः'।
जे छड्डेविणु रयणनिहि अप्पै तडि घल्लन्ति ।
तह सङ्ग्रहं विद्यालु पैर फुकिजन्त भमन्ति ।। __भयस्य द्रवक्कः।
दिवेहिं विढत्तउं खाहि वढ संचि म एकुँवि द्रम्मु ।
कोवि द्रवकउ सो पडई जेण समप्पइ जम्मु'। आत्मीयस्य अप्पणः। फोडेन्ति जे हिअडउं अप्पणउ । दृष्टेट्टैहिः । एकमेकउं जइवि जोएदि हरि' सुटुं' सव्वायरेण । तो वि रोहि अहिं कहिंवि राही । को सक्कई सवरेवि द-नयाँ नहिं पहुँट्टा ।। गाढस्य निचट्टः। १P मइ. २ B वुन्नर. ३ P तुहु. ४ B धुरधरदि क.५ P प. ६ P B एम्बई वुन्नउं.
.
७ P काई. ८ P . B . ९ B माइं. १० B एकु. ११ B वि आ. १२P °वहि. १३ B मितडा. १४ A प्रम्बा. १५B °णियउं. १६ B जेहाउं. १७ B नाहि. १८ A झगडकस्य. १९ A B जिम्व. २० A B तिम्त्र. २१ B°लइ. २२ A जिम्वडोगरतिम्वकोह. B जिमडंगरतिमकुह. २३ A निधि. B निहि. २४ P अप्पर. २५ A तेहं. B तहुं. २६ B पर. २७ A दिविहि. २८ A एकविद्रम्म. २९ B सुटु. ३० देहि ३१ B जहि. ३२ A सकदं. ३३ B संचरेवि. ३४ A दट्ट. P दट्ट. ३५ A नयण. ३६P नेहें. २५A पलोहा. ३८ B निबट..
Page #201
--------------------------------------------------------------------------
________________
[८. पा°४.]
१९७ विहवे कस्सु थिरत्तण जोव्वणि कस्सु मर।
सो लेखंडउ पठाविभई जो लग्गइ निचट्ठ असाधारणस्य सड्डुलः। ...
। कहिं ससहरु कहिं मयरहरु कहिं बरिहिणु कहिं मेहु।
दूर-ठिआहवि सजणहं होई असडलु नेहु। कौतुकस्य कोडः।
कुञ्जरु'अन्नह'तरु-अरह कुड्डेण घल्लइ हत्थु ।
मणु पुणु एकहि सल्लइहिं जैइ पुच्छह परमत्थु॥ क्रीडायोः खेडुः ।
खेड्य कयमम्हेहिं निच्छयं किं पयम्पह।
अणुरत्ता भत्ता 'अम्हे मा चय सामि। रम्यस्य रवण्णः।
सरिहिं न सरेहिं न सरवरेहिं नवि उज्जाण-वणेहि।
देस रवण्णा होन्ति वढ'निवसन्तेहिं सु-अणेहिं॥ अद्भुतस्य ढकरिः।
हिअडा'पई एहु बोल्लिओ महुँ अग्नई सय-वार। .
फुट्टिस' पिएँ पवसन्ति है भण्डय ढकरि-सौर ॥ हेसखीत्यस्य हेल्लिः । हेल्लि म झtहि आलु ॥ पृथक्पृथगित्यस्य जुअंजुः।
Bकस्स. २ B'रद्र. ३ A लेहडप ४ B निव्वट्टः ५ B सडलः, ६ B ससिहर. ७ A रदिआ. - B°आणवि. B होई १० B कुंजर. ११P अन्नहि. १२ P रहि, B रह. १३P कोडिण. B कोड्डेण. १४ B जह १५ B याखें. १६ B °त्ताओ. १७ B सरिहिं न सरवरहिं. १८ A वन्ना. १९P वोलि. २०B बोलिट. २१ A मई. २. A°गय. २३ B फदिसु. २४ A पिअ. २५ सन्ते. २६ B सह. २७ A सारु. २८ A ज्झख. २९ A पृथगित्यस्य. ३०P °गिसेतस्य.
Page #202
--------------------------------------------------------------------------
________________
१९८
[सिद्धहेम]
एक कुडल्ली पञ्चहिं रुद्धी तहं पञ्चहंवि जुअंजुअ बुद्धी। __ बहिणुए तं घरै कहि कि नन्दउँ जेत्थु कुडुम्बउँ अर्पण-छन्दउँ॥ - मूढस्य नालिअ-वढौ।
जो पुणु मणि जि खसफसिहूंअ चिन्तई देइ न दम्मु न रूंअउ । रइ-वस-भमिरु करग्गुल्लालिउ घरहिं जि कोन्तु गुणइ सो नालि। दिवहिं विढत्तउं खाहि वढ॥ नवस्य नवखः । नवखी कवि विसगण्ठि-अवस्कन्दस्य दडवडः।
चैलेहिं चैलन्तेहि लोअणेहिं जे तेई दिठ्ठा बालि।
तहिं मेयरद्धय-दडवडउ पडई अपूरइ कालि॥ यदेश्छुड़ेः । छुड़े अग्घइ वर्वसाउ ॥ संवन्धिनः केर-तणौ।
गयउ सु केसरि पिअहु जलु निश्चिन्तई हरिणाई।
जसु केएं हुंकारेडएं मुहँडे' पैडन्ति प्रेणाई॥ अहं भग्गा अम्हहं 'तणा"। माभैषीरित्यस्य मन्भीसेति स्त्रीलिङ्गम् ।
सत्थावत्यह आलवणु साहुवि लोउ करे।
आदन्नह मब्भीसडी जो सजणु 'सो देइ ॥ __ यद्यदृष्टं तत्तदित्यस्य जाइट्ठिऔं।
जइ रच्चसि जाइट्ठिए हिअडा मुंद्ध-सहाव । लोहें फुट्टणएण जिव घणा सहेसई ताव ॥
7 A एकु. २ A वहिणए. ३ B घर. ४ A किम्व. B किस. ५ B नढउ. ६ A. जत्थु. ७ A अप्पणु. CA नालिय. ९ A पुण. १० B °सि. ११ B दम्म. १२ ० रूड. १३ A वस. १४ A °गुलालि . १५ B कोनु. १६ B°लिअउ १७ A खाइ. १८ B°क्ख • १९B नवक्खीवक. २० A चलाह २१ B°लचित्तेहि २२Pतई. Bतलई. २३A मयरहद'. Bमरयडयद. २४ Bहु. २५ । हु. २६ B वचसा. २७ P°तई. २८ B 'रए. २९ A रडई. B °रटए. ३० A मुहुहु. ३१ A पडेति. ३२ । तणाई. ३३ B जइ. ३४ A °म्हंत'. B °म्हहत'. ३५ A. °वस्थह. ३६ B सज्जण. ३७ A ट्ठिया. B हिअ. ३८ A B सुद्ध. ३९ A B निम्व.
Page #203
--------------------------------------------------------------------------
________________
[८. पा°४.] हुहुरु-घुग्धादयः शब्द-चेष्टानुकरणयोः ॥ ४२३ ॥ अपभ्रंशे हुहुर्वादयः' शब्दानुकरणे घुग्धादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः
मई जाणिउँ'बुड्डीसु हउँ पेम्म-द्रहि हुहुरुतिः।
नवरि अचिन्तिय'संपडिय'विप्पिय नाव झडत्ति॥ आदिग्रहणात् ।
.. खजइ नउ कसरकेहिं पिजइ नई घुण्टहिं । ___ एम्बई होइ सुहच्छडी पिएं दिहें नयणेहिं ।।
अजवि नाहु महुँजि घरि सिद्धत्या वन्देइ । ।
ताउंजि विरहु गवक्खेहिं मकई-घुग्घिउ देई । आदिग्रहणात् । ।
सिरि'जर-खण्डी लोअडी गलि मणियडा न वसि ।
तोवि गोट्टेडा कराविआ मुद्धए उट्ट-बईस । इत्यादि ॥.....
घइमादयोनर्थकाः ॥ ४२४ ॥ अपभ्रंशे'घइमियादयो निपाता अनर्थकाः प्रयुज्यन्ते ।।
अम्मडि' पच्छायावडा पिउ'कलहिअउ विआलि।
घई विवरीरी बुद्धडी होई विणासहो कालि॥ । आदिग्रहणात् खाई इत्यादयः॥
तादर्थो केहि-तेहि-रोसि-रेसिं-तणेणाः ॥ ४२५ ॥ अपभ्रंशेतादर्से द्योत्ये केहिं तेहिं रेसि रेसिं तणेण' इत्येते पञ्च निपाताः प्रयोक्तव्याः।
P मई, २ A नाणीउं. ३ B पेमद्रहे. ४ Bहुरत्ति. ५ B°ति । खजइ. ६ A नह. ७ A हि. ८P एम्बई. ९B दिहे. १० A महजि. ११B विरह. १२ A P मक्कड १३ A देउ. १४ B गोठडा. १५ B विविरी'.
63
Page #204
--------------------------------------------------------------------------
________________
२००
[सिद्धहम ] ढोल्ला एह परिहासडी अईभ न कवहिं देसि ।
हउं झिजउं तउ केहिं पि तुडं पुणु अन्नहि रेसि ।। एवं तेहिंरेसिमावुदाहायौँ । वडेत्तणहो तणेण - ___ पुनर्विनः स्वार्थे डुः ॥ ४२६ ॥ . अपभ्रंशे पुनर्विना इत्येताभ्यां पर स्वार्थे डुः प्रत्ययो भवति ।
सुमरिजइ' तं वल्लंह जं वीसरइ'मणाउं'। __ जहिं पुणु सुमरणु'जाउंगउ तेहो नेहहों कई नाउं । विणु जुज्झें न वलाहुं॥ ___ अवश्यमो डें-डौ ॥ ४२७ ॥ अपभ्रंशेवश्यमः स्वार्थे डें ड इत्येतौ प्रत्ययौ भवतः ॥
जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नई।
मूलि विलुटुइ'तुंविणिहे असें सुकई पैण्णई॥ अवसे न सुॲहिं सुहेच्छिअहिं ॥ ___ एकशसो डिः ॥ ४२८ ॥ अपभ्रंशे एकशश्शब्दास्वार्थे डिर्भवति ॥
एकसि सील-कलंकिअहं देजहिं पच्छित्ताई।
जो पुणु खैण्डइ अणुदिअहं तसु पच्छिंत्ते काई॥ अ-डड-डुल्लाः स्वार्थिंक-क-लुक् च ॥ ४२९ ॥ अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति' तत्संनियोगे स्वार्थे 'कप्रत्ययस्य लोपश्च ।।
-हित्.
. P अइ भण. B अहिई. २ P कवणहि. ३ A तुहं. P तुहुँ. ४ P अन्नहे. B अन्नह. ५ B वडुत्त. ६ B °भ्यां स्वा. ७ B°लहजं. ८ B समरण. ९ A तहु. Bताहो. १० P कइ. B कइ. ११ P जुझे. B जुज्झे. १२ । न च ला'. १३ P नायगउँ. १४ Bह सु. १५B अद्विन्न. १६ B विणि?. १७ A. °णिहि. १८A अवसई.१९ P सुकहि B सक्नहि. २० B पणइं. २१ A अवसु. २२ A °अहि. २३ B सुअछि. २४ B°च्छिताई. २५A खुन्डइ. २६ A पछितें. २७ A °र्थिकलु.२८P स्वार्थे प्र. Bस्वार्थिकस्य कम.
Page #205
--------------------------------------------------------------------------
________________
[८. पा°४.]
२०१ विरहानल-जाल-करालिअउ पहिउ पन्थि जं दिट्टई।
तं मेलविसव्वहिं पन्थिआहि सोजि किअउ अग्गिहउँ । डडे। महु कन्तहो वे दोसडा। दुल । एक कुडुल्ली पञ्चहिं रुद्धी ।
योगजाश्चैषाम् ॥ ४३० ॥ अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति । डडअ । 'फोडेन्ति जे हिअडउं - अप्पणउं । अत्र किसलय [१.२६९] इत्यादिना यलुक् ॥ डुल्लअ । चूंडुल्लउ चुन्नीहोइसइ । डुलडड।
सामि-पसा सलज्ज पिउ सीमा-संधिहि वासु।
पेक्झिवि वाहु-बलुल्ला धण मेल्लइ नीसा ॥ अत्रामि स्यादौ दीर्घ-ह्रस्वौ [४.३३०] इति दीर्घः ॥ एवं बाहु-बलुल्लडउ | अत्र त्रयाणां योगः।
स्त्रियां तदन्ताड्डीः॥ ४३१॥ अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्ययान्तेभ्यो डी. प्रत्ययो भवति ।
पहिआ दिट्ठी गोरडी दिट्ठी मग्गु निअन्त।
अंसूसौंसहि कञ्चुआ तितुव्वाण करन्त। एक कुडुल्ली पञ्चहि रुद्धी।
-
1 B°लिउ. २ A °ओ. ३ B सम्वेहि. ४ P कयउ.५ P डडः. ६ A कांतहो. B कंतह. ७ P डुछ:. ८ A एक्कु. ९ A °चहि. १० A °ते ते डॉ. ११ B फोडति. १२ B चुड'. १३P चुणीहो. Bचन्नीहो. १४ A. पसाओ. १५ P सलज्ज. १६ A पक्खिवि. P पेक्खवि. १७ P वाहव'. १८ B नीसास. १९ B °मित्यस्या. २० A °णां प्रयो". २१ B डीम. २२ B दिहि, २३ B मग्ग. २४ B सासहि. २५ P वाणु.
Page #206
--------------------------------------------------------------------------
________________
२०२
[सिद्धहेम]
आन्तान्ताड्डाः ॥ ४३२ ॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । ड्यपवादः ॥
पिउ ऑइउ सुअ वत्तडी झुणि कन्नडइ पइट्ट'। तहो विरहहो नासन्तअहो धूलडिआवि'न दि8 ॥ अस्येदे ॥ ४३३ ॥ अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआवि न दिट्ठ॥ स्त्रियामित्येव । झुणि कनडइ पइट।
युष्मदादेरीयस्य डारः ॥ ४३४ ॥ अपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ।
संदेसें कोई तुहारेण जं सङ्गहो न मिलिजई।
सुइणन्तरि पिएं पाणिएणं पिपिआस किं छिजइ ॥ दिक्खिं अम्हारा कन्तु वहिणि महारा कन्तु॥
अंतोत्तुलः ॥ ४३५ ॥ अपभ्रंशे इदकिंयत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य डेर्तुल इत्यादेशो भवति ॥ एत्तुलो। केतुलो । जेतुंलो । तेर्तुंलो । एत्तुलो॥
त्रस्य उत्तहे ॥ ४३६ ॥ अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य प्रत्ययस्य' उत्तहे इत्यादेशो भवति ।
१P आता'. २ B तासा ॥ ३ P डाः प्र. ४ B आउइओसु. ५ B वत्तडि. ६P कण्णड.७P कण्णड'. ८ A इय'. ९ A सदेसएं. १० कई. B कांड. ११ B पिए पाणिपिएणपिआ. १२ P देक्खि. १३ B माहारा. १४ Bअतोडेवल:. Ati. १५ B डेब्रु. १६ B°त्रुल्लो. १७ P लो॥त्र: B लो॥.
Page #207
--------------------------------------------------------------------------
________________
२०३
८. पा४.] एत्तहे तेत्तहे वारि धरि लच्छिविसण्टुल धाइ। पिअ-पन्भट्ठव गोरडी निञ्चल कहिंवि न ठाइ। त्व-तलोः 'प्पणः ॥ ४३७ ॥ अपभ्रंश त्वतलोः प्रत्यययोः पण इत्यादेशो भवति ॥ वडप्पणु परिपौविअइ ॥ प्रायोधिकारात् । वड्डत्तणहो तणेण ॥
तव्यस्य'इएव्वळ एंव्वउं एवाँ ॥ ४३८॥ अपभ्रंशे तव्यप्रत्ययस्य इएव्वर्ड एव्वर्ड एवा इत्येते त्रय आदेशा भवन्ति
एउ गृण्हेप्पिणु ध्रु'मई जइ प्रिउ उव्वारिजइ। महु करिएव्वउ 'किंपि'णवि मरिएवउँ पर देजइ ।। देसुच्चाणु सिाहि-कढणु घण-कुट्टणुजं लोइ। मंजिट्ठए अइरत्तिए सव्वु सहेवउँ होइ । सोएवा पर वारिआ पुष्फईहिं समाणु।
जग्गेवा घृणु को धरइ'जइ सो वेउ पमाणु ॥ क्त्व'इ-इउ-इवि-अवयः ॥ ४३९ ॥ अपभ्रंश क्त्वाप्रत्ययस्य'इ इउ इवि अवि इत्येते चत्वार आदेशा भवन्ति ॥ इ।
हिजडा जइ वेरिअ घणा तो किं अभि चडाहुँ।
अम्हीहि वे हत्थडा'जई घृणु मारि मराहुं । इउ । गय-घड भजिउ जन्ति ॥ इवि।
1 P कह. B कहि नविठा'. २ A प्रत्ययस्य. B प्रसयो • ३ A रिमावि. ४ B चणेण. ५ A°एचओ एव्वओ. ६ B एम्वलं. ७ P B एवा.. ८ A°ओ. ९ Bध्रु. १०P B दिज्जइ. ११ A चाडशु. १२ B कुट्टण. १३ B °हेवउं. १४ A °वइहि. १५ B पुण. १६ P अम्हहं.
Page #208
--------------------------------------------------------------------------
________________
२०४
[सिद्धहेम] रक्खइ सा विस-हारिणी वै कर चुम्विवि जीउ ।
पडिविम्बिअ-मुंजालु जल जेहिं अडोहिउ पीउँ । अवि। .
बाह विछोडवि जाहि तुई हउं तेवई को दोसु । हिअय-ट्टिउजइ नीसरहि जाणउं'मुञ्ज स रोहुँ । ऐप्प्येप्पिण्वेव्येविणवः ॥ ४४० ॥ अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति ।।
जेप्पि असेसु कसाय-बलु देप्पिणु अभउँ जयस्तु ।
लेवि महव्वयं सिवु लहहिं झारविणु तत्तस्सु ॥ पृथग्योग उत्तरार्थः।
तुम एवमणाणहमणहिं च ॥ ४४१ ॥ अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः । चकारात् एप्पि एप्पिणु एवि एविणु इत्येते । एवं चौष्टावादेशा
भवन्ति ।
देवं दुकरु निअय-धणु करण न तउ पडिहाई। एम्बई सुहु भुअणहं मणु पर भुक्षणाहिं न जाइ।
जेप्पि चएप्पिणु सयल धर लेविणु तेवू पालेवि। विणु सन्तें तित्थेसरेण को सक्का भुवणेवि ॥ १ PB ते. २ B 'अमुंजालज'. ३ २ अनोहिउ. ४ A पिउ. ५ P तुहुँ. ६ A B तेम्वइ. ७ B दोस. A यठिओ. ९ B नीहरइ. १० A B रोस. ११ A अप्पेएप्पि. १२ A असेस. १३ A°भयउ. B °भय. १४ A लहहि. १५ B तुमन'. १६ B°र आदेशा
भवन्ति ॥ चका. १७ B एवं चाप्टौ ॥. १८ A देवे. १९B सुह भंजण'. २०B तव. , २०P सन्ति ति'. B संति.
-
Page #209
--------------------------------------------------------------------------
________________
.
[अ°८. पा°४.]
२०५ गमेरेप्पिण्वेप्प्योरेलग् वा ॥ ४४२ ॥ अपभ्रंशे' गमेर्धातोः परयोरोप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग भवति वा । गम्प्पिणु वाणारसिहि नर अह उज्जेणिहिं गम्पि।
- मुआं परावहिं परम-पउँदिव्वन्तरेंई म जम्पि। पक्षे।
गङ्ग गंमेप्पिणु जो मुइ जो सिव-तित्थ गमेप्पि।
कीलदि'तिदसावास-गउ'सो जम-लोउ जिणेप्पिा तृनोणः ॥ ४४३ ॥ अपभ्रंशे तृनः प्रत्ययस्य'अणअ इत्यादेशो भवति ॥ हत्यि मारणर्ड लोउ बोल्लणउ' पडहु वजणंउ' सुणउँ भसणउ
इवार्थे न-नउ-नाइ-नावइ-जणि-जणवः ॥ ४४४ ॥ अपभ्रंशे इवशब्दार्थे नं नउ नाइ नावइ जणि जणु इत्येते पद भवन्ति ॥ नं । न मैल-जुहुँ ससि-राहु करहिं । नउ।
रवि-अर्थमणि समाउलेण कण्ठि विईणु न छिणु ।
चकें खण्डु'मुणालिअहे नउ जीवग्गलु दिऐणु । नाइ।
वलयावलि-निवडण-भएण'धण उद्धन्भुजाइ ।
वल्लह-विरह-महादहहो थाह'गवेसइ'नाइ । नाव।
१B स्य लोपो वा भवति ॥. २ A उज्जेणिहि. ३ A "मप्पउ. ४ B तरिइं. ५A गमिप्पि. ६ P मुअउ. B मुअओ. ७ B°नो अण. ८ B तन्म. ९ B°णओ. १. B°णह. १Pषट आदेशा भ. १२ B मल्ल. १३ A जुज्झ. १४ Bकरहि. १५A अत्यंविणि. १६ A विभन्नु. B विष्णु. १७A छिन्नु. १८ B चक्के. १९ A B दिन. २० B उदृष्भु. २१ B थाहं गविस.
Page #210
--------------------------------------------------------------------------
________________
२०६
[सिद्धहेम पेक्खेविणु मुहु जिण-वरहो दीहर-नयण सलो ।
नावइ गुरु-मच्छरे-भरिउँ जलणि पवीसइ लोणु'। जणि।
चम्पय-कुसुमहो मज्झि सहि भसलु पइट्टर ।
सोहइ इन्दनील जणि कणइ वइट्टउ'। जणु । निरुवम-रसु पिएं पिरवि जणु॥
लिङ्गमतत्रम् ॥ ४४५ ॥ अपभ्रंशै लिङ्गमतनं व्यभिचारि प्रायो भवति । गय-कुम्भई दारन्तु । अत्र पुल्लिङ्गस्य नपुंसकत्वम्।
अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ।
जो एहां गिरि-गिलण-मणु सो किं धणहे धणाइ । अत्र अभी इति नपुंसकस्य पुंस्त्वम् ॥
पाइ विलग्गी अत्रैडी सिरु व्हेसिङ खन्धस्तु ।
तोवि कटारइ हत्थडउ बलि किजउं कन्तस्सु ॥ अत्र अन्डी इति नपुंसकस्य स्त्रीत्वम् ।
सिरि चडिआ खन्ति'फलई पुणु डालई मोडन्ति ।
तोवि महदुम सउणाहं अवराहिउ न करन्ति । अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ।।
शौरसेनीवत् ॥ ४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ॥ सीसि सेहरु खणु वि
१A महु. २ A वरह. ३ A सलोण. ४ B मच्छरि. ५ A °रिओ. ६ P 'नील B°नीलुमणिन. ७ A °वमु. ८P पिअवि. १. A डॉगरिहिं. B ढुंगरेहिं. १० A अना ११ A अंतडी. १२ A सिअउं. १३ Bखंधस्स. १४ B°तस्स. १५ A अंतडी १६ B फल'. १७ A °हदुम. १८ A करेंति. १९ A शेप शौ. २० B सासिसेहर.
Page #211
--------------------------------------------------------------------------
________________
[अ°८. पा°४.]
२०७ णिम्मविद् खणु कण्ठि पालंबु किंदै रदिए विहिदुःखणु मुण्डमालिए'
जंपणएणतं नमहुँ'कुसुम-दाम-कोदण्डु कामहो । ____ व्यत्ययश्च ॥ ४४७॥ प्राकृतादिभाषालक्षणानी व्यत्ययश्च भवति ॥ यथा मागध्यां तिष्ठश्चिष्ठः [४.२९८] इत्युक्त तथा प्राकृतपैशाचीशौरसेनीष्वपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-मंश-भालके कुम्भ-शहश्र वशीहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् ।। न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतपि भवन्ति । अहे पेच्छई रहु-तणओ ॥ अथ प्रेक्षांचक्रे इत्यर्थः । आभासई रयणीमेरे । आबभाषे रजनीचरानित्यर्थः ॥ भूते प्रसिद्धा वर्तमानेपि । सोहीअ एस वण्ठो'। शृणोत्येष वण्ठ इत्यर्थः । ___ शेष संस्कृतवत्सिद्धम् ॥ ४४८॥
शेषं यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥
हे?-ट्ठिय-सूर-निवारणीय छत्तं अहो इव वहन्ती।
जयइ ससेसा वराह-सास-दूरुक्नुया पुहवीं ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्धः कचित्संस्कृतवदेव भवति । यथा प्राकृते उरस्शब्दस्य सप्तम्येकवर्चनान्तस्य'उरे उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति ।। एवं सिरे । सिरम्मि । सिरसि । सरे । सरम्मि, सरसि। सिद्धग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति ।
A °णिम्मिवि. २B किदु. ३ B महं. ४ B °दंड. ५P 'नां प्रायो ग्य.
६ A °क्तं । प्रा. ७A भशहत. B°भसहस्रा. ८ A B वसा. ९Bशं वंदे. 1. B न्यपि. ११ Bणउ. P तणउ. १२ B रयणि. १३ A °पि भवति. १४ B "कृतभा. १५ B °समाध्या. १६ A हिट्ठ. 10 P B°य । अत्र. १०P "देव भवति यथा प्रा. १९ A °चनस्य. २०B °म्मि , .
64
Page #212
--------------------------------------------------------------------------
________________
२०८
[सिद्धहेम] इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तावष्टंमस्याध्यायस्य
चतुर्थः पादः समाप्तः॥
अष्टमोध्यायः॥ समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति ॥
आसीद्विशां पतिरमुद्रचतुःसमुद्रमुद्राङ्कितक्षितिभरक्षमवाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि
कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ १॥ तस्यान्वये समजनि प्रवलप्रताप
तिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः। येन स्त्रवंशमवितर्यपरं सुधांशी
श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ २॥ सम्यग् निपेव्य चतुरश्चतुरोप्युपायान्
जित्योपभुज्य च भुवं चतुरधिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्टामवाप पुरुपार्थचतुष्टये यः ॥ ३॥ तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासनसमूहकदार्थतेन । अभ्यर्थितो निरवमं विधिवब्याधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ ४॥
, Bनलघु . . ! मा-या. ३ B पाढ ॥ ४॥ ४ B ममात . Pilory not contrin any of the following Voires BFE4HTTİ. • निता. ८ IB || गमी नभोमाने कीटता यावदन्वरम् । वाच्यमानं बुधवापुस्तक रायनादिदम् ॥ ५॥
Page #213
--------------------------------------------------------------------------
________________
८. पा°४.]
२०९
A
ग्रंथायं २१८५ श्लोकाः ।। ।।
श्रीः ॥ शुभं भवतु ॥ लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु ॥ छ ।
अवन्तीनगरे संवत् १६१२ वर्षेः ॥ ॥ श्री ॥6॥ आशे(सो?) शु(सु)दि विजया ॥
Page #214
--------------------------------------------------------------------------
Page #215
--------------------------------------------------------------------------
________________
BOMBAY SANSKRIT SERIES. Edited under the superintendence of Prof A. T Katharate
and Prof. S. R Bhândárkar.
Rs a p. No: 1.-Panchatantra, Books IV. and V. Edited, with
Notes, by Dr. G. Bubler ... ... ... ... 0 4 0 No. II.-Någojibhatta's Farıbhâshendus'ekhara. Edited
and explained by Dr. F. Kielhorn. The Sanskrit
Text and various Readings, Part I.... ... ... 0 8 0 No. III -Panchatantra, Books II. and III. Edited,
with Notes, by Di. G. Buhler... ... ... ... 0 4 No. IV.Panchatantra, Book I. Edited, with Notes,
by Dr. F. Kielhorn ... ... ... ... ... 0 6 0 No. V.The Raghuvams'a of Kälıdâsa, with the Com
mentary of Mallinâtha. Edited, with Notes, by s. P. Pandit, M. A. Part I., Cantos I.-VI....
:~VI. ... ... 1 8 0 No. VI.-Mâlavıkâgnimitra. Sanskrit Play by Kali
dâsa. Edited, with Notes by Shankar P. Pandit,
MA. ... ... ... ... ... ... 2 20 No. YII.--Någojibhatta's Paribh âshendus'ekhara Edit
ed and explained by D. F. Kielhorn. Part II.
(Translation and Notes), Parıbhashas I.--XXXVII. 0 8 0 No. VIII.—The Raghuvams'a of Kalıdása, with the
Commentary of Mallinâtba. Edited, with Notes, by S. P. Pandit, M. A. Part II., Cantos VII.
XIII. ... ... ... ... ... ... ... 0 12 0 No IX-Nôgojibhatta's Paribhâshendus'ekhara. Edit
ed and explained by Dr F. Kielhorn. Part II. (Translation and Notes), Parıbhâshäs XXXVIII.--
LXIX. No. X.-The Dasʻnkumâracharita of Dandin. Part I.
Edited, with Critical and Explanatory Notes, by
Dr. G. Buhler... ... ... ... ... ... 080 No. XI.-The Nitis'ataka and Vairagyas'ataka of
Bhartribari, with extracts from two Sanskint Commentaries Edited, with Notes, by Kashinath Trixibak Telang, M. A. (copies not available.) ...
Page #216
--------------------------------------------------------------------------
________________
( 2 )
Rs. a. p. No. XII.---Någojibhatta's Paribhâshendus'ekhara. Edit
ed and explained by De F. Kielhorn. Part II. (Trans
lation and Notes), Paribhâshâs LXX-CXXII. ... 080 No XIII.--The Raghnyaws'a of Kâlıdâsa, with the
Commentary of Mallinâtha. Edited, with Notes, by s P. Pandit, M. A. Part III., Cantos XIV.
XIX ... ... ... ... ... ... ... 0 8 0 No. XIV.Vikramânkadeva-Charita. Life of king
Vikramaditya Tribhuvanamalla of Kalyana, composed by hus Vidyâpati Billana. Edited, with an
Introduction, by Dr. G. Buhler (copies not available.) No. XV-Malati-Madhava a Drama by Bhavabhàti.
Edited, with Critical and Explanatory Notes, by Dr R G. Bhândârkar, M. A. (Second Ed. in the
Press.)... ... ... ... ... ... ... No. XVI.–Vikramorras'ı: a Drama by Kalidasa.
Edited with Notes, by Shankar P. Pandit, M. A.
(New Edition in the Press)... ... ... ... No. XVII.--Hemachandra's Des'inâmamála. Edited,
with Critical Notes, a Glossary and a Histoiical Introduction, by Professor R. Pischel and Dr. G. Buhler, Part I. Text and Critical Notes, by
Professor Pischel. ... ... ... ... ... 1 0 0 No XVIII.Vyâkarana-Mahâbhâshya of Patañjali.
Edited by Dr. F. Kielhorn. Vol. I. complete. Parts
I, II & III. ... ... ... ... ... ... 90 0 No. XIX. Ditto ditto by ditto. Vol. I. Part II. 1 0 0 No. XX. Ditto ditto by ditto. Vol. I Part III. 1 0 0 No. XXI. Ditto ditto by ditto. Vol. II. Part I. 1 0 0 No. XXII. Ditto ditto by ditto. Vol. II. Part II. 1 0 0 No. XXIII. Vâsishthadharmas'âstram. Edited, with
Notes, by Dr. A A. Fuhrer ... ... ... 080 No. XXIV.--Kadambari by Bana and his son. Vol.
I. Sanskrit Text, complete. Edited by Dr. P. Peterson (New edition in the Press) ... ...
Do. Vol II. Introduction and Notes, by do. ... 4 8 0 No. XXV.-Kirti-Kaumudi. Edited, with Notes, by
Prof. A. V. Käthayaté. (copies not available.) ...
Page #217
--------------------------------------------------------------------------
________________
शुद्धम्.
CORRECTIONS. छे. पसौ. अशुद्धम्. ____४ जॅउण-यडम् । जॅउणा
जउँण-यडम् । जउँणा ३ ८ दाइ वा।
दाई वा। १ १३ नूडेर ।
नूउरं। -६ ८ वैशिक
वैशिक । १ ३ ॐउणा । चॉउण्डा । काउओ। जउँण । चाउँण्डा । काउँओ " ४ अइमुन्तयं ।
अइमुंतयं । -५ २० भवीत ।
भवति । ८ १० ओसह ।
ओसहं। १ १२ वच्छस्स छाही
वच्छस्स च्छाही , १३ वच्छस्स छाया।
वच्छस्स च्छाया । १४ ११ पा-वीढं ॥ पाय
पा-वीढं पाय २४ १७ वाप्पे
बाष्पे २५ १५ हल ३. २ बहुत्तं ।
वहुत्तं । , २५ Add
१ AB बहुत्तं । ३२ १४ कड्ड। ७३ १९ पुणरुत्त कृत -३ १४ दाण जलो २३ १४ स्सि-म्मि
स्सि-म्मि २१० ५ क्वचिद् रे
क्वचिद् इरे ११८ २० ऊर्व
" २७ Add १२ P omits this verse. १२४ २१ रोमन्थे रो"
रोमन्थेरो' १४१ ११ षड
षड् १५१ ७ चिण्णिनइ।
चिणिनइ। १६७ ३ भगव म
भगवं म° १८७ ११ सवधु
सबधु " १३ , १९९ ११ मकड-धु
मकड-धु " १३ वसि ।
वीस। २०५२ लुग
लुग
पुणरुत्त कृत दाण-जलो
Page #218
--------------------------------------------------------------------------
Page #219
--------------------------------------------------------------------------
________________
Rs. a. p. 0. XXVI.–Vyakarana-Mahâbhâshya of Patañjali.
Edited by Dr. F. Kiellorn. Vol II. Part III. ... 1 0 0 * XXVII ~Mudrârâkshasa, by Vis'êkhadatta, with
the Commentary of Dhundırâja. Edited, with
Notes, by K T. Telang (Copies not available.) lo. XXVIII.- Vyâkarana-Mahâbhâshya of Patañjali,
Edited by Dr. F. Kiellorn Vol. III. Part I ... 1 0 0 ko. XXIX-Do. do of do. by do. Vol. III. Part II. 1 0 0 lo XXX.-Ditto do, of do. by do Vol. III Part III. 1 0 0 To. XXXI -Subhashitâvalt of Vallabhadeva Edited
by Dr. P. Peterson and Pandit Durgaplasâd ... 2 8 0 ☆ XXXII.-Tarka-Kaumudi of Laugakshi Bhaskara. 89 Edited by Professor M N. Dvivedı (Copies not
available.) ... ... ... ... . ... 10. XXXIII -Hitopades'a of Nârâyana Edited by Dr. P Peterson. ...
... ... ... 0 14 0 To XXXIV.--The Gandavaho, by Vâkpati Edited
by Shankar P. Pandit ... ... ... ... 3 0 0 To XXXV.-Mabânârâyana Upanishad. Edited by
Colonel G A Jacob ... ... ... ... 0 7 0 No. XXXVI.-University Selections of Hymns from
the Rigveda. Edited by Dr. P. Peterson (2nd Edition) ... ... ... ... ... ... 4 0 0 XXXVII.-S'âu ngadharapaddhati. Edited by Dr. P. Peterson. Vol. I. ... ... ... ...
3 0 0 No. XXXVIII -Naishakarmyasiddhi, Edited by Col.
G. A. Jacob ... ... ... ... ... ... 2 0 0 XXXIX.-A Concordance to the principal
Upanishads and Bhagavadgitâ, by the same author. 8 0 0 No. XL-Eleven Atharvana Upanishads, with Dipikas,
by the same author ... ... ... ... ... 2 8 0 NO XLI-Handbook to the study of the Rigveda, by
D. P. Peterson. Part I. ... ... ... ... 3 0 0 XLII.-The Das'akumâracharita of Dandin, Part II. (completing Dr G. Buhler's Edition) Edited with
Critical and Explanatory Notes by Dr. P. Peterson. 0 S 0 No. XLIII.—Handbook to the study of the Rigveda,
by Di P. Peterson, Part II., comprising the Seventh Mandala, with the commentary of Sâyana. 5 0 0
Page #220
--------------------------------------------------------------------------
________________
Rs. a. p. No. XLIV.-Aphorisms of the Sacred Law of the
Hindus, an Index of the Sætras and the various Readings of the Hiranyakeshî-Dharmasätra, by Dr.
G. Buhler, Part I. ... ... ... ... ... 2 12 0 No. XLV.-Râjatarangini. Edited by Pandit Durgâ
prasad, Part I., containing the first 7 (seven)
Tarangas ... ... ... ... ... ... 3 0 0 No. XLVI -Patañjali's Yogasûtras. Edited with the
Scholium of Vyâsa and the Commentary of Vâchas
pati, by Mahamahopadhyâya Râjârâm Shâstii Bodas. 3 4 0 No. XLVII._Paris'ara Dharma Sañibitâ with the Com
mentary of Sâyana Madhavâchârya, Vol. I. Part I.
Edited by Pandit Vâman Shastri Islâmpurkar ... 4 4 0 No. XLVIII.—Ditto do. of do, by do. Vol. I Part II. 4 0 0 No. XLIX - Nyâyakos'a. 2nd Edition Edited by Maba
mahopadhyâya Bhimacharya Zulkikar ... ... 120 No L-Âpastamba Dharmasútra, Part II. Edited by
Dr. G. Buhler ... ... ... ... ... 2 4 U No. LI.—Rajatarangini Edited by Pandit Durgâprasâd
Vol II. Taranga VIII. .. ... ... ... ... ... No. LII.-Mrichchhakatika, Vol. I. with two Com
mentaries and various readings, by Mr. N. B.
Godbole ... ... ... ... ... ... ... ... ... 3 8 0 No. LIII.-Navasâhasankacharita, Part I. Edited by
Pandit Vâman Shastri Islâmpurkar .. ... ... 3 4 0 No. LIV.-Rajatarangini of Kalbana, Vol. III. Edited
by Dr. P. Peterson ... ... ... ... ... ... ... 2 4 0 No, LV-Tarkasangraha of Annambbatta. Edited with
the author's Dipikâ and Govardhana's Nyaya. bodhini and Critical and Explanatory Notes, by the late Rao Bahadur Y. V. Athalye. ... ... ...
3 4 0 No. LVI.-Bhatti Kävya, Vol I. Edited by Mr Kamalashankar P. Trivedi .. ... ... ... ... ... ...
900
9 0 No. LVII. Do, Vol. II. Edited by do. ... ... ... 6 0 0 No. LVIII. -A second selection of Hymns from the
Rigveda Edited by Dr. P. Peterson ... ... .. 4 0 0 No. LIX.-Parâs'ara Dharma Samhita with the com
mentary of Siyana Madhavâchürya, Vol. II. Part I. Edited by Pandit Viman Shastri Islâmpurkar ... 4 OO
Page #221
--------------------------------------------------------------------------
_