Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
सिद्धमलघुवृत्तौ
[ तृतीयाध्यायस्य
नाम् ॥ ४१ ॥ एषां द्वन्द्वे पूर्वपदस्योचरपदे आः स्यात् । इन्द्रासोमौ । वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशकौ । श्रुतेति किम् ? चन्द्रसूर्यौ । वायुवर्जनं किम् ? वाय्वग्नी । देवतानामिति किम् ! यूपचषालौ || ईः षोमवरुणेऽग्नेः ॥ ४२ ॥ वेदसहश्रुतावायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदेऽग्नेरीः स्यात् । षोमेति निर्देशाद् ईयोगे षत्वञ्च । अग्नीषोमो, अग्नीवरुणौ । देवताद्वन्द्व इत्येव ? अग्निसमौ बटू ॥ इर्वृद्धिमत्यविष्णौ ॥ ४३ ॥ विष्णुवर्जे वृद्धिमत्युत्तरपदे देवताद्वन्द्वे अग्नेरिः स्यात् । अग्निवारुणी
४००
1
वायवः अवायवः, अवायवश्च ताः देवताश्च वेदसहश्रुताश्च ताः अवायुदेवताश्च तासाम् । आ द्वन्द्वे इति वर्तते । वेदे सहश्रतानां वायुवर्जितदेवतानां द्वन्द्वे पूर्वपदस्योत्तरपदे परे आः स्यादित्यर्थः । इन्द्रश्च सोमश्चेन्द्रासोमौ, अनेन पूर्वपदस्य आः । ब्रह्मा च प्रजा पतिश्च ब्रह्मप्रजापती वेदे न सहश्रुताविमौ । विष्णुश्च शक्रश्च विष्णुशक्रौ, वेदे पुथगनयोः श्रुतत्वेऽपि सहश्रुतत्वं नास्ति । चन्द्रश्च सूर्यश्व चन्द्रसूर्यौ, एतौ हि वेदे शब्दान्तरेण विद्येते, चन्द्रसूर्येत्यादिशब्दैस्तु न श्रुतौ । यूपश्च चषालश्च यूपचपाली, वेदे सहनिर्दिष्टत्वेऽपि न देवतावाचिनावेतौ ॥ ई:, पोमश्च वरुणश्च तस्मिन् अमेः षष्ठी । पूर्व. सूत्रं द्वन्द्वे इति च वर्तते । षोमेति निर्देशादीकारसन्नियोगे पत्र निपात्यते । अमिश्च सोमश्च अमीषोमो, अनेन ई: षत्वञ्च । अनिश्च सोमश्च अग्निसोमौ, नेमो देवतावाचिनौ, किन्तु माणवकौ ॥ इ, वृद्धिर्विद्यते यस्यासौ तस्मिन् न विष्णु र विष्णुस्तस्मिन् । अग्नेरिति वर्तते । अग्निश्च वरुणश्च अग्नीवरुणौ, पूर्वसूत्रेण ई:, अग्नीवरुणौ देवतेऽस्याः असौ अग्निवारुणी, देवतार्थेऽण् प्रत्ययः । 'देवतानामात्वादावि 'त्युभयपदवृद्धिः, अनेन चालौकिके वाक्ये ईकारमाकारच बाधित्वा इकाराऽन्तादेशः, बहिरङ्गापि लुप् अन्तरङ्गा
•
·

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470