Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३९९
,
"
योन्या वा कृते सम्बन्धे हेतौ सति प्रवृतानां षष्ठ्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् । होतुः पुत्रः पितुः पुत्रः पितुरन्तेवासी । ऋतामिति किम् आचार्यपुत्रः । विद्यायोनिसम्बन्ध इति किम् ? भर्तृगृहम् || स्वसृपत्योर्वा ॥ ३८ ॥ विद्यायोनिसम्बन्धनिमिचानामृदन्तानां षष्ठ्याः स्वसृपत्योरुत्तरपदयोर्योनिसम्बन्धनिमित्तयोर्लुब् वा न स्यात् । होतुःस्वसा होतृस्वसा । स्वसुःपतिः, स्वसृपतिः । विद्यायोनिसम्बन्ध इत्येव ? भर्तृस्वसा, होतृपतिः || आ द्वन्द्वे ॥ ३९ ॥ विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां यो द्वन्द्वस्तस्मिन्सत्युत्तरपदे पूर्वपदस्य आः स्यात् । होतापोतारौ मातापितरौ । ऋतामित्येव ! गुरुशिष्यौ । विद्यायोनिसम्बन्ध इत्येव ! कर्तृकारयितारौ ॥ पुत्रे ॥ ४० ॥ पुत्रे उत्तरपदे विद्यायोनिसम्बन्धानामृदन्तानां द्वन्द्वे आः स्यात् । मातापुत्रौ, होतापुत्रौ ॥ वेदसहश्रुतावायुदेवतान्धनिमित्तात् योनिसम्बन्धनिमित्ते इति यथासङ्ख्यप्रतिपत्तेर्व्यूहासार्थम्, यथासङ्ख्यविवक्षायां हि होतुः पुत्रः पितुरन्तेवासीति न भवेत् । ऋद्भय इति पञ्चमीनिर्देशे प्राप्ते षष्ठीनिर्देश उत्तरार्थः ॥ स्वसा च पतिश्च तयोः, वा । पूर्वसूत्रमन्त्रानुवर्तनीयम् । होतुः स्वसा । भर्तृस्वसा इत्यत्र तु पूर्वपदं न विद्यायोनिसम्बन्धे, होटपतिरित्यत्र च पतिशब्दस्य स्वामिवाचित्वान्न योनिसम्बन्धः । पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् । आः, द्वन्द्वे । अनुवृत्तिः पूर्ववत् । होता च पोता च होतापोतारौ, अनेन पूर्वपदस्य आकारोऽन्तादेशः, अत्र विद्यासम्बन्धः । माता च पिता च मातापितरौ, अत्र योनिसम्बन्धः । कर्ता च कारयिता च कर्तृकारयितारौ, अत्र न विद्यासम्बन्धो नवा योनिसम्बन्धः । पुत्रे, पूर्ववदनुवृत्तिरा द्वन्द्वे इति च । माता च पुत्रश्च मातापुत्रौ, योनिकृतस्सम्बन्धः, होता च पुत्रच होतापुत्रौ, अत्र सम्बन्धः विद्याकृतः ॥ वेदे सहश्रुताः, न

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470