Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 39 ૪ Acharya Shri Kailassagarsuri Gyanmandir महासत्त्वशाली - इत्युक्त्वा तस्यानने सर्वा विद्या विविशुः । विद्यावान् विजय चन्द्रो वैरिणं प्रति चचाल | चमरचञ्चापुर्वी गत्वा मायाविनं वज्रदाढं जगावयम् - यदि जीवितेच्छा प्रत्यर्पय मे प्रियाम् । वज्रदाढस्य लघुभ्रातारं व्यजिज्ञपत् परं नान्वमन्यत सः । ततो वज्रबाहुः ससैन्यो विजयचन्द्रम् शिश्रिये । वज्रबाहुस्तेन सह योद्धुं समरप्रकारमदर्शयत् । बालर्षितीर्थदेवान् नत्वा यदि युद्धप्रस्तावः स्यात् तदेन्द्रेणाप्यजय्यो भवान् भविष्यति इत्यतो वज्रबाहुस्तं प्रथम बालवितीर्थं निनाय । तत्र देवान् नमस्कृत्य वज्रदाढमाजुहाव समरभूमिम् । ततो द्वयोः सैन्ययोः रणः प्रवृत्ते । कविनाऽत्र विस्तृतमद्भुतं च युद्धवर्णनं कृतमस्ति । तत्र समरभूमौ रत्नचूडाख्यखेचरेश्वरस्य वल्लभा रत्नमालिनी आगत्य स्वपूर्वभववृत्तं वज्रघरतीर्थकृतः श्रुत्वा कथितुमारभे । अस्मिन् द्वीपे कृपनाम्नो नृपस्य गान्धारीसंभूतौ चन्द्र- श्रीधरनामानौ द्वौ तनयावास्ताम् | श्रीधरस्य गौरीनाम्नी रूपवती प्रियाऽऽसीत् । चन्द्रस्तावदेकदा तां दृष्ट्वा काममोहितो बभूव । चतुरश्चन्द्रः कनिष्टं श्रीधरं युद्ध - निमित्तं विज्ञप्य रणाय प्राहिणोत् । श्रीधरगमनान्तरं गौर्या सह रन्तुमयं शठात्मा चन्द्रश्चेव्या सह तां न्यवेदयत् । परं सा नान्वमन्यत तस्य विज्ञप्तिम् । अतो गौरी दध्यौ यदयं बलात्कारं करिष्यति, अतः शीलरत्नं रक्षितुं सा एकाकिन्येव निशायां पत्युरन्वगच्छत् । मार्गे श्रान्ता सा कुत्रचिद् यक्षमन्दिरे विशश्राम । तत्रापि तस्याः लावण्येन मोहितो यक्षस्तां परिरन्धुकामः संजातः, परं तस्या उपदेशेन स विरक्तोऽभवत्, तस्याश्च किङ्करत्वं भेजे | तस्य यक्षस्य साहाय्येन सा पक्षिणीरूपं कृत्वा पत्युः समीपं समरशिबीरं प्राप्ता । पक्षिणीरूपत्वे श्रीधरेण सह वार्तालापं वितेने सा तं परीक्ष्य स्वरूपभजत् । पश्चात् श्रीधरो गौर्या सहितः स्वपुरं न्यवर्तत । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 199