Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 15
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ३ संपत्तदंसणाई पइदियहं जइजणा सुणेई य। । सामायारिं परमं जो खलु तं सावगं बिन्ति ॥ २॥ संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोत्येव । सामाचारी परमां यः खलु तं श्रावकं ब्रुवते ॥२॥ . संप्राप्तं दर्शनादि येनासौ संप्राप्तदर्शनादिः। दर्शनग्रहणात्सम्यरदृष्टिरादिशब्दादणुव्रतादिपरिग्रहः । अनेन मिथ्यादृष्टेय॒दासः। स इत्थंभूतः प्रतिदिवसं प्रत्यहं यतिजनात्साधुलोकात् शृणोत्येव किं सामाचारी परमां। तत्र समाचरणं समाचारः शिष्टाचरितः क्रियाकलापः तस्य भावो गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् सामाचार्य पुनः स्त्रीविवक्षायां षिगौरादिभ्यश्चेति डीप ( टापू ) यस्येत्यकारलोपः यस्य हल इत्यनेन तद्धितयकारलोपः परगमनं सामाचारी तां सामाचारी परमां प्रधानां साधुश्रावकसंबद्धामित्यर्थः। यः खलु य एव शृणोति तं श्रावकं ब्रुवते तं श्रावकं प्रतिपादयन्ति भगवन्तस्तीर्थकरगणधराः ॥ .. __ ततश्चायं पिण्डार्थः। अभ्युपेतसम्यक्तः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात्साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः इति । सांप्रतं श्रवणगुणान् प्रतिपादयति । नवनवसंवेगो खलु नाणावरणखओवसमभावो। तताहिगमो य तहा जिणवयणायन्नणस्स गुणा ॥३॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 228