Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
(१७०)
ષોડશક પ્રકરણ - ૧૩ स्थानोर्णालम्बन-तदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं, योगाभ्यास इति तत्त्वविदः ॥४॥
:विवरणम् : योगाभ्यासमाह-स्थानेत्यादि ।
स्थीयतेऽनेनेति स्थानं-आसनविशेषरूपं कायोत्सर्ग-पर्यङ्कबन्ध-पद्मासनादि सकलशास्त्रसिद्ध, ऊर्ण:- शब्द: स च वर्णात्मकः, अर्थ:-शब्दस्याभिधेयं आलम्बनं-बाह्यो विषयः प्रतिमादिः, तस्मादालम्बनाद् अन्यः- तद्विरहितस्वरूपोऽनालम्बन इति यावत्, स्थानं चोर्णश्चार्थश्चालम्बनं च तदन्यश्च स्थानोर्णार्थालम्बन-तदन्याः एत एव योगास्तेषां परिभावनं-सर्वतोऽभ्यसनं, सम्यक्-समीचीनं परंतत्त्वं योजयतीति परतत्त्वयोजनं मोक्षण योजनाद्, अलं-अत्यर्थं योगस्य- योगाङ्गरूपस्य ध्यानस्य वाऽभ्यासः- परिचयो योगाभ्यासः इति इत्थं तत्त्व-विदोऽभिवदन्ति(अभिदधति इति प्रत्यन्तरे)। ____ कथं पुनः स्थानादीनां योगरूपत्वं येन तत्परिभावनं योगाभ्यासो भवेद् ? उच्यते, योगाङ्गत्वेन, योगाङ्गस्य च शास्त्रेषु योगरूपताप्रसिद्धः हेतुफलभावेनोपचारात् । योगाङ्गत्वं तु स्थानादीनां प्रतिपादितमेव योगशास्त्रेषु, यथोक्तं -
"यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि"। (पातञ्जलयोग० पा. २-२९) ॥४॥
: योगदीपिका : योगाभ्यासमाह-स्थानेत्यादि।
स्थीयते अनेनेति स्थानमासनविशेषः कायोत्सर्ग-पर्यङ्कबन्धादिरूपः । ऊर्णःशब्दः । अर्थस्तदभिधेयं, आलम्बनं - बाह्यो विषयः प्रतिमादिः । तस्मादालम्बनादन्योऽनालम्बन इति यावत् । तेषां परिभावनं सर्वतोऽभ्यसनं सम्यक् समीचीनं परं तत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा । एतद्योगाभ्यास इति तत्त्वविदो विदन्ति योगस्य ध्यानरूपस्याभ्यास इतिकृत्वा । पात्र ai... वगैरे धुं ४ ५२रार्थ:२५ वाय, ७५२नो हेतु उपाय. माडर, , પાત્ર વગેરે આપનારા દાતા પાસેથી ગ્રહણ કરતો સાધુ, આપનાર દાતાને પુણ્યબંધનું કારણ બને છે. આ રીતે પરાર્થકરણ એટલે પરોપકાર એ ચોથી સાધુસચ્ચેષ્ટા છે. ૫.
(૫) ઈતિકર્તવ્યતા: દર્શનાચારના ચોથા ઉપધાન નામના આચારમાં શ્રાવકોને નવકાર વગેરે સૂત્રો ભણવાની યોગ્યતા - અધિકાર પ્રાપ્ત કરવા માટે જેમ, છ ઉપધાનની આરાધના કરવાનું ફરમાન ભગવાન જિનેશ્વરદેવોએ કર્યું છે. તેમ, સાધુ જીવનમાં દશવૈકાલિક વગેરે શાસ્ત્રો ભણવાની યોગ્યતા-અધિકાર પ્રાપ્ત કરવા માટે તે તે સુત્રોનાં યોગવહનની ક્રિયા તથા તપ કરવાનું

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242