Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 212
________________ ષોડશક પ્રકરણ - ૧૫. आधीनां-शारीरमानसानां पीडाविशेषाणां परमौषधं-प्रधानौषधकल्पं तदपनेतृत्त्वेन, अव्याहतं-अनुपहतं अखिलसम्पदां-सर्वसम्पत्तीनां बीजं-कारणम् । चक्रादीनि यानि लक्षणानि-चक्रस्वस्तिककमलकुलिशादीनि तैर्युतं-समन्वितं सर्वोत्तमं च तत्पुण्यं च, निर्मीयते अनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्येति, सर्वोत्तमपुण्यनिर्मितमित्यर्थः ॥३॥ : योगदीपिका : आधीनामित्यादि। आधीनां मानसीनां पीडानां परमौषधं तदपनेतृत्वेन । अव्याहतं अनुपहतं अखिलसम्पदां-सर्वसम्पत्तीनां बीजं-कारणं, चक्रादीनि यानि लक्षणानि चक्रस्वस्तिक कमलकुलिशादीनि तैर्युतं-सहितं निर्मीयतेऽनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्य तत् तथा सर्वातिशयितादृष्टाकृष्टपरमाणुनिमितमित्यर्थः ॥३॥ निर्वाण-साधनं भुवि, भव्यानामग्र्यमतुल-माहात्म्यम्। सुर-सिद्धयोगवन्द्यं, वरेण्य-शब्दाभिधेयं च ॥४॥ विवरणम् : तदेव विशिनष्टि-निर्वाणेत्यादि। निर्वाणसाधनं-परमपदप्रापकं सुखसाधनं वा, भुवि-पृथिव्यां भव्यानां-योग्यानां अग्र्यं-प्रधानं अतुलमाहात्म्यं-असाधारणप्रभावं सुराः-देवाः सिद्धाः विद्यामन्त्रसिद्धादयो योगिनो-योगबलसम्पन्नास्तैर्वन्धं-वन्दनीयं स्तुत्यं वरेण्यशब्देनाभिधेयं-वाच्यं, वरेण्यशब्दाभिधेयं च जिनेन्द्ररूपं ध्येयमित्यभिसम्बध्यते ॥४॥ योगदीपिका : निर्वाणेत्यादि। निर्वाणसाधनं-परमपदप्रापकं भुवि-पृथिव्यां भव्यानां-योग्यानां अग्र्यं-प्रधानम्, अतुलमाहात्म्यं-असाधारणप्रभावं, सुरा-देवाः सिद्धा-विद्यामन्त्रसिद्धादयो योगिनोयोगबलसम्पन्नास्तैर्वन्धं-वन्दनीयं, वरेण्यशब्दैः अर्हच्छम्भु-बुद्ध-परमेश्वरादिभिरभिधेयं પ્રભાવશાળી ! દેવો, વિદ્યા, મંત્રસિદ્ધ પુષો તેમજ યોગબળ સંપન્ન યોગીઓથી વંદનીય ! मई, शंभु, शुद्ध, ५२भेश्वर वगेरे ५२ .(श्रेठ) शोथी संबोधवा दायs.... नेिश्वर પરમાત્માનું સ્વરૂપ છે. સાલંબન ધ્યાનમા ભવ્યજીવોએ એનું સ્વસ્થતાપૂર્વક ધ્યાન કરવાનું છે. माने ३५स्थध्यान ५५ छ. २, ३, ४. - શ્રીજિનેશ્વરપરમાત્માના ધ્યાનનો પ્રભાવ અદ્ભુત છે. આ ધ્યાન જો પરિણત થાય, આત્મસાત્ થાય પરિપકવ થાય તો જીવ ક્ષીણપ્રાયઃ પાપવાનો નિર્વાણપદની નજીક, નિર્મળ શુકલ શુદ્ધ – જ્ઞાનના ઉપયોગવાળો અને મોહરહિત બને છે. ત્યારબાદ જીવને યોગાવંચક અને

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242