________________
द्वितोयं काण्डम्
वनस्पतिवगः ।
धातवो गिरिसम्भूताः सन्तितेऽन्यत्र विस्तराः ॥७॥
॥ इति मेरुवगः समाप्तः!!
॥ अथ वनस्पतिवर्गः प्रारभ्यते ॥ अपुष्पैः फलवान् यः स वानस्पत्यो वनस्पतिः । फलैस्तु फलवांश्चेत्स पलाशी पादपस्तरुः ॥१॥ सालो महीरुहः शाखी विटपी च कुटोऽगमः । दुईमोऽनीकहो वृक्षः शिखरी पुष्पदो नगः ॥२॥ अबकेश्य फलो बन्ध्यः फैलिलः फलवान्फली।
फलेग्रेहिः स्वकाले योऽबन्ध्यः पाकान्ततौषधिः॥३॥ उत्स२, निर्झर ३ वारिप्रवाह ४ पु०। ९ गैरिक आदि धातु हैं।
मेरुवर्ग समाप्त । हिन्दी-(१) विना पुष्प ही फलने वाले का दो नामवानस्पति १ वनस्पति २ पु० । (२) वृक्ष के तेरह नाम-पलाशी (पलाशिन्) १, पादप २, तरु ३, साल ४, महीरुह (महीरह महीरुह) ५, शाखो (शाखिन्) ६, विटपी (विटपिन्) ७, कुट ८, अगम ९, द्रु १०, द्रुम ११, अनोकह १२, वृक्ष १३ पु० । (३) फलने वाले वृक्ष न फले तो उनके तीन नाम-अवकेशी (अवकेशिन्) १, अफल २, बन्ध्य ३ पु० । (४) फलवान् वृक्ष के तीन नाम-फलिन् २, फलवान् (फलवत्) २, फलो (फलिन्) ३ पु० । (५) अपने अपने ऋतु में अवश्य फलने वाले वृक्ष का नाम 'फलेपहि' पु० । (६) जिसका अन्त फलों के पकने पर हो जाय वह ओषधि (ओषधी) है ब्रीहि यवादि स्त्री० । (७) स्कन्ध रहित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org