Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 541
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ५१४ ॥ 5252 525252525225252552 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * विष्णोः शङ्खवरेऽरविन्दवदलं येन स्वयं पूरिते, स्तम्भोन्मूलमनेकपा हयवरा उद्बन्धनास्त्रस्तिरे विश्वं द्राग् बधिरं धरापि विधुरा वप्रश्चकम्पेऽधिकं पेतुस्ते मृतका इवाभवदलं शङ्का स्वबन्धौ हरेः ॥ २ ॥ * सचेलुः शैलनाथा विचलितमिलया भीतिभीताः समुद्राः संत्रासुर्दिगूकरीन्द्राः भ्रमणपरिगतै र्मूच्छितं यादवेन्द्रेः ॥ ब्रह्माण्डं खण्डखण्डैः स्फुटितमुदधिभि: लावितं भूमिपीठं यस्येत्थं शङ्खखड्ग भ्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥ शङ्खस्यारवमाकर्ण्य चकितो ध्यातवान् हरिः । उत्पन्नः किं नवः कृष्णः साम्प्रतं बलवान् पुनः १ ॥ ५२१ ॥ जरासन्ध इवाद्वाय प्रत्यर्थी साम्प्रतं ह्ययम् । यमस्य सदने प्राण त्यागानेतव्य एव तु ॥ ५२२ ॥ इत्युच्चरन् हरिहस्तघात - कम्पितभूतलम् । सिंहनादादरिर्हन्तुमुत्तस्थौ त्वरितं तदा ।। ५२३ ।। दुर्यावद्रणारम्भ - कारिवादित्र निस्वनाः । तावदस्त्रगृहाध्यक्षो ऽभ्येत्य नत्वा हरिं जगौ ॥ ५२४ ॥ नादयित्वा धनुः शार्ङ्गं कृत्वा खड्गं करे निजे । उत्पाट्य ते गढ़ा चक्रे नेमिरभ्रामयद् भृशम् ॥ ५२५ ॥ मयका वार्यमाणोऽपि कौतुकान्नेमिनन्दनः । लीलया पूरयच्छङ्घ चक्रे च बधिरं जगत् ॥ ५२६ ॥ तस्मान्मुञ्च रुषं शत्रु - समागमसमुद्भवम् । तवाऽयं विद्यते भ्राता ऽरिष्टनेमिर्बली नयी ॥ ५२७ ॥ आकर्यैतन्निजभ्रातु-र्बलं श्रीने मिनस्तदा । कंसारिर्व्यरमद् वैरि-वधारम्भाच्च तत्क्षणात् ॥ ५२८ ॥ तदा नेमिः समागत्य तत्र संसदि केशवम् । बलभद्रं ननामान्य- वृद्धानपि च यादवान् ॥ ५२९ ॥ For Private and Personal Use Only 15255 25525257252525525asee ॥ ५१४ ॥

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581