Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयस्य
२०
अङ्काः
विषयाः
पत्र-पती दर्शितः, निवृत्ताधिकारायां प्रकृतावेवम्भूत इति अवाप्तभवविपाके इति चाल्लभ्यत इति।
१९-२२ ४२ संसारे मुक्तये शुद्धस्य धर्मस्यैवोपादेयत्वं, न तु तदन्यस्य दुःख
कारणस्येत्येतद्दर्शकमेकादशपद्यं तद्व्याख्यानं च । ४३ वलवदनिष्टाननुबन्धीष्टसाधनताज्ञानस्य व्यभिचारात् प्रवृत्तिं प्रति
कारणत्वं न संभवतीति प्रश्नोऽन्तराशङ्कासमाधानाभ्यां दृढीभूतोऽपनोदितः।
२०-२१ - ४४ रागान्धप्रवृत्त्युपपत्तौ 'जाणिजई' इत्यादिगाथासंवादो दर्शितः । २२–४ ४५ शास्त्रबोधितदुःखबलवत्त्वस्यैव कर्मोदयदोषेणापनोद इति कल्पान्तरं भावितम्।
२२-८ ४६ प्रियसंयोगस्य यौवनस्य चानित्यत्वोपदर्शकं द्वादशपद्यं तयाख्यानं च।
२२-१३ ४७ सम्पज्जीवितयोरनित्यत्वप्ररूपकं त्रयोदशपद्यं तव्याख्यानं च। २२-२६
संसारे जन्म-मृत्यु-हीनादिस्थानसंश्रयाणां पुनः पुनर्भवनात् सुख नास्तीत्युपदर्शकं चतुर्दशपद्यं तद्व्याख्या च ।
२३-११ ४९ कर्मोदयजनितं तु वैषयिकं सुखं सुखपदवाच्यमेव न भवतीत्यत्र
'पुण्णफलं दुःखं चिय' इत्यादिविशेषावश्यकगाथात्रयं संवादकं दर्शितम् ।
२३-२४ उक्तार्थो व्यास पतञ्जलिप्रभृतेरपि सम्मतः, गौतममतेऽपि वैष
यिकसुखस्य दुःखे परिगणनं, तच्चोल्लिख्य दर्शितम् । २४-१२ ५१ संसारे सर्वमित्थं प्रकृत्याऽसुन्दरमिति तत्र विवेकिनामास्था । ___ न युक्तेत्युपदर्शकं पञ्चदशपद्यं तद्व्याख्यानं च ।
२४-२१ ५२ धर्मव्यतिरिक्ते प्रवृत्तिर्न युक्ता धर्मे तु सा युक्तेत्यभिप्रायकं जगद्व
न्यत्वादिधर्मको धर्मः शिष्टः सेवित इत्युपदर्शकं षोडशपद्यं तद्व्याख्यानं च।
२५-४ शुभबन्धफलकत्वाद्धर्मेऽप्यास्था न युक्तेति परप्रश्नार्थकं सप्तदशपद्यं तद्वयाख्यानं च ।
२५-१८
४८
५३

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 300