________________
शास्त्रवार्तासमुच्चयस्य
२०
अङ्काः
विषयाः
पत्र-पती दर्शितः, निवृत्ताधिकारायां प्रकृतावेवम्भूत इति अवाप्तभवविपाके इति चाल्लभ्यत इति।
१९-२२ ४२ संसारे मुक्तये शुद्धस्य धर्मस्यैवोपादेयत्वं, न तु तदन्यस्य दुःख
कारणस्येत्येतद्दर्शकमेकादशपद्यं तद्व्याख्यानं च । ४३ वलवदनिष्टाननुबन्धीष्टसाधनताज्ञानस्य व्यभिचारात् प्रवृत्तिं प्रति
कारणत्वं न संभवतीति प्रश्नोऽन्तराशङ्कासमाधानाभ्यां दृढीभूतोऽपनोदितः।
२०-२१ - ४४ रागान्धप्रवृत्त्युपपत्तौ 'जाणिजई' इत्यादिगाथासंवादो दर्शितः । २२–४ ४५ शास्त्रबोधितदुःखबलवत्त्वस्यैव कर्मोदयदोषेणापनोद इति कल्पान्तरं भावितम्।
२२-८ ४६ प्रियसंयोगस्य यौवनस्य चानित्यत्वोपदर्शकं द्वादशपद्यं तयाख्यानं च।
२२-१३ ४७ सम्पज्जीवितयोरनित्यत्वप्ररूपकं त्रयोदशपद्यं तव्याख्यानं च। २२-२६
संसारे जन्म-मृत्यु-हीनादिस्थानसंश्रयाणां पुनः पुनर्भवनात् सुख नास्तीत्युपदर्शकं चतुर्दशपद्यं तद्व्याख्या च ।
२३-११ ४९ कर्मोदयजनितं तु वैषयिकं सुखं सुखपदवाच्यमेव न भवतीत्यत्र
'पुण्णफलं दुःखं चिय' इत्यादिविशेषावश्यकगाथात्रयं संवादकं दर्शितम् ।
२३-२४ उक्तार्थो व्यास पतञ्जलिप्रभृतेरपि सम्मतः, गौतममतेऽपि वैष
यिकसुखस्य दुःखे परिगणनं, तच्चोल्लिख्य दर्शितम् । २४-१२ ५१ संसारे सर्वमित्थं प्रकृत्याऽसुन्दरमिति तत्र विवेकिनामास्था । ___ न युक्तेत्युपदर्शकं पञ्चदशपद्यं तद्व्याख्यानं च ।
२४-२१ ५२ धर्मव्यतिरिक्ते प्रवृत्तिर्न युक्ता धर्मे तु सा युक्तेत्यभिप्रायकं जगद्व
न्यत्वादिधर्मको धर्मः शिष्टः सेवित इत्युपदर्शकं षोडशपद्यं तद्व्याख्यानं च।
२५-४ शुभबन्धफलकत्वाद्धर्मेऽप्यास्था न युक्तेति परप्रश्नार्थकं सप्तदशपद्यं तद्वयाख्यानं च ।
२५-१८
४८
५३