SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य २० अङ्काः विषयाः पत्र-पती दर्शितः, निवृत्ताधिकारायां प्रकृतावेवम्भूत इति अवाप्तभवविपाके इति चाल्लभ्यत इति। १९-२२ ४२ संसारे मुक्तये शुद्धस्य धर्मस्यैवोपादेयत्वं, न तु तदन्यस्य दुःख कारणस्येत्येतद्दर्शकमेकादशपद्यं तद्व्याख्यानं च । ४३ वलवदनिष्टाननुबन्धीष्टसाधनताज्ञानस्य व्यभिचारात् प्रवृत्तिं प्रति कारणत्वं न संभवतीति प्रश्नोऽन्तराशङ्कासमाधानाभ्यां दृढीभूतोऽपनोदितः। २०-२१ - ४४ रागान्धप्रवृत्त्युपपत्तौ 'जाणिजई' इत्यादिगाथासंवादो दर्शितः । २२–४ ४५ शास्त्रबोधितदुःखबलवत्त्वस्यैव कर्मोदयदोषेणापनोद इति कल्पान्तरं भावितम्। २२-८ ४६ प्रियसंयोगस्य यौवनस्य चानित्यत्वोपदर्शकं द्वादशपद्यं तयाख्यानं च। २२-१३ ४७ सम्पज्जीवितयोरनित्यत्वप्ररूपकं त्रयोदशपद्यं तव्याख्यानं च। २२-२६ संसारे जन्म-मृत्यु-हीनादिस्थानसंश्रयाणां पुनः पुनर्भवनात् सुख नास्तीत्युपदर्शकं चतुर्दशपद्यं तद्व्याख्या च । २३-११ ४९ कर्मोदयजनितं तु वैषयिकं सुखं सुखपदवाच्यमेव न भवतीत्यत्र 'पुण्णफलं दुःखं चिय' इत्यादिविशेषावश्यकगाथात्रयं संवादकं दर्शितम् । २३-२४ उक्तार्थो व्यास पतञ्जलिप्रभृतेरपि सम्मतः, गौतममतेऽपि वैष यिकसुखस्य दुःखे परिगणनं, तच्चोल्लिख्य दर्शितम् । २४-१२ ५१ संसारे सर्वमित्थं प्रकृत्याऽसुन्दरमिति तत्र विवेकिनामास्था । ___ न युक्तेत्युपदर्शकं पञ्चदशपद्यं तद्व्याख्यानं च । २४-२१ ५२ धर्मव्यतिरिक्ते प्रवृत्तिर्न युक्ता धर्मे तु सा युक्तेत्यभिप्रायकं जगद्व न्यत्वादिधर्मको धर्मः शिष्टः सेवित इत्युपदर्शकं षोडशपद्यं तद्व्याख्यानं च। २५-४ शुभबन्धफलकत्वाद्धर्मेऽप्यास्था न युक्तेति परप्रश्नार्थकं सप्तदशपद्यं तद्वयाख्यानं च । २५-१८ ४८ ५३
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy