Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्वानुगे च सामान्ये पिण्डवद् दृश्यतेष्यताम् । तददृष्टयवदृश्यत्वं पिण्डानामनुषज्यते अत्रोच्यते नु सादृश्यमेकनिष्ठं द्वयाश्रितम् । नान्वयज्ञानसम्भूतिरेकनिष्ठं यदा हि तत् द्वयनिष्ठे तु सामान्ये गोपिण्डे गवयेपि वा । गृहीते तद्गृहीतं नु नोपमानमिहापरम् एवं लिङ्गावसाये च उपमातो न चान्यतः । दृष्यन्तान्वेषणं केन तत्र वः सम्मतं ननु प्रत्यक्षेणावसीयन्ते हेतवः साध्यधर्मिणि । सम्बन्धग्राहिमानं नो ज्ञात एव प्रतीयते
प्रत्यक्षबलसम्भूतस्मरणं नापरा प्रमा । प्रत्यक्षगोचरातीतगोचरान्तरहानित: कीदृग्गवय इत्येवं पृष्टो नागरकैर्यदा । ब्रूयादारण्यको वाक्यं यथा गौर्गवयस्तथा
श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने । संज्ञासम्बन्धविज्ञानमुपमा कैश्चिदिष्यते आदेश श्रवणे तस्य संज्ञासम्बन्धनिश्चयः । गवयस्योपलम्भे च कोपमेह त्वयोच्यते अन्यथा किं विजानीते समानपशुदर्शने । सोयं यस्य मया संज्ञा संश्रुतेति तदा ननु न ह्यविज्ञातसम्बन्धः शक्त एवं विवेचितुम् । सोयं यस्य पुरा नाम शबरेण निवेदितम् सूत्रे यच्चोपमा नाम न नन्द्याख्य उदिता किल । वादकाले फलं तस्य नान्यदेति विदुर्बुधाः
363
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥
॥ ३३५ ॥
॥ ३३६ ॥
।। ३३७ ॥
॥ ३३८ ॥
॥ ३३९ ॥
॥ ३४० ॥
॥ ३४१ ॥
॥ ३४२ ॥
॥ ३४३ ॥

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442